कैलासमौलिवर्णनम्

कैलासमौलिवर्णनम्

मणिद्वीपनीपान्प्रपश्याम्बिके त्वं तवापारमोदप्रदा सा च भूमिः । सुधासिन्धुकल्लोलशीतातिवातो महानन्दकन्दं विधत्ते महेशि ॥ १६॥ हरिन्मणिनिभेऽद्रिजे तव शरीरकान्त्याधिकं समस्तकलधौतजोऽप्यगवरोऽयमप्युन्नतः । विभाति हरितप्रभस्समृगपक्षिवल्लीद्रुमः प्रपश्य मुकुरेऽम्बिके तव सरूपभाग्याधिकः ॥ १७॥ मन्मौलिस्थितचन्द्रकान्तिनिकरैः कान्त्या स्वया शैलराट् स्वाम्यापारशिखाभिनृत्तशिखिभिः पुंस्कोकिलानां रवैः । सारङ्गै रुरुकैर्बकैश्चमरिभिः प्रोद्भूतपुच्छेस्सदा खड्गानां निवहैर्लुलायजकुलैः प्रोड्डीनदेणीकुलैः ॥ १८॥ हरितमणितृणाग्रं सञ्चरन्तश्चरन्ति कनकमयमृगास्ते मुक्तबिन्दूचिताङ्गाः । रजतनिभकपोता रत्नपादाः कणाशास्स्वकगलरणितैस्ते स्वप्रियापृष्ठलग्नाः ॥ १९॥ हंसानाञ्च कुलं स्ववक्त्रजमहामुक्ताफलैः पक्षति- व्याधूनात्तदिगन्तकान्तिबहुलास्ते स्वच्छदेहामलाः । क्रीडन्ति प्रसभं प्रभूतपयसि प्रोत्फुल्लरक्ताब्जिनी- मध्यस्था इव चक्रवाकजकुलं मौनं विधत्ते शिवे ॥ २०॥ सुखयति मृदुवातोऽप्यत्र भीत्या ममाद्य मृगमदसुमसंस्थैर्गन्धमाद्यत्परागैः ॥ २१॥ कस्तूरीमृगका अपि द्रुततरं धावन्ति गन्धाशया- स्स्वस्याङ्गस्थितमप्युमे नहि तरां जानन्ति मूढा इव । देहेषु स्थितमप्युमे मुनिसुरा जानन्ति नो मां यथा तद्वत्तेऽपि मृगा विमूढमतयः कैलासशैले मम ॥ २२॥ मृदुतरकेतकधूलीपालीपिञ्जरितशैलवरमानुः । कोनुसुस्वन्न भजेताप्यत्रस्था दिविषदो हसन्त्येव ॥ २३॥ हरिन्मणिनिभाश्शुका वदनरत्नगोमेदका- स्सुरत्नमणिकल्पिताः कनकहीरनीलप्रभाः । वदन्ति नगमौलिगाश्शिव शिव प्रभो पाहिनः प्रकृष्टदयया दृशा प्रमथनाथ कष्टं हर ॥ २४॥ सुशारिकसुकोकिला हर हरेश विश्वेश्वरा- प्यनाथजनवत्सल पुरहर प्रपश्याद्यनः । इति ध्वनिकृतस्मदा शिखरिशीपजहता- सुरत्नमणिसन्निभास्तरलकान्तरक्ताक्षकाः ॥ २५॥ पश्याद्रिजे किसलयं सुरसालजातं पुंस्कोकिलापलपनेन तुदन्ति भुक्तौ । कीरानने परिपतन्त्यलयः प्रकामं जम्बूफलभ्रमजितश्शुक एष मूढः ॥ २६॥ पलाशकलिका भ्रमन्मधुपरागसौख्यादसौ यथाविषयिणोऽम्बिके सुकृततर्षदुःखाकुलाः ॥ २७॥ वृक्षालम्बितश‍ृङ्खलासुचलिते वैडूर्यमञ्चे शिव- स्तद्वत्पुष्पककान्तिरागविलसन्मञ्चस्थिता साम्बिका । डोलाडोलनकैर्वने विहरतस्स्वैरं शिवौ सुन्दरौ देवीभिः कलितैस्सुचामरगणैस्सेव्यौ च वृत्तौ तदा ॥ २८॥ श्रीचन्दनप्रभवसारविलिप्तगात्रौ चिक्रीडतुर्नगसुमोद्धृतवायुगन्धैः । नखमुखविघटितदाडिमीफलोद्यन्मणिनिभबीजवरं ददाति देवी ॥ २९॥ स्वकराम्बुजसंस्थकीरवक्त्रच्छदनं वीक्ष्य महेशितुस्सहासम् । कीरोऽपि शङ्करमुखाब्जमवेक्ष्य देवीं नत्वा गिरा समभियाचत बालवाचा ॥ ३०॥ देहीश शङ्कर विभो शशिखण्डचूड माद्यद्रमालकदलीफलसारभङ्गम् । आज्ञापयेति तव नाम वदामि शम्भो विश्वेश चात्तुमिति तस्य गिरा सहासः ॥ ३१॥ इन्द्रनीलमणिकल्पितसौधे मञ्चसंस्रुतशशिद्युतिकान्ते । तल्पकेऽधिशयितस्य पुरारेः पादपङ्कजयुगं स्वकराब्जैः ॥ ३२॥ रङ्गमण्डलगता मुहुरम्बा वीणया वदति शङ्करनाम ॥ रत्नोत्थामलसौधभूमिषु पुरो देवस्य देव्याः पुरो रुद्राण्यो नवयौवनावृतकुचाः क्रीडन्ति हल्लीसकैः । मल्लीगुच्छकचानताननकराः प्रोद्यज्झणन्नूपुराः कैलासाचलमौलिगास्सुमधुरं गायन्ति नृत्यन्ति च ॥ ३३॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं कैलासमौलीवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १८ - कैलासमौलीवर्णनम् । १६-३३॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 18 - kailAsamaulIvarNanam . 16-33.. Notes: Description in this chapter is about the Mount Kailāsa peak कैलासमौली that is Abode of Śiva शिव and Devī देवी. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasamaulivarnanam
% File name             : kailAsamaulivarNanam.itx
% itxtitle              : kailAsamaulivarNanam (shivarahasyAntargatam)
% engtitle              : kailAsamaulivarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 18 - kailAsamaulIvarNanam | 16-33||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org