कैलासचतुर्द्वारस्थलिङ्गनामावलिः ३

कैलासचतुर्द्वारस्थलिङ्गनामावलिः ३

(कैलासपश्चिमद्वारस्थलिङ्गनामावलिः ३) ॐ तत्पूरुषेशाय नमः । ॐ स्थाण्वीशाय नमः । ॐ पैङ्गेशाय नमः । ॐ रुडजेश्वराय नमः । ॐ साल्वेश्वराय नमः । ॐ स्थानकेशाय नमः । ॐ वैनतेशाय नमः । ॐ सलेश्वराय नमः । ॐ मुसलेशाय नमः । ॐ हाटकेशाय नमः । ॐ रुद्रधन्वीश्वराय नमः । ॐ ज्वरापहारकेशाय नमः । ॐ अक्षयहरेश्वराय नमः । ॐ प्राणेशाय नमः । ॐ विदर्भेशाय नमः । ॐ देवेशाय नमः । ॐ अचलेश्वराय नमः । ॐ अनङ्गेशाय नमः । ॐ शम्बरेशाय नमः । ॐ उग्रेशाय नमः ॥ २०॥ ॐ धान्यकेश्वराय नमः । ॐ बलाशशीश्वराय नमः । ॐ घनघोषेश्वराय नमः । ॐ वेदगर्भश्वराय नमः । ॐ ओङ्कारेशाय नमः । ॐ शिखीश्वराय नमः । ॐ गदाधरेश्वराय नमः । ॐ बिल्वमूलेश्वराय नमः । ॐ सूत्रेश्वराय नमः । ॐ भारतीशाय नमः । ॐ तुङ्गभद्रेश्वराय नमः । ॐ सनातनेशाय नमः । ॐ वैद्येशाय नमः । ॐ कुलिङ्गेशाय नमः । ॐ प्रजेश्वराय नमः । ॐ माण्डव्येशाय नमः । ॐ अम्बकेशाय नमः । ॐ बोधेशाय नमः । ॐ विघसेश्वराय नमः । ॐ प्रघसेशाय नमः ॥ ४०॥ ॐ ऋभ्वीशाय नमः । ॐ गणगीतेश्वराय नमः । ॐ शुक्लेश्वराय नमः । ॐ प्रसिद्धेशाय नमः । ॐ सिद्धेशाय नमः । ॐ शनीश्वराय नमः । ॐ पक्षीशाय नमः । ॐ पत्रिकेशाय नमः । ॐ कुलीशाय नमः । ॐ अवनीश्वराय नमः । ॐ पर्वेश्वराय नमः । ॐ पर्वतेशाय नमः । ॐ सर्वेशाय नमः । ॐ कान्तिकेश्वराय नमः । ॐ बर्हिध्वजेश्वराय नमः । ॐ कपोतेशाय नमः । ॐ खणीश्वराय नमः । ॐ शतेश्वराय नमः । ॐ रोमकेशाय नमः । ॐ काव्येशाय नमः ॥ ६०॥ ॐ वर्षकेश्वराय नमः । ॐ सोमनन्दीश्वराय नमः । ॐ त्रिफलीशाय नमः । ॐ खरेश्वराय नमः । ॐ हनेहतीश्वराय (हनहेतीश्वराय) नमः । ॐ शतर्चेशाय नमः । ॐ भवेश्वराय नमः । ॐ विडूरथेश्वराय नमः । ॐ करम्भीशाय नमः । ॐ स्रुवेश्वराय नमः । ॐ गणेश्वराय नमः । ॐ वर्धिकेशाय नमः । ॐ सद्ध्रीशाय नमः । ॐ क्रिककेश्वराय नमः । ॐ चित्रव्याधेश्वराय नमः । ॐ रौप्येशाय नमः । ॐ बन्धकेश्वराय नमः । ॐ पशुतीशाय नमः । ॐ भयहारीश्वराय नमः । ॐ जन्महारीश्वराय नमः ॥ ८०॥ ॐ दुःखहारीश्वराय नमः । ॐ ब्रह्मयोनीश्वराय नमः । ॐ विष्णुगर्भेश्वराय नमः । ॐ रुद्रलोमेश्वराय नमः । ॐ चेन्द्रधामेश्वराय नमः । ॐ चन्द्रचूडेश्वराय नमः । ॐ अग्निगर्भेश्वराय नमः । ॐ वायवीशाय नमः । ॐ जलेशाय नमः । ॐ मेघेशाय नमः । ॐ वैद्युदेश्वराय नमः । ॐ अमोदेशाय नमः । ॐ तित्तिरीशाय नमः । ॐ द्यावाभूमीश्वराय नमः । ॐ गजाजिनधरेशाय नमः । ॐ नरसिह्मेश्वराय नमः । ॐ औपासनेश्वराय नमः । ॐ हव्येशाय नमः । ॐ गणकेश्वराय नमः । ॐ कर्णिकेशाय नमः ॥ १००॥ ॐ दधीचेशाय नमः । ॐ झङ्केशाय नमः । ॐ कर्कटीश्वराय नमः । ॐ जाबालेशाय नमः । ॐ सुबालेशाय नमः । ॐ पुरहारेश्वराय नमः । ॐ ऋग्वेदेशाय नमः । ॐ अथर्वकेशाय नमः । ॐ पुराणेशाय नमः । ॐ वशीश्वराय नमः । ॐ इतिहासेश्वराय नमः । ॐ धर्मसारेश्वराय नमः । ॐ साङ्ख्येश्वराय नमः । ॐ योगेशाय नमः । ॐ मौलीशाय नमः । ॐ पालिकेश्वराय नमः । ॐ कुजम्भेशाय नमः । ॐ जम्भेशाय नमः । ॐ राजराजेश्वराय नमः । ॐ कौथुमीशाय नमः ॥ १२०॥ ॐ विशाखेशाय नमः । ॐ स्कन्नेशाय नमः । ॐ फलिकेश्वराय नमः । ॐ कदलीशाय नमः । ॐ पृष्टकीशाय नमः । ॐ पृथ्वीशाय नमः । ॐ कार्मुकेश्वराय नमः । ॐ अन्तरिक्षेश्वराय नमः । ॐ मैत्रेशाय नमः । ॐ कुमुदेश्वराय नमः । ॐ उदावसेश्वराय नमः । ॐ मल्लेशाय नमः । ॐ ब्रह्मकेश्वराय नमः । ॐ तरङ्गेशाय नमः । ॐ कुरङ्गेशाय नमः । ॐ मकरन्देश्वराय नमः । ॐ सुधाधरेश्वराय नमः । ॐ धृतकेशेश्वराय नमः । ॐ व्यालेश्वराय नमः । ॐ वितर्केशाय नमः ॥ १४०॥ ॐ काननेशाय नमः । ॐ मुनीश्वराय (तिमीश्वराय) नमः । ॐ भद्रमालेश्वराय नमः । ॐ केतुमालेश्वराय नमः । ॐ मन्दरेशाय नमः । ॐ विन्ध्यकेशाय नमः । ॐ हिमेशाय नमः । ॐ नीलकेश्वराय नमः । ॐ महेन्द्रेशाय नमः । ॐ कर्मकेशाय नमः । ॐ ऋत्वीशाय नमः । ॐ धूननेश्वराय नमः । ॐ वीतहव्येश्वराय नमः । ॐ अश्वत्थामेश्वराय नमः । ॐ शिशिरेशाय नमः । ॐ तीर्थकेशाय नमः । ॐ हिमेशाय नमः । ॐ नीलकेश्वराय नमः । ॐ महेन्द्रेशाय नमः । ॐ कर्मकेशाय नमः ॥ १६०॥ ॐ त्रिनवेशाय नमः । ॐ अब्जकेश्वराय नमः । ॐ अपस्मारहरेशाय नमः । ॐ सोमचण्डीश्वराय नमः । ॐ मार्गसहायशाय नमः । ॐ देवीशाय नमः । ॐ अरुणजेश्वराय नमः । ॐ ज्वलनेशाय नमः । ॐ पावकेशाय नमः । ॐ आङ्गिरसेश्वराय नमः । ॐ दक्षेश्वराय नमः । ॐ विदक्षेशाय नमः । ॐ मैनाकेशाय नमः । ॐ सतीश्वराय नमः । ॐ प्रमथेशाय नमः । ॐ प्रमाथीशाय नमः । ॐ भोजेशाय नमः । ॐ विक्रमेश्वराय नमः । ॐ ईड्येश्वराय नमः । ॐ याज्येशाय नमः ॥ १८०॥ ॐ कर्णवेधेश्वराय नमः । ॐ तर्णकेशाय नमः । ॐ पाण्डरेशाय नमः । ॐ मेघवाहेश्वराय नमः । ॐ कनिष्ठेशाय नमः । ॐ ज्येष्ठेशाय नमः । ॐ तम्रेशाय नमः । ॐ शौनकेश्वराय नमः । ॐ अनाहतेश्वराय नमः । ॐ पीतेशाय नमः । ॐ धूम्रकेश्वराय नमः । ॐ बन्धमोचनकेशाय नमः । ॐ शतेश्वराय नमः । ॐ भ्रमरेशाय नमः । ॐ काण्ठकेशाय नमः । ॐ द्रुमचण्डीश्वराय नमः । ॐ विशालाक्षेश्वराय नमः । ॐ वसन्तेशाय नमः । ॐ खगेश्वराय नमः । ॐ गजासुरहरेशाय नमः ॥ २००॥ ॐ नीलकण्ठेश्वराय नमः । ॐ सुमित्रावरुणेशाय नमः । ॐ कलहंसेश्वराय नमः । ॐ सावित्रीशाय नमः । ॐ गोमतीशाय नमः । ॐ गोनर्देशाय नमः । ॐ वृषेश्वराय नमः । ॐ गतिप्रदेश्वराय नमः । ॐ व्यासेशाय नमः । ॐ गोलकेश्वराय नमः । ॐ महाभूतेश्वराय नमः । ॐ रसेशाय नमः । ॐ गन्धकेश्वराय नमः । ॐ बाडबेशाय नमः । ॐ भटेशाय नमः । ॐ सर्वप्राणातिगेश्वराय नमः । ॐ तटातकेश्वराय नमः । ॐ गर्भकोशेश्वराय नमः । ॐ तोरणेशाय नमः । ॐ रथीशाय नमः ॥ २२०॥ ॐ तपेशाय नमः । ॐ शशीश्वराय नमः । ॐ दुन्दुभीशाय नमः । ॐ सिन्धुरेशाय नमः । ॐ जवनेशाय नमः । ॐ कृपेश्वराय नमः । ॐ कृषीश्वराय नमः । ॐ वीरभद्रेश्वराय नमः । ॐ कर्णदारेश्वराय नमः । ॐ ताम्रध्वजेश्वराय नमः । ॐ कोविदारेश्वराय नमः । ॐ शतद्रुतीश्वराय नमः । ॐ महारोगहरेश्वराय नमः । ॐ कामदानेश्वराय नमः । ॐ बिल्वादेशाय नमः । ॐ निमीश्वराय नमः । ॐ रुद्रेशाय नमः । ॐ नागकेशाय नमः । ॐ तारणेशाय नमः । ॐ अम्बिकेश्वराय नमः ॥ २४०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः ३ - कैलासपश्चिमद्वारस्थलिङ्गनामावलिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४२ - कैलासपश्चिमद्वारलिङ्गाभिधानम् । २-४२॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 42 - kailAsapashchimadvAralingAbhidhAnam . 2-42.. Notes: The nāmāvalī नामावलिः is derived from the stotram स्तोत्रम् where Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Western Gate. He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of these Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalinganamavali 3
% File name             : kailAsachaturdvArasthalinganAmAvaliH3.itx
% itxtitle              : kailAsachaturdvArasthaliNganAmAvaliH 3 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalinganAmAvaliH 3
% Category              : shiva, shivarahasya, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Encoded and proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 42 - kailAsapashchimadvAraliNgAbhidhAnam | 2-42||
% Indexextra            : (Scans 1, stotram)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org