श्रीनटेश्वरदण्डकस्तुतिः

श्रीनटेश्वरदण्डकस्तुतिः

श्रीउमापतिशिवप्रणीता यत्क्षेत्रे जननात् स्थितेश्च विलयात् आवृत्तिहीनं पदं यत्तीर्थाम्बुनिषेवणादतितरां साम्यं विधेर्मानवः । यन्मूर्तेरवलोकनादपि सकृत्प्राप्नोति धामाभयं तं नत्वाहमुमापतिर्नटपतिं गद्योक्तिभङ्ग्या श्रये ॥ १॥ अश्वीकृताश्वीकृत वेदराशिः अस्त्रीकृतास्त्रीकृतदानवारिः । अङ्गीकृताङ्गीकृतशम्बरारिः पायात्स नो दैवतसार्वभौमः ॥ २॥ अस्ति खलु अनेककोटिब्रह्माण्ड-मध्यभवदण्डभित्त्यधः प्रदेशव्यापकः, दुग्धसिन्धुमथनमन्थानमन्दरगिरिभारवहननिपुणेन आदिकमठेनाराध्यमानः ॥ ३॥ तदुपरि कोटियोजनप्रमाणभवनमध्यस्थ-सहस्र-योजनोन्नत- तद्विगुणविशाल-सिंहासनस्थितेन दशकोट्यनुचर-परिवृत- स्वसमानैकादशरुद्रवर्यसमावृतेन किरीट-कुण्डल-हार- केयूराद्याभरण-रुद्राक्ष-भूतिभूषितेन खड्गखेटक-कोदण्ड-बाण- परिमण्डितबाहुदण्डेन पञ्चदशकोटियोजन-दूरव्यापिज्वालाधूम- पर्यस्तपर्यन्तेन वरकलेवरेण प्रभुणा कालाग्निरुद्रेणाप्यनुदिनमर्च्यमानः ॥ ४॥ ततश्चोपर्युपरि क्रमेणानेकगणेन्द्रयुक्त-कूश्माण्डाख्य- महाभैरवेण पातालतलनिवासासुरनागरक्षोभिः नाना विधशरीरभेद- नानाकोटिगणसहित-हाटकेशेन मणिमयकाण्ड धगध्धगित- धवलचामरोपचारसमादृत-वरशुण्डाभृदैरावत-पुण्डरीक-वामन- कुमुदाञ्जन-पुष्पदन्त-सार्वभौम-सुप्रतीकसमाह्वयाष्टदिङ्महा शुण्डालैः वासुकि-तक्षक-कार्कोटक-शङ्ख-गुलिक-कम्बलाश्वतर धृतराष्ट्रादिमहोरग -कोटिसंवृत -भूभारवहनचण - सर्पसार्वभौम- श्रीमदादिशेषेण चापि संसेव्यमानः ॥ ५॥ लवणेक्षु-सुरासर्पिर्दधि-क्षीरोदकाख्यसप्तार्णवैः, जम्बू-शौनक-कुश- क्रौञ्च-शाल्मली-गोमेदक-पुष्कराख्य सप्तद्वीपैः, महेन्द्र-मलय-सह्य- शुक्तिमदृक्ष-विन्ध्य-पारियात्राख्यसप्त-कुलाचलैश्च परिवृतायाः - कुरु-हिरण्य-रम्य-भद्राश्व-भारत-किम्पुरुष-हरि-केतुमालेलावृताख्य- नवखण्डविभक्त-पञ्चाशत्कोटियोजनसमचतुरश्रविस्तृतायाः वसुन्धरायाः हृदयसरसीरुहकर्णिकाकारभूतः-, मेरुमन्दर-कैलासात्मक पश्चिमोत्तर दक्षिणशिखरत्रय विराजमानः-, निखिलप्रपञ्च विलयमहाप्रलयान्तरेष्वपि यथावद्वर्तमानः-त्रिकूटगिरिर्नाम महान् पर्वतोत्तमः ॥ ६॥ तत्र हि सह्याद्रिप्रवहत्सलिलपूरपूरितयोः-गोलामणि धगद्धगितमहारजतपुलिनराजीविराजितयोः शिवक्षेत्रानेकमण्डितो भयतटयोः निमज्जनात् सर्वपापापनोदनचणयोः उभयपार्श्वतः पूर्वाभिमुखेन प्रवाहात् मालायितयोः-श्रीनूपुर -मणिमुक्ताख्य महानद्योरभ्यन्तरे ॥ ७॥ ब्रह्महत्यादि-महापातक -ध्वंसनविचक्षण -शिवगङ्गा- गुह्य-व्याघ्र -यौवनानन्तनाग -ब्रह्मचामुण्डिका -दुग्धार्णव - परमानन्दकूपाद्यनेक तीर्थसमावृते ॥ ८॥ गगनतलातिशयित -शाखानिरन्तरनिवासवलाहकसङ्घ सङ्घट्टनजात -धारासम्पातसन्ततकन्दलित -सर्वर्तुकुसुमफलरस परिशोभित -वटपटकटोन्नट -कुटजाश्वत्थ -कपित्थ -चाम्पेय - ताल -तमाल -हिन्ताल -साल -रसालोद्दाल -कुद्दालोद्दालक- कोलाङ्कोल -पाटलदेवताल -कन्दाराल -वकुलनिचुल -विदल - विधुल -सरल -महिल -मधुष्ठीलक -मधूलक -मधुवर्णक सुवर्णक -सुपार्श्वक -सप्तपर्णक -पञ्चवर्ण -वारुण -सहकार - सिन्धुवार -नारिकेर -खदिर -विट्खदिर -खर्जूर -कर्णिकार - नागकेसर -पुन्नाग- नारङ्ग - नागलिङ्ग - लिकुचासनार्जुन - शोभाञ्जन-शिरीष -कदम्ब-निम्ब-तिन्त्रिणी-क्रमुक -लवङ्ग- रम्भा-कुरवक -कुन्द -माकन्द -मन्दार -पारिजात -सन्तान - हरिचन्दन - वाजिगुह्य - देवदारु -श्रीबिल्व -तिल्व जातीवृक्षादिद्रुमकुलनिबद्ध-मनोहरतमोद्यान -विद्योतमानैला पिप्पली-ताम्बूलिका-माधवी-मागधी-मालती-मल्लिका - गणिका-लोमरत्न-कल्पकाद्यनेक लतापरिवेष्टित नानाविधाराम विराजमाने ॥ ९॥ कनकवालुकातीरप्रदेश स्फटिकमणिशिलाबद्धसोपान निकर- कपटबहुलतरमिहिरहिमकरकरनिकरसमुदय -सन्ततविकसित- कमल-कल्हार-कुमुद-कुवलय-हल्लक-रक्तोत्पल- नीलोत्पल-पुण्डरीकादि सुमपरिमल भरितानेक- नदीनदवापीकूपतटाकसरित्सलिल -कलकल्लोलाभि वर्धिताखिल सस्यमण्डलमण्डिते ॥ १०॥ गजतुरग -पशु -धनधान्य -भूषणाम्बर -दासदासी- समृद्धि -समेधित -बुधबृहस्पतिसम विद्यापटुतरबुद्धियुक्त निजनिज वर्णाश्रमोचितधर्मालङ्कर्मीणचातुर्वर्ण्यजनसमूहाभिरामे सुरामे ॥ ११॥ नानाविधकवाट तोरणचित्रगवाक्षोपलक्षित -मुक्तासरघटित वितानोपशोभित-शातकुम्भदीपस्तम्भसुभासित- हंसतूलिकासुमतल्प-महोपधान -गण्डुकचतुष्टय -मणिगण - खचित -पर्यङ्कसुखशयित -कामरतीसम -क्रीडाविनोदन -युव युवतीजन-निबिडितान्तःपुरेन्दु कान्तमयोटज -गृहसौधराजी- राजित-विक्रयिक क्रायिक-जनसंसर्ग-विपणिकाशतरम्य- वीथिकाशत समन्विते ॥ १२॥ नित्यं प्रातः स्नान-सन्ध्यावन्दन -गर्भाधान -पुंसवन - सीमन्तोन्नयन -जातकर्म -नामकरणोपनिष्क्रामणान्नप्राशन - कर्णवेधन -चौलोपनयन -समिदाधान -वेदाध्ययन -चतुर्व्रत - समावर्तन -विवाहौपासन -वैश्वदेव -ब्रह्मयज्ञ-कृच्छ्रचान्द्रायण - पार्वणाष्टका -मन्वादि -पैतृकश्राद्ध -सर्पेशानबल्यायुष्यापमृत्यु - नक्षत्रहोम -नवग्रहमख -त्रिकालशिवपूजादिसत्कर्मनिरतैः ॥ १३॥ अनवरतमाधेयाग्निहोत्र -दर्श पूर्णमास -चातुर्मास्य- निरूढ पशुबन्ध-सौत्रामण्यग्निष्टोमात्यग्निष्टोमोक्थ्य -षोडश्यतिरात्र- वाजपेयाप्तोर्याम -पौण्डरीक -महाव्रत -साग्निचयन - सर्वतोमुखादिमहाध्वर-दीक्षामहोत्सवसमयोद्यताध्वर्यवौद्गात्र हौत्रब्राह्म निजनिजाधिकारनिरत-निपुणर्त्विङ्मुखोच्चार्यमाण मन्त्रनिवहपूत -वपाहोमपरिमलपरिमिलित -धूमरेखा सरससमाहूत -पुरुहूतपुरस्सर -निजहविर्भागभोगलम्पट- निलिम्पगण-स्पृहणीय -हव्यदिव्यान्न-रञ्जनव्यञ्जन -सूपापूप- लेह्यचोष्य -पेयखाद्य -रसायन -सघृतगुडपायस -पयोदधि- सपक -नानाफलोपहार -मृष्टान्नभोजन -सदक्षिणताम्बूल - सन्तुष्टाशेषजन-सम्प्रयुक्ताशीर्वचननिकरैः, वेदवेदाङ्गादि- चतुष्षष्टिकलाप्रावीण्य -शिवातिवादाणिमाद्यष्टसिद्धिप्रचार - स्वतन्त्रकुशलैः, सुकलत्र -पुत्र -दुहितृ -बन्धुमित्र सुशिष्यपरिजनसमेतैः ॥ १४॥ श्रीचित्संसत्प्रभु -शीर्षोत्तंसकार्धेन्दुकला -सुधामण्ड - पिण्डीकृत -विटङ्कस्फाटिकलिङ्गस्य अन्तर्वेदिक्षेत्र-मध्यानुष्ठित - शतधृतियज्ञ -सदस्सदस्याभ्यवहार -समकालसमालब्धाग्निप्रभव- ज्योतिर्मय -रत्नसभाधिनाथ-प्रतिकृतेश्च नित्य वरिवस्यया, विमलीकृत-स्वान्तान्तरङ्गैः षडाधारयोग-निष्णातैः ॥ १५॥ हिरण्यवर्मनृपतिना चतुराननयज्ञवाटात् त्रिसहस्ररथयानानीतैः, सचकितनृपशङ्कानुनुत्सुना श्रीशिवेनैव ``अमी ममांशभूता मूर्तयः, अफालाक्षेन्दुजटाललनावामभागाः-'' इति पुरा शिलादतनयं प्रतीव, अशरीर्या वाण्या समक्षं मुनीनां - ``अहमस्म्येकः अमीषां त्रिसाहस्रसङ्ख्या सङ्ख्यातिपूरकः'' इति पुरा जातुचित् कमलालये च -᳚श्रीमत्तिल्लवनीभूष्णुः द्विजकिङ्करकिङ्करः अस्मि'' इत्यारभ्य ``निस्सीममाहात्म्यान् स्तुहि मत्परान्'' इति स्वप्रतिबिम्बभूत - सुन्दरभक्तभक्तमालिकाश्रीगानादौ च सप्रेमातिशयं प्रशंसितैः, मणिवचनसम्बन्धातिशयोक्ति - श्रीवाचकगानालङ्कृतिभिः, श्रीचित्सभेश्वरचरणारविन्द - सन्ततपूजासाम्राज्यानन्दानुभवैः, श्रीमत् त्रिसहस्रमुनीश्वरैः दीक्षितैः निरन्तरं निवसिते ॥ १६॥ अङ्गाद्यखिलावनीश -मणिमकुटोपलालितपदेन, मनु - पञ्चमलेखेन्द्रविक्रमभूपजातेन श्रीमच्चित्सभेश्वरसेवासमायात - समकालव्याघ्रपादसमाज्ञात -शिवगङ्गासरः स्नान निर्मुक्त सैंहत्वग्रोगाविर्भूत -तप्तजाम्बूनदसदृक्षाकार -शौर्यौदार्य -सकल- गुणगणाभिरामेण कनकवर्माख्यमहाराजेन परिपालिते ॥ १७॥ मेरुमन्दरकेदार -काशीकालहस्ती -काञ्ची-वटकानन- शोणाचल -वृद्धाचल -कमलालय -मध्यार्जुन -पञ्चनदी - जम्बुकेश-हालास्यगोकर्ण -रामसेतुप्रमुखाखिलक्षेत्रोत्तमे ॥ १८॥ वेदवेदान्तागम -स्मृतीतिहासपुराणादि -प्रसिद्ध - पुण्डरीकाभिधाने नामोच्चारणमात्रात् मुक्तिप्रदे निवासात् सकलवरदानैकनिरते, श्रीमति महति चिदम्बराभिधाने पुरवरे ॥ १९॥ श्रीमद्विराढृदय कमलविलसितं आधारशक्तिप्रमुख- नानाधिष्ठान-शक्तिवृन्द -समधिष्ठिताधिष्ठानोपशोभितं गारुडमणिघटितागारोपान-जकारपद्म-झकारकुमुद -ठकार कम्प -पाकारकण्ठ - साकारकम्प - हकारपट्टिका- ह्रीङ्कारपद्म- अकारमध्यकूट -आकारदाम -लकारपद्म -हकारपालिका पटतालिका -सकारफलकपोतिका -रेफमयोत्तर - ह्रीङ्कार पद्मकपञ्चाक्षरकलात्मक कपोतक -प्रणवह्रीङ्कारहंसात्मक कूटागारादिनानावयवप्रविलसितं - ॥ २०॥ नवग्रहरश्मिमयकान्ततर -नूत्ननवरत्नमय -पञ्चब्रह्मात्मक - पर्यङ्कभूत -सदाशिववेदिका -पूर्वादिपश्चिमान्तस्थितर्ग्य- जुस्सामाथर्वाम्नाय -वज्रमयचतुस्तम्भचकासितं - ॥ २१॥ तत्समीपाधो वैडूर्येष्टकाखण्डखचितैश्वरधृष्णिका -पूर्व दक्षिणपश्चिमोत्तर -समासादित -न्यायवैशेषिक -पूर्वमीमां- सोत्तरमीमांसा -साङ्ख्यगौडशास्त्रात्मक -गोमेधकषट्स्तम्भ विशोभितम् ॥ २२॥ ततोऽप्यधस्तात् पुष्परागमणिरचितरुद्रपीठ -पूर्वादि पश्चिमान्तस्थापित -पृथिव्यवनलानिलव्योमाख्य -पञ्चभूतात्मक- पद्मरागमय - स्तम्भपञ्चकपरिष्कृतम् ॥ २३॥ तस्याप्यधरे महेन्द्रनीलखचित -विष्णुवेदिका -पञ्च पङ्क्ति पश्चिमादूर्ध्वाधःक्रमसंस्थित -महीवार्यग्नि-वाय्वाकाश - श्रोत्रत्वक्चक्षुर्जिह्वाघ्राण -शब्दस्पर्शरूपरसगन्ध -वाक्- पाणिपादपायूपस्थ -वचनादानगमनविसर्गानन्दान्नप्राण मनोविज्ञानानन्द -जाग्रत्स्वप्न-सुषुप्ति-तुर्यतुर्यातीत -गर्भाममल- शुक्लजलेडापिङ्गलसुषुम -जिह्मपुरुष -गान्धारी-रशनालम्बुसा- ककुद -कुमुद -मूलाधार -स्वाधिष्ठान -मणिपूरकानाहत - विशुद्ध्याज्ञा -प्राणापानव्यानोदानसमान -नागकूर्मकृकरदेवदत्त धनञ्जय कामक्रोधलोभमोहमदमात्सर्य-दम्भाहङ्कार-मनोबुद्धि- चित्ताहङ्काराणुमलमाया -पुत्रदारवित्तैषणा -सत्यासत्य - सदसद्विनयाविनय -वातपित्तश्लेष्म -सोमसूर्याग्नि -सत्त्व रजस्तमस्समाख्यात -षण्णवतितत्त्वात्मक -मुक्ताफलरचित गवाक्षोपलक्षितं, ॥ २४॥ तदनुवृत्तिप्रवालविनिषिक्त -ब्रह्मासनपूर्वादि -महामायात्मक- भित्तिप्रादक्षिण्य क्रमाश्रित-कामिक-योगज-चिन्त्य - कारणाजित -दीप्तसूक्ष्म -सहस्रांशुमत्सुप्रभेद -विजय-निश्वास- स्वायम्भुवानिलवीर-भैरव-मकुट-विमल-चन्द्र-ज्ञान- बिम्ब-प्रोद्गीत-ललित-सिद्ध-सन्तान-शार्व-पारमेश्वर- किरण-वातुलान्ताष्टाविंशत्यागमात्मक -पदपट्टसङ्घ- मरकतस्तम्भमण्डितम् ॥ २५॥ दण्डि -मुण्डि -पतञ्जलि -व्याघ्रपाद -सेव्यमानोभयपार्श्व भाग - सुबाहुविमलात्मक -गारुत्मतप्रत्युप्त -तप्तहेमकवाट- द्वययुत -चैतन्यात्मक -दक्षिणद्वाराधारसुशोभित -पञ्चाक्षर - वर्णमय -चिन्तामणिरत्नघटित -पञ्चसोपानालङ्कृतं, ॥ २६॥ वेदषडङ्गोपनिषद्वेदान्त -धर्मशास्त्रेतिहास -न्यायवैशेषिक- पूर्वोत्तरमीमांसा -साङ्ख्यगौड -नीति मन्त्र -ज्योतिस्तर्क - भरत -शिल्प -योग -सामुद्रिक -वाकट -मदन -गान्धर्व - पौराणागम -वश्याकर्षण स्तम्भन -मोहनोच्चाटन -विद्वेषण - गजाश्वशिल्परत्न परीक्षा-जलाग्निवायुसेना-रक्तस्तम्भाकाशगमन -माहेन्द्रजाल-परकायप्रवेशाष्टसिद्धि-सुभाषा-वार्ता विचित्रलेखन ग्रन्धिकृद्वीणावेणुपरिभाषा -वैदेशिक -मनश्शल्य -विज्ञान- मायावाद -सुतस्कराष्टाङ्गयोग-लाभदूरदृष्ट्यक्ष-मन्त्र -रसवाद- मलनाशकान्त -चतुष्षष्टिकलारूप -विस्तारतर -सुवर्ण- हस्तदारूपरितन -षोडशधाप्रभिन्नातलादिसत्यलोकान्त - चतुष्पञ्चाशदुत्तर -द्विशतभुवनाकार -जातरूपफलकालम्बि - कमलालङ्कृतं, ॥ २७॥ द्विसप्ततिनाडीमय स्थूलकनक कीलकीलितं षट्शतोत्तरैक- विंशति सहस्रोच्छ्वासनिश्वासात्मककनक पट्टपिघानीकृतं, सार्धत्रिकोटिरोमरूपसूक्ष्मवज्रकीलपरिष्कृतं मनोन्मनीपार्श्वानुव्रत - वामादिनवशक्त्यात्मक -कोटिरविबिम्बसमाभशातकुम्भमय- नवकुम्भविजृम्भमाण -शोभाभासुरतम -नवमणिगणखचित - ताण्डवशक्तिनिवासाग्र - शिखरभासुर - भागोल्लसद्गगनदिगन्तरालं, ॥ २८॥ स्फटिकशिलाप्रतिकृतिनिकर -करतलविधृत -नवमणिमय दीपिकासहस्र -सङ्काशितान्तर्भवनं, मौक्तिक गुच्छावच्छिन्न - हरिगोपपदघटितवितानं, जाम्बूनद -कुञ्जराशनदल- राजिविराजितं, जरामरणविदारण-देवत्वकरणचणपरमानन्दकर- परमानन्दकूप - दिव्यामृत - सेचनपावनं, ॥ २९॥ हीबेरकलभकस्तूरिकादि -सौगन्धिक -दिव्यधूपधूपित - प्रदेश -नव्यतरगव्याखण्डमङ्गलदीपमाला -नव्यहव्य भक्ष्याद्युपस्कृत -कर्पूरताम्बूल -कलाचिकार्घ्यादिपात्र- रम्भादिदेववारकान्ता-विविधनृत्तगीताद्युपस्कृत-नारद मुखवैणिकवादितविपञ्चिकादिवीणाशतनिनदप्रपञ्चित शिवभुजापदान-समाकर्णन -पुलकित -सुरसङ्घसहकृत- सनकादियोगिराज -पठ्यमान -वेदान्तसारपूरपूरितं, ॥ ३०॥ ब्राह्मादिद्विनवकपुराणात्मक -स्तम्भकनकसभामध्य विलसन्नन्दीश्वराधिष्ठितपुरोभागं; विनायकस्कन्दाम्बुजासन पुण्डरीकाक्षाद्यनेकसुरनायकवासनिलयोन्नत -सौध परिवृत -मार्ग शीर्षादिमहोत्सवापचितिपरिकल्पित -शत सहस्रस्तम्भमण्टप - परिष्कृत -महाप्राकार -वलयितं, -शतकोटिदिनकरहिमकर- प्रकाशं, आयतनं आश्चर्याणां, भूषणमवन्याः, अगोचरं वर्णितुं- अमर्त्यकवीनामप्यदूरं वाङ्मनसोः, अतिरामणीयक चित्सभामन्दिरम् ॥ ३१॥ तत्र तु, प्रणवाद्यखिलमन्त्रमयभित्तिमध्यसम्भावित- नवपङ्क्तिशरत्रययुतदीर्घविस्तार -श्रीचक्रशिवचक्रसम्मेलनात्मक- श्रीमच्चिदम्बर सभानटमहायन्त्रमध्यगत -दर्शनस्पर्शन वेदिको- भयपार्श्व-महामायायवनिकापरिवृतपरिसर -हंसतूलिकाविलसित बृहत्पट्टोपधानसर्वतेजोमय -कौसुम्भा स्तरण -विस्तृतपञ्च- ब्रह्मात्मक - महार्घमणिमञ्चे ॥ ३२॥ ब्रह्मादि-परशिवतत्त्वातीत -परमकारणनित्यशुद्धबुद्ध-मुक्त सच्चिदानन्दस्वरूपेणावस्थितोऽपि, स्वयमेवाखिल जगदनुजिघृक्षया, महामोहजनकापस्मारोपरि विन्यस्त दक्षिणचरणसारसचलितरणितहंसकः, भक्ताज्ञानतमोनिकरहरणचण- द्युमणिकिरण -स्फुरदङ्गद -कटककिङ्कणिका जाल -रणित - मकाराञ्चित -वामाङ्घ्रिकमलः, ॥ ३३॥ ऊरुदण्डयुगलतटचलित -मृदुनवशार्दूलपरिधानपरिवेष्टित - महारजतप्रत्युप्त -फणिमणिखचित -कटिसूत्रोपलक्षित- नाभीकुहरावलम्बि-शुक्लयज्ञोपवीत -विराजमान -भुजान्तरालः ॥ ३४॥ अगजाकुचकुम्भ -कुङ्कुमालेप - परिचय पाटल - रत्नकङ्कणोर्मिकोल्लसद्यवर्णबीजान्तरिताभयकरारविन्दः, भवसागरनिमग्न-भक्तजनोद्धारण-दिव्यकङ्कणोर्मिकाति सौन्दर्य - वाकाराञ्चितडोलाभिनयपर -वामाघरहस्तकुशेशयतल्लजः, ॥ ३५॥ पाणिन्यादि -मुनीन्द्राध्यापकवर्य -डमरुक -निखिल- प्रपञ्चोपशम-पावकधरयोः, वकारनकाराङ्कितयोः, दक्षवामोर्ध्व- भुजयोः, परिष्कृत -पन्नगफणारत्न -प्रतिबिम्बितवरभूषणः, सितभूति -कर्पूरधूलि -धूसरितहेमकवचालङ्कृतकलेवरः, कालकूट प्रभासङ्गबन्धुर -कन्धरनिरन्तरधृत -रुद्राक्ष -स्वच्छदेवच्छन्द - नक्षत्रमाला -प्रवालनवरत्नसर -निकराग्रेसर -वज्रमणितरल - विराजित -मकरकर्णिकादि -नानाविचित्र -रमणीयमण्डन- मण्डितः ॥ ३६॥ कुण्डलीकृतकुण्डलीशान -फणारत्नमयूखराजी-विराजित - ताटङ्कशङ्खभूषापरिष्कृत -कर्णपार्श्वयुगलः, नूपुरारुणिमगिरि - सन्ध्यायमान -रदाम्बरान्तरुदार -विलसदुडु वृन्दसुन्दर कुन्ददन्तान्तर्भवद्धृणादुग्धनिधितरङ्गपरम्परा -विहारमन्दहास - परिपूर्ण - गण्डमण्डलतुण्डेन्दुः, ॥ ३७॥ हिमगिरिजाता -मधुपायितलोचन -तुलादण्डायमान - नासादण्डकोदण्डतुलित-भ्रूवल्लिमध्य-कुङ्कुमतिलकोर्ध्वराज- द्भसितत्रिपुण्ड्रान्तर -पद्मरागतरलायित -भालनयनोपरिबद्ध - वज्रललाटिका - परिशोभितः, ॥ ३८॥ गङ्गातरङ्गचलदिन्दु-नागकमनीयजटाकलाप -विलसत्कपालार्क -धुत्तूरबकपक्ष -द्रोणसुमशोभितमौलिभागः, नानाविध- सौगन्धिक -पुष्पदामपरिमलितातिस्वच्छ -रमणीय -गात्रः, अखिलजगदण्ड -मकुटमण्डनीकृत -प्रचण्डशासन -वरेण्यदनुज- हृदयदलद्रुधिरझरीनिकर -पानोन्मत्तवैष्णव -विक्रम - नारसिंहाद्यवतार -गर्वनिर्वापणोपदीकृत -नयनदंष्ट्रा -कर्बरचर्मास्थि- निवहातिभीषण-चरणकमल-शरभाद्यनेकावतार -सूचितभक्त- जनसङ्घ - संरक्षणधुरन्धरः, ॥ ३९॥ इन्दिरादि-वृन्दारकसुन्दरीवृन्द -करारविन्द -संवीज्यमान - चामरतालवृन्ताद्युपचारयुक्तया, मञ्जुशिञ्जानमणि -मञ्जीर- कटक -भूषितपादारविन्दया, कामकाहलिकावाद्य -जङ्घाकाण्ड- परिशोभितया, गारुत्मतमणिप्रख्य -जानु मण्डलमण्डितया, स्मराराम -राजरम्भासम -चारूरु-स्तम्भ -परिवेष्टित - क्षौममणिमेखलालङ्कृतया, आवर्तसम -नाभीसरस्तीर - मदनारोहिणीभूतवलित्रय -रोमावलीविराजितया, पीनोत्तुङ्ग - स्तनद्वन्द्व -विज्वलत्तारहारया, पाणिपद्म -धृतोत्फुल्ल - कल्हारपरिभासुरया, बालवंशलतामित्रवरोरु गतबाहुपाशोप- शोभितया, शङ्खपूग -लसत्कण्ठदिव्य माङ्गल्य भूषणया, मुक्ताफलसमच्छाय -दन्तपङ्क्तिविराजितया, प्रवालविद्रुमजपा- परिपन्थिप्रभाधरया, तत्तद्विभूषणोद्भासि कर्णनासामनोहरया, निशान्त- शम्बरारातिशरवारिजलोचनया, सौन्दर्यसिन्धुलहरी सदृक्ष भ्रूवल्लीशोभितया, सिन्दूरतिलकोद्भासि -भालपट्टललाटिकया, सतटिद्घनसच्छाय हल्लकोज्ज्वलत्कुन्तलभारभरया, भक्तजनेष्ट- फलदायिकया, सर्वश‍ृङ्गार रमणीय -नित्ययौवन वेषया, श्रीशिव- कामसुन्दर्या श्रीदेव्या सह, -सदानन्द नृत्तं कलयन्नपि, ॥ ४०॥ भक्तजनानुजिघृक्षया, प्रतिवत्सरं चापादिमासत्रयप्रचलित- महोत्सवेषु, व्योमयानचन्द्रार्क भूत पन्थानकान्तर्गत - वृषभ- शुण्डाल -राजत पर्वत -तुरग-गोरथ-यानारूढाभ्यां सोमास्कन्द- मार्गणस्वरूपाभ्यां निर्वर्तिताष्टदिनमहोत्सवविहारः, पुनः स्वयमेव दन्तिमुखषण्मुखचण्डैश्च सह देव्या महारथाधिरूढो वीथी विभ्रमव्याजेन सर्वान् कटाक्षयन् कृपार्द्रदृष्ट्याऽन्तरालयं सहस्रस्तम्भमण्टपे नानाविचित्रिते स्नपयन्नात्मानमप्यखिलोपचारैः, शिवगङ्गा -महातीर्थ -प्रदानावलोक नपुरस्सरं प्रविश्य स्वीयां सभां चिदानन्द -स्वात्मदर्शन वितरणेनाखिलानानन्दयन्, भानुकम्प-बाण-नन्दि-भृङ्गि- महा कालमुखगण -कमलाक्ष -कमलासन -बलशासनादि- सुरवृन्दविरचित सकलवाद्यनिनदमनोहरः, ॥ ४१॥ पतञ्जलि -व्याघ्रपाद -जैमिनि -त्रिसहस्रमुनीश्वरैः समर्चित श्रीकुञ्चितचरणारविन्दः भगवान् परमेश्वरः नटराजराजः विजेजीयते तमाम् ॥ ४२॥ अमुमखिलपुराणोद्गीतगूढार्थभूतं निखिलकलिविभेदं यः पठत्यादरेण । सकृदनुदिवसं सः सर्वसाम्राज्यभोक्ता चरमवयसि भूम्नि व्योम्नि राजत्यजस्रम् ॥ ४३॥ न परं पुरमस्ति पुण्डरीकात् शिवगङ्गासदृशी न कापि सिन्धुः । अपि हेमसभानिभा न गोष्ठी नटराजादधिको न कोऽपि देवः ॥ ४४॥ सदा सोहमस्मीति सम्भावयामः सदा चित्सभेशं भजामो नमामः । सदा चिन्तयामो हृदन्तर्महान्तं भवाब्धिं तरामो भवामोऽभयेन ॥ ४५॥ नहीह स्मरामः कृतान्ताच्च भीतिं वयं देवमन्यं न विद्मो नटेशात् । समारोहयामः षडाधारकोशात् विरामोऽविरामे विकारेऽविकारः ॥ ४६॥ इति श्रीनटेश्वरदण्डकस्तुतिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shri Nateshvaradandaka Stuti
% File name             : naTeshvaradaNDakastutiH.itx
% itxtitle              : naTeshvaradaNDakastutiH
% engtitle              : naTeshvaradaNDakastutiH
% Category              : shiva, daNDaka, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org