श्रीशङ्करकवचम्

श्रीशङ्करकवचम्

ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् । आधारं सर्वभूतानामनाधारमविक्रियम् ॥ १॥ अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ २॥ एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः । वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ३॥ ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि । तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ४॥ तैः पृष्टः कथयामास कुमारप्रभवं च यत् । चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ५॥ मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः । कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ६॥ सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् । शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ ७॥ चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् । जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥ ८॥ जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः । अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ९॥ ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् । मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसम्मितम् ॥ १०॥ मार्कण्डेयः - त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः । भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ ११॥ श्रीकृष्ण उवाच - साधु साधु मुने पृष्टं हिताय सकलस्य च । अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ १२॥ दैवतं सर्वलोकानां सर्वकारणकारणम् । ज्योतिर्यत्परमानन्दं सावधानमतिः श‍ृणु ॥ १३॥ विश्वसाधनमीशानं गुणातीतमजं परम् । जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ १४॥ यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः । स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ १५॥ तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते । सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ १६॥ पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर । तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ १७॥ महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः । सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ १८॥ निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः । निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ १९॥ तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी । वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ २०॥ जनयामास धातारं दक्षिणाङ्गात् सदाशिवः । मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ २१॥ तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः । स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः । ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२॥ ब्रह्मविष्णुरुद्रा ऊचुः - तपः केन प्रकारेण कर्तव्यं परमेश्वर । ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३॥ महादेव उवाच - कायेन मनसा वाचा ध्यानपूजाजपादिभिः । कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४॥ देवा ऊचुः - त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः । सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५॥ शङ्कर उवाच - श‍ृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् । सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६॥ यया संसारमग्नानां मुक्तिर्भवति शाश्वती । श‍ृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७॥ पठतां श‍ृण्वतां सद्यो मुक्तिः स्यादनपायिनी । ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८॥ भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः । ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९॥ पार्वतीसहितं शम्भुं जटामकुटमण्डितम् । वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३०॥ त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् । सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१॥ बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् । दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२॥ विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् । सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३॥ सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् । जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४॥ दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् । निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५॥ पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६॥ ज्ञानवैराग्यसम्पन्नं नित्यानन्दमयं परम् । शाश्वतैश्वर्यसम्पूर्णं महायोगीश्वरेश्वरम् ॥ ३७॥ समस्तशक्तिसम्पन्नं पुण्यकायं दुरासदम् । तारकं ब्रह्म सम्पूर्णमणीयांसं महत्तरम् ॥ ३८॥ यतीनां परमं ब्रह्म यतीनां तपसः फलम् । संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९॥ विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् । महादेवं महानन्दं देवानामपि दैवतम् ॥ ४०॥ शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् । शङ्करो मे शिरः पातु ललाटं भाललोचनः ॥ ४१॥ विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम । गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ ४२॥ कपोलौ मे महादेवः पातु नासां सदाशिवः । मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ ४३॥ दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः । रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ ४४॥ चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः । कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ ४५॥ स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः । उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ ४६॥ अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् । हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ ४५॥ उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः । कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥ ४८॥ प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः । सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ ४९॥ जङ्घे पुररिपुः पातु चरणौ भवनाशनः । शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ ५०॥ इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः । पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥ ५१॥ वारुण्यां सलिलाधीश उदीच्यां मे महीधरः । ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ ५२॥ नैरृत्यां भूतभृत् पातु वायव्यां बलवर्धनः । ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ ५३॥ सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः । एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ ५४॥ नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् । सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ ५५॥ ॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shankara Kavacham 02 42
% File name             : shankarakavacham.itx
% itxtitle              : shaNkarakavacham
% engtitle              : shankarakavacham
% Category              : shiva, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-42
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org