ऋषि मङ्कणककृतं श्रीमहादेवस्तुतिः

ऋषि मङ्कणककृतं श्रीमहादेवस्तुतिः

नान्यं देवादहं मन्ये रुद्रात्परतरं महत् । सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ १॥ त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः । त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ २॥ देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया । त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥ ३॥ त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ । सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥ ४॥ त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः । त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥ ५॥ त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः । त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥ ६॥ स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् । ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥ ७॥ अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् । ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥ ८॥ न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर । यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥ ९॥ प्रपद्ये शरणं शम्भुं सर्वदा सर्वतः स्थितम् । कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥ १०॥ इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनचत्वारिंशोऽध्याये ऋषि मङ्कणककृतं श्रीमहादेवस्तुतिः समाप्ता । (९.३९ श्लोकाः ४९-५८)
% Text title            : mahadevastutiH by Rishi Mankanaka
% File name             : mahadevastutiHmankaNaka.itx
% itxtitle              : mahadevastutiH RiShi maNkaNakakRitA (mahAbhAratAntargatA)
% engtitle              : mahadevastutiH by Rishi Mankanaka
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Mahabharata Shalyaparva 9.39.49-58. AdhyAya and shloka numbers vary
% Indexextra            : (Text, Hindi 1, 2)
% Latest update         : January 29, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org