शाङ्करैः प्रोक्ता शिवस्तुतिः

शाङ्करैः प्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते भीमाख्ये) शाङ्कराः उचुः हे गौरीरमणारुणाचलपते तूर्णं ममाभ्यर्णगं मृत्युं वारय तारयाशु दुरितात्सम्पूर्णदृक्सङ्गतः । घोरापारभवार्णवाज्जनिजरारोगानुतापैरपि शम्भो मे मरणक्षणेऽपि शरणं ते पङ्कजाभं पदम् ॥ ९॥ हे गौरीकुचचारुशैलशिखरापारादरस्वान्तर मारोद्दामसुदर्पसर्पकुहारापारव्यथासंहर । हे काकोदरभूष भूतिद महीधृग्धुर्यबाणासन मथ्यत्सागरसम्भवोत्तमगर श्रीनीलकण्ठ प्रभो ॥ १०॥ पाहीशान दयानिधान भगवन्कारुण्यसिन्धो सदा ॥ ११॥ हे चन्द्रद्युतिकोटिरञ्जितजटा कोटीर जूटीलस- द्देव श्रीतटिनीतटोत्तम पटीभूतेभचर्माम्बर । हे कालप्रभुवर्य घोटकमहावेदोरुहेषास्तुत त्रुट्यद्दिक्तट सम्भ्रमोरुनटन पाटीरपङ्काङ्कित ॥ १२॥ हे शूलोद्यतहस्त मस्तकलसच्चन्द्रोरुगङ्गाधर स्वामिन् देवकिरीटकोटिविलसत्पादाम्बुजावाद्य माम् । मुस्ताशस्तसमस्तभीतिदमहाकोलोरुदंष्ट्राधर- वित्रस्ताखिललोकरक्षकमहाशास्तः पितः पाहि माम् ॥ १३॥ हे गङ्गाम्बुतरङ्गसङ्गसुमहादित्योत्तमाङ्ग प्रभो मां दुर्बोधमनर्घभूतिविलसत्सर्वाङ्गरागावतात् । दिव्योत्तुङ्गभुजङ्गसङ्ग सुमहानन्दाङ्गलिङ्गान्तरं अग्नीषोमपतङ्गनेत्र करुणादृक्सङ्गतः पाहिमाम् ॥ १४॥ हे भालाक्ष महेश रक्ष करुणामूर्तेऽध्वराध्यक्ष मां वीक्षाशिक्षितमन्मथाङ्ग सुमहादक्षोरुशिक्षाकर । तत्पक्षान्तरदेववृन्दकदन ध्वंसीकृताधोक्षज पाह्यक्षेशवराश्रय त्रिभुवनाध्यक्ष प्रभो पाहिमाम् ॥ १५॥ त्र्यक्षापातदयाघनान्तरदृशा संवीक्ष्य सर्वदा हे शम्भोऽनुपमोरुसुन्दर जटाभ्राजच्छशाङ्क प्रभो । प्राज्याज्याप्लुतवह्निवक्त्रहवनप्राचुर्यराज्यप्रद भैषज्योत्तम देव देव सुमहापापान्विते मय्यति- हृत्तापेन दिवानिशं प्रदहिते शम्भोऽनुकम्पां कुरु ॥ १६॥ हे कालान्तक शान्तिदान्तिनिरतस्वान्तान्तरङ्गस्थित मत्तानन्तजगत्सरान्तरसुहृत्संसारतान्तं हि माम् । भ्रान्तं भीतमशान्तबुद्धिमनिशं कामान्तरङ्गं सदा मां रक्षाशु दयानिधे हर उमाकान्त प्रभो शङ्कर ॥ १७॥ हे शङ्कर स्मरहरान्धककालत्रो संसाररोग हरवैद्य सुरोत्तमाद्य पाह्यद्वय श्रुतिशिरस्स्तुतपाद गद्य- पद्यस्तुति प्रकटितप्रमथाधिनाथ ॥ १८॥ विद्युत्सुचञ्चलललनरदेहमेतँ- ल्लब्ध्वापि ते पदयुगं न भजामि मुग्धः । हे व्यालमाल गरशोभितकण्ठमूल दिव्यत्रिशूलकर कालगलातिलील ॥ १९॥ कोलाहलध्वनिकरोत्तमभालमूल- ज्वालानलायितपुरत्रयतूल शम्भो । पाहीन्दुधाम सुललाम जटोत्तमाङ्ग मालायिताब्जजकपाल तलातलस्थ ॥ २०॥ विश्वाधिक विश्वबन्धरचितामेय यमध्वंसक कायापायमपाकुरुष्व भगवन् मायान्धकारं हर । मेयं ते पदपङ्कजं प्रतिभवेऽप्येवं मुहुःसिध्यतां हेया मे विषया भवन्तु नियतं हेयं न ते पूजनम् ॥ २१॥ मीनध्वजाद्रिषु परं परिखिन्नचित्तं हृत्तापयुक्तमथ वित्तगणार्जनेन । पित्तोल्बणेन सततं भ्रमदन्तरङ्गं आशाशमाय करुणां कुरु पाहि दीनम् ॥ २२॥ हे स्वर्णवर्णसदृशोत्तमकर्णिकार- मन्दारकुन्दकरवीरसदम्बुजार्च्य । बिल्वोत्तमाङ्ग सुकदम्बक चम्पकादि- दूर्वार्च्य शङ्कर विभो परिपाहि दीनम् ॥ २३॥ हे विश्वनाथ मथितान्तकमन्मथाङ्ग गौरीसनाथ मम नाथ सुरप्रमाथ । मां रक्ष शङ्कर अनाथजनप्रमाथ नाथाधुनाऽध्वनिकृते वरमद्रिनाथ ॥ २४॥ ॥ इति शिवरहस्यान्तर्गते शाङ्करैः कृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः १५ । ९-२४॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 15 . 9-24.. Notes: Śāṅkarāḥ शाङ्कराः eulogize Śiva शिव. Proofread by Ruma Dewan
% Text title            : Shankaraih Prokta Shiva Stuti
% File name             : shAnkaraiHproktAshivastutiH.itx
% itxtitle              : shivastutiH (shANkaraiH proktA shivarahasyAntargatA)
% engtitle              : shAnkaraiH proktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 15 | 9-24||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org