वशिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा

वशिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा

वेतालभैरवावूचतुः - येन मन्त्रेण नचिरात् सम्यगाराधितो हरः । प्रसादमेष्यत्यवनौ तन्नो वद महामुने ॥ ११६॥ यथा चाराधयिष्यावस्तन्त्रं यद्यादृशः क्रमः । तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् ॥ ११७॥ यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम् । यथा वाचां मुनिश्रेष्ठ ह्यनुशाधि न तौ त्वयि ॥ ११८॥ वसिष्ठ उवाच - प्रसन्न एव भवतोर्वृषकेतुः सहोमया । नचिरात् स्वयमेवात्र प्रसादं च समेष्यति ॥ ११९॥ सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः । आकाशमार्गेणायातः पालयन् स्वसुतौ गृहात् ॥ १२०॥ किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः । स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् ॥ १२१॥ अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम् । प्राप्स्यथः पार्वतीपुत्रावेकाग्रं श‍ृणुतं तु तत् ॥ १२२॥ चिरात् प्रसीदति ध्यानान्नचिराद्ध्यानपूजनात् । तस्माद्ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः ॥ १२३॥ तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः । जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् ॥ १२४॥ महादेवो महामूर्तिर्महायोगयुतः सदा । जगन्ति तस्य रूपाणि तानि को गदितुं क्षमः ॥ १२५॥ किन्तु यैरिह रूपैस्तु विचरत्येष शङ्करः । तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् ॥ १२६॥ प्रथमं श‍ृणुतं मन्त्रं ततोऽनुध्यानगोचरम् । ततः क्रमं तु पूजायाः क्रमाद्वृत्तं नरर्षभौ ॥ १२७॥ समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः । ऋऌशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः ॥ १२८॥ एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् । क्रमात् सम्मदसन्दोह-नादगौरव-संज्ञकाः ॥ १२९॥ प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः । एकैकेन तथैकैकं वक्त्रं देवं प्रपूजयेत् ॥ १३०॥ एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् । प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् ॥ १३१॥ सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते । शम्भोः प्रसादनेनैष यस्माद्वृत्तस्तु मन्त्रकः ॥ १३२॥ तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः । तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः ॥ १३३॥ आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते । मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः ॥ १३४॥ आकर्षको भवेन्नादो गुरुत्वाद्गौरवाह्वयः । एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् ॥ १३५॥ पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम् । युवां तेनैव मन्त्रेण आराधयतमीश्वरम् ॥ १३६॥ ध्यानं वक्ष्यामि श‍ृणुतं सम्यग्वेतालभैरवौ । पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ १३७॥ चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् । बाहुभिर्दशभिर्युक्तं व्याघ्रचर्माम्बराम्बरम् ॥ १३८॥ कालकूटधरं कण्ठे नागहारोपशोभितम् । किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् ॥ १३९॥ बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम् । भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः ॥ १४०॥ नेत्रैस्तु पञ्चदशभिर्ज्योतिष्मद्भिर्विराजितम् । वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् ॥ १४१॥ सद्योजातं वामदेवमघोरं च ततः परम् । तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् ॥ १४२॥ सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसन्निभम् । पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥ १४३॥ नीलवर्णमघोरं तु दंष्ट्रा भीतिविवर्धनम् । रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् ॥ १४४॥ श्यामलं च तथेशानं सर्वदैव शिवात्मकम् । चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे ॥ १४५॥ अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा । ईशानं मध्यतो ज्ञेयं चिन्तयेद्भक्तितत्परः ॥ १४६॥ शक्तित्रिशूलखट्वाङ्गवरदाभयदं शिवम् । दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शुभम् ॥ १४७॥ अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम् । अष्टैश्वर्यसमायुक्तं ध्यायेत्तु हृद्गतं शिवम् ॥ १४८॥ एवं विचिन्तयेद्ध्याने महादेवं जगत्पतिम् । चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् ॥ १४९॥ विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः । अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः ॥ १५०॥ आसनानि च तस्याथ पूजयेत् सकलानि तु । भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् ॥ १५१॥ नाराचमुद्रया तस्य ताडनं परिकीर्तितम् । विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः ॥ १५२॥ निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया । प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् ॥ १५३॥ सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ । बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् ॥ १५४॥ कलविकरिणीं देवीं बलप्रमथिनीं तथा । दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च ॥ १५५॥ अष्टौ ताः पूजयेद्देवीः क्रमाच्छम्भोश्च प्रीतये । एवं शिवं पूजयित्वा ध्यानतत्परमानसः ॥ १५६॥ जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम् । एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा ॥ १५७॥ तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः । इति कालिकापुराणे एकपञ्चाशत्तमाध्यायान्तर्गता वसिष्ठप्रोक्ता शिवध्यानमन्त्रपूजा समाप्ता । Proofread by PSA Easwaran
% Text title            : Vashishthaprokta Shiva Dhyana Mantra Puja
% File name             : shivadhyAnamantrapUjAvashiShThaproktA.itx
% itxtitle              : shivadhyAnAantrapUjA vashiShThaproktA (kAlikApurANAntargatA)
% engtitle              : shivadhyAnamantrapUjA vashiShThaproktA
% Category              : shiva, dhyAnam, mantra, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 51 shloka 116-158
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org