श्रीपरमेश्वरस्तोत्रम् २

श्रीपरमेश्वरस्तोत्रम् २

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः । नमः परम लिङ्गाय व्योमलिङ्गाय वै नमः ॥ १॥ नमस्सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः । नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ २॥ नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः । नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ३॥ नमस्सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने । नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ४॥ नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ५॥ नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ ६॥ नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने । नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ७॥ नमो वाय्वर्धलिङ्गाय श्रुतिलिङ्गाय वै नमः । नमस्ते धर्मलिङ्गाय सामलिङ्गाय वै नमः ॥ ८॥ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः । नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ ९॥ दिश नः परमं योगमपत्यं मत्समं तथा । ब्रह्म चैवाक्षयं देव शमं चैव परं विभो । अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ १०॥ अग्निः - वसिष्ठेन स्तुतश्शम्भुस्तुष्टश्श्रीपर्वते पुरा । वसिष्ठाय वरं दत्वा तत्रैवान्तरधियत ॥ ११॥ (स्कन्दपुराणे पञ्चदशमोऽध्यायः) इति श्रीस्कान्दे श्रीवसिष्ठकृतं श्रीपरमेश्वरस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Parameshvara Stotram 2
% File name             : parameshvarastotram2.itx
% itxtitle              : parameshvarastotram 2 (shrIskAnde shrIvasiShThakRitam)
% engtitle              : parameshvarastotram 2
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Skanda Purana
% Latest update         : April 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org