श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं १

श्रीमेधादक्षिणामूर्तिसहस्रनामस्तोत्रं १

॥ श्री गुरुभ्यो नमः ॥ श्रीः अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता । ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् । मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः । ह्राम् इत्यादिना अङ्ग न्यासः । ध्यानम् । सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे । कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १॥ आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् । शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २॥ दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके । जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३॥ नागहारधरं चारुकङ्कणैः कटिसूत्रकैः । विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४॥ चिन्तामणिमहावृन्दैः कल्पकैः कामधेनुभिः । चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५॥ रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् । तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६॥ वीरासने समासीनं लम्बदक्षपदांबुजम् । ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७॥ पादमूलसमाक्रान्तमहापस्मारवैभवम् । रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८॥ गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् । सिद्धवृन्दैर्योगिवृन्दैर्मुनिवृन्दैर्निषेवितम् ॥ ९॥ आराध्यमानवृषभं अग्नीन्दुरविलोचनम् । पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १०॥ एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११॥ लं इत्यादिना पञ्चोपचाराः ॥ देवदेवो महादेवो देवानामपि देशिकः । दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ १॥ कैलासशिखरोत्तुङ्ग-कमनीयनिजाकृतिः । वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ २॥ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः । पाटीरापाण्डुराकारपरिपूर्णसुधाधिपः ।३॥ जपाकोटीरघटितसुधाकरसुधाप्लुतः । पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ ४॥ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः । कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ ५॥ तिलप्रसूनसंकाशनासिकापुटभासुरः । मन्दस्मितस्पुरन्मुग्धमहनीयमुखाम्बुजः ॥ ६॥ कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः । सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ ७॥ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलः । करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ ८॥ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः । विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ ९॥ बॄहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः । जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ १०॥ मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः । अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ ११॥ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः । सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ १२॥ दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः । कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ १३॥ कात्यायनीप्रेमनिधिः करुणारसवारिधिः । कामितार्थप्रदःश्रीमत्कमलावल्लभप्रियः ॥ १४॥ कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः । मन्दहाससमानेन्दुः छिन्नाज्ञानतमस्ततिः ॥ १५॥ संसारानलसंतप्तजनतामृतसागरः । गंभीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ १६॥ निशाकरकराकारवशीकृतजगत्त्रयः । तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ १७॥ भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः । वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ १८॥ तापत्रयतमोभानुः पापारण्यदवानलः । संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ १९॥ ललाटहुतभुग्दग्धमनोभवशुभाकृतिः । तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ २०॥ अस्तंगतसमस्तेच्छो निस्तुलानन्दमन्थरः । धीरोदात्तगुणाधार उदारवरवैभवः ॥ २१॥ अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः । भक्तमानसहंसाग्र्यभवामयभिषक्तमः ॥ २२॥ योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः । शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ २३॥ नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः । वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ २४॥ धराधरेन्दुरानन्दसन्दोहरससागरः । द्वैतवृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ २५॥ प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः । प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ २६॥ सर्वाधिष्ठानसन्मात्रस्स्वात्मबन्धहरो हरः । सर्वप्रेमनिजाहासः सर्वानुग्रहकृत् शिवः ॥ २७॥ सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः । सच्चिदानन्दपूर्णात्मा स्वे महिम्नि प्रतिष्ठितः ॥ २८॥ सर्वभूतान्तरस्साक्षी सर्वज्ञस्सर्वकामदः । सनकादिमहायोगिसमाराधितपादुकः ॥ २९॥ आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः । यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ ३०॥ ब्रह्मादिदेवविनुतो योगमायानियोजकः । शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ ३१॥ वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः । वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ ३२॥ सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥ नृत्तगीतकलाभिज्ञः कर्मवित् कर्ममोचकः ॥ ३३॥ कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः । ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ ३४॥ अनाथनाथो भगवानाश्रितामरपादपः । वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ ३५॥ व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः । सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ ३६॥ चिन्ताशोकप्रशमनो जगदानन्दकारकः । रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ ३७॥ मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः । अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ ३८॥ समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः । सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ ३९॥ विश्वाधिकः पशुपतिः पशुपाशविमोचकः । अष्टमूर्तिर्दीप्तमूर्तिः नामोच्चारणमुक्तिदः ॥ ४०॥ सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः । दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ ४१॥ अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः । तप्तचामीकराकारो जितदावानलाकृतिः ॥ ४२॥ निरञ्जनो निर्विकारो निजावासो निराकृतिः । जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ ४३॥ कामहन्ता काममूर्तिः कल्याणवृषवाहनः । गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ ४४॥ धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः । अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ ४५॥ उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः । नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ ४६॥ प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः । आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ ४७॥ यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः । अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ ४८॥ विश्वरूपो विरूपाक्षः प्रभुः परिबृडो दृढः । भव्यो जितारिषद्वर्गो महोदारो विषाशनः ॥ ४९॥ सुकीर्तिरादिपुरुषो जरामरणवर्जितः । प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ५०॥ गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ५१॥ अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा । पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ५२॥ चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोऽपहृत् । भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ५३॥ अणिमादिगुणोपेतो लोकवश्यविधायकः । योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ५४॥ गुरुरूपधरः श्रीमत्परमानन्दसागरः । सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ५५॥ सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् । निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ ५६॥ सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः । निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ ५७॥ ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः । शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ५८॥ सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः । तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ ५९॥ विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः । निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ६०॥ निरवद्यो निरातङ्को भीमो भीमपराक्रमः । वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ६१॥ अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः । विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ ६२॥ अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः । अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ६३॥ ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः । गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ६४॥ कल्याणाचलकोदण्डः कमलापतिसायकः । वारांशेवधितूणीरःसरोजासनसारथिः ॥ ६५॥ त्रयीतुरङ्गसंक्रान्तो वासुकिज्याविराजितः । रवीन्दुचरणाचारिधरारथविराजितः ॥ ६६॥ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः । उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ ६७॥ जातुप्रपन्नजनताजीवनोपायनोत्सुकः । संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ ६८॥ मदद्विरदधिक्कारिगतिमञ्जुलवैभवः । मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ ६९॥ कैवल्योदधिकल्लोललीलाताण्डवपण्डितः । विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ७०॥ वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः । अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ७१॥ सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः । अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ ७२॥ वीतरागो विनीतात्मा तपस्वी भूतभावनः । देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ ७३॥ देवादिदेवो देवर्षिर्देवासुरवरप्रदः । सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसंभवः ॥ ७४॥ निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः । एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ ७५॥ निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः । नित्यानन्दः सुराध्यक्षो निःसंकल्पो निरञ्जनः ॥ ७६॥ निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः । विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ ७७॥ भैरवो भैरवीनाथः कामदः कमलासनः । वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ७८॥ चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः । निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ७९॥ धर्मदक्षो महाराजःकिरीटी वन्दितो गुहः । माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ ८०॥ सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसंभवः । ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ ८१॥ मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः । मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ ८२॥ भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः । किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ८३॥ विजयो भूतभावज्ञो भीमसेनो दिवाकरः । बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ८४॥ ओषधीशो वामदेवो गोविन्दो नीललोहितः । षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ ८५॥ कर्पूरदीपिकालोलः कर्पूररसचर्चितः । अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ ८६॥ आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः । देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ८७॥ निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् । निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ८८॥ भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः । दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ ८९॥ मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः । अभ्यासातिशयज्ञेयस्चन्द्रमौलिः कलाधरः ॥ ९०॥ महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः । सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ ९१॥ सद्योजातो वटारण्यवासी पुरुषवल्लभः । हरिकेशो महात्राता नीलग्रीवस्सुमङ्गलः ॥ ९२॥ हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः । सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ ९३॥ अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः । प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ ९४॥ गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः । श्रीधरस्सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ९५॥ अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः । कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ९६॥ महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः । महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ९७॥ छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः । सार्वभौमस्सदानन्दः करुणामृतवारिधिः ॥ ९८॥ कालकालः कलिध्वंसी जरामरणनाशकः । शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ९९॥ चण्डीईशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः । स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ १००॥ रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः । त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ १०१॥ विश्वंभरो विचित्राङ्गो विधाता पुरशासनः । सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ १०२॥ नक्षत्रमालाभरणो मघवान् अघनासनः । विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ १०३॥ चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः । गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ १०४॥ सर्वानन्दो दयारूपी शैलजासुमनोहरः । सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ १०५॥ वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः । मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ १०६ ॥ यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् । परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ १०७॥ मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः । मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ १०८॥ मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः । दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ १०९॥ अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ ११०॥ यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः । विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ १११॥ पावनान्तेवसद्योगिजनसार्थसुधाकरः । अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ११२॥ चिन्ताशोकप्रशमनः सर्वविद्याविशारदः । भक्तविज्ञाप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ ११३॥ ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः । सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ ११४॥ सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः । आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ ११५॥ अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः । विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ ११६॥ विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् । योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ ११७॥ ओंकाररूपो भगवान् बिन्दुनादमयः शिवः । चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ ११८॥ सह्याचलगुहावासी साक्षान्मोक्षरसामृतः । दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ ११९॥ ओंकारवाचकः शंभुः शंकरः शशिशीतलः । पङ्कजासनसंसेव्यः किंकरामरवत्सलः ॥ १२०॥ नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः । त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ १२१॥ क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः । अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ १२२॥ इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः । ऊहापोहविनिर्मुक्त ओंकारेश्वरपूजितः ॥ १२३॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः । भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ १२४॥ कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः । सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ १२५॥ विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः । विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ १२६॥ अतिरागी वीतरागी रागहेतुर्विरागवित् । रागहा रागशमनो रागदो रागिरागवित् ॥ १२७॥ मनोन्मनो मनोरूपो बलप्रमथनो बलः । विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ १२८॥ वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः । प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ १२९॥ शरन्नाथो शरत्कालनाशकः शरदाश्रयः । कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १३०॥ दिव्यदेहप्रभाकूटसंदीपितदिगन्तरः । देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ १३१॥ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः । कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १३२॥ शरणागतदीनार्तपरित्राणपरायणः । महाप्रेतासनासीनो जितसर्वपितामहः ॥ १३३॥ मुक्तादामपरीताङ्गो नानागानविशारदः । विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ १३४॥ धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ १३५॥ भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः । गौरीविलाससदनः पिशचानुचरावृतः ॥ १३६॥ दक्षिणाप्रेमसंतुष्टो दारिद्र्यवडवानलः । अद्भुतानन्तसंग्रामो डक्कावादनतत्परः ॥ १३७॥ प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः । ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ १३८॥ युगावहो युगाधीशो युगात्मा युगनायकः । जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ १३९॥ हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः । लीलाविडंबितवपुर्भक्तमानसमण्डितः ॥ १४०॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ १४१॥ निःसीममहिमा नित्यलीलाविग्रहरूपधृत् । चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ १४२॥ समस्तभक्तसुखदः परमाणुर्महाह्रदः । अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ १४३॥ कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः । शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ १४४॥ महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः । भूतिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ १४५॥ त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः । सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ १४६॥ पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः । सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ १४७॥ सद्भक्तध्याननिगलः शरणागतपालकः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ १४८॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ १४९॥ अमोदो मोदजनकः सर्पराजोत्तरीयकः । कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ १५०॥ सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः । विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ १५१॥ अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः । अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ १५२॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः । तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ १५३॥ अमोघबुद्धिराधार आधाराधेयवर्जितः । ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ १५४॥ ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः । औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ १५५॥ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहः । दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ १५६॥ अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः । विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ १५७॥ नित्यशुद्धो नित्यबुद्धः नित्यमुक्तोऽपराकृतः । मैत्र्यादिवासनालभ्यो महाप्रलयस<ंस्थितः ॥ १५८॥ महाकैलासनिलयः प्रज्ञानघनविग्रहः । श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ १५९॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः । जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ १६०॥ तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः । दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ १६१॥ प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः । निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ १६२॥ तारकानां हृदन्तस्थस्तारकस्तारकान्तकः । ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ १६३॥ परं व्योम परं धाम परमात्मा परं पदम् । पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ १६४॥ प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः । बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ १६५॥ ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद् ब्राह्मणप्रियः । भूक्षेपदत्तलक्ष्मीको भूमध्यध्यानलक्षितः ॥ १६६॥ यशस्करो रत्नगर्भो महाराज्यसुखप्रदः । शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ १६७॥ शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः । संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ १६८॥ मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः । अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ १६९॥ पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः । षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ १७०॥ विज्ञानघनसम्पूर्णो वीणावादनतत्परः । नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ १७१॥ पराभिचारशमनः षडध्वोपरिसंस्थितः । सुषुम्नामार्गसंचारी बिसतन्तुनिभाकृतिः ॥ १७२॥ पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः । क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ १७३॥ सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः । तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ १७४॥ तैलाभिषेकसंतुष्टस्तिलभक्षणतत्परः । आपादकनिकामुक्ताभूषाशतमनोहरः ॥ १७५॥ शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः । मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ १७६॥ अपस्मारोपरिन्यस्तसव्यपादसरोरुहः । कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ १७७॥ करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् । विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ १७८॥ आवर्तनाभिरोमालिवलिमत्पल्लवोदरः । मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ १७९॥ वीरासनसमासीनो वीणापुस्तोल्लसत्करः । अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ १८०॥ माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः । अनर्घरत्नग्रैवेयविलसत्कंबुकन्धरः ॥ १८१॥ अनाकलितसादृश्यचिबुकश्रीविराजितः । मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ १८२॥ चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः । वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ १८३॥ कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डित्तः । करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ १८४॥ अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः । चारुचामीकराकारजटाचर्चितचन्दनः । कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ १८५॥ इति श्रीदक्षिणामूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ ॐ तत् सत् ॥ Encoded and proofread by K S Ramachandran
% Text title            : medhAdakShiNAmUrtisahasranAmastotra 1
% File name             : medhAdakShiNAmUrtisahasranAmastotram1.itx
% itxtitle              : medhAdakShiNAmUrtisahasranAmastotram 1 (devadevo mahAdevo)
% engtitle              : medhAdakShiNAmUrti sahasranAmastotra 1
% Category              : sahasranAma, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : K S Ramachandran
% Proofread by          : K S Ramachandran
% Description-comments  : See corresponding nAmAvalI
% Indexextra            : (Scan, info)
% Latest update         : June 28, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org