ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ४

ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् ४

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः यः पूजितः स्तुतो ध्यातो वन्दितोमेशविग्रहः । (येन ध्यातः शिवो यस्तु वन्दितोमेशविग्रहः ।) स एव लभते धन्यो मुक्तिकान्ताकरग्रहम् ॥ २८३॥ विलोकयन्ति सततं मुक्तिकान्तां शिवार्चकाः । सापि पश्यति सोत्साहं शिवाराधनतत्परान् ॥ २८४॥ मुक्त्यङ्गना विलोक्यैव शिवाराधनतत्परम् । नृत्यत्यत्यन्तसन्तुष्टा वल्लभोऽयं ममेति सा ॥ २८५॥ स एव सततं ध्यात्वा पार्वतीप्राणवल्लभः(भम्) । स एव शैवः शुद्धात्मा जायते मुक्तिवल्लभः ॥ २८६॥ स एवातिप्रयत्नेन समाराधितशङ्करः । स एव वस्तुतो लोके मुक्तिकान्तामनोहरः ॥ २८७॥ महेश्वरमुमाकान्ता(न्तं) कालान्तकमनामयम् । यः पूजयति तस्यैव मुक्तिर्नान्यस्य सर्वथा ॥ २८८॥ स्नात्वादौ भस्मना देहमुद्धूल्यापादमस्तकम् । पूजनीयो महादेवो लिङ्गरूपी मुमुक्षुभिः ॥ २८९॥ एवमव्यभिचारेण नित्यमभ्यर्चितः शिवः । ददाति भुक्तिं मुक्तिं च सत्यं सत्यं न संशयः ॥ २९०॥ Shloka no. 291 is either missing or the numbering after no. 290 is incorrect. ऐश्वर्यमतुलं भुक्त्वा शिवलिङ्गार्चनान्मुने । प्रयाति शिवसायुज्यं निर्दग्धाखिलकल्पषाः(षः) ॥ २९२॥ कोटिशः कृतपापोऽपि सकृदर्चितशङ्करः । प्रयाति शिवसायुज्यं पुनरावृत्तिवर्जितम् ॥ २९३॥ शिवपूजाग्निसन्दग्धमहापातकपर्वताः । पीतामृताशुचिर्भूताः (पीतामृताः शिवात्मानः) शिवं यान्ति शिवादृताः ॥ २९४॥ समभ्यर्च्य महादेवं सकृदप्याहिताशयाः । लब्ध्वोपेन्द्रत्वमिन्द्रत्वं ब्रह्मत्वं च शिवं युयुः ॥ २९५॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं ४ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । २८३-२९५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 283-295.. Notes: Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Rājā राजा) about worshiping Śiva शिव. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Shivarchanopadesham 4
% File name             : shivArchanopadesham4.itx
% itxtitle              : shivArchanopadesham 4 agastyaproktam (shivarahasyAntargatam yaH pUjitaH stuto dhyAto vanditomeshavigraha)
% engtitle              : shivArchanopadesham 4 agastyaproktam 
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 283-295||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org