ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशम्

ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) प्रदक्षिणविधिं वक्ष्ये श‍ृणु सम्यग्द्विजोत्तम । नमस्कारविधिं चात्र वक्ष्ये वैदिकमार्गतः ॥ ५०॥ प्रदक्षिणप्रकारस्तु द्विविधो वेदसम्मतः । सव्यापसव्यः सव्यश्च तत्राद्यविधिरुच्यते ॥ ५१॥ वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषम् । चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम ॥ ५२॥ एतत्प्रदक्षिणोक्तानि स्थानानि नव सत्तम । न तान्युल्लङ्घनीयानि वेदमार्गरतैर्द्विजैः ॥ ५३॥ प्राग्द्वारे देवदेवस्य वृषस्थानं प्रकीर्तितम् । पश्चिमाभिमुखे लिङ्गे स्थानमेतदुदीरितम् ॥ ५४॥ प्राङ्मुखे शिवलिङ्गे तु चण्डस्थानं द्विजोत्तम । ईशानभागे विज्ञेयभन्यत्र तु न सर्वथा ॥ ५५॥ महेशस्योत्तरं स्थानं सोमसूत्रस्थलं स्मृतम् । पूर्वाभिमुखलिङ्गे तु नियमोऽयं प्रकीर्तितः ॥ ५६॥ पश्चिमाभिमुखे लिङ्गे सोमसूत्रं शिवस्य तु । पूर्वस्थानं तु विज्ञेयमन्यत्र तु न सर्वथा ॥ ५७॥ त्रीण्येतानि स्थलान्येव नव स्थानानि सत्तम । एतेष्वेव त्रिरावृत्त्या नवस्थानप्रकल्पनम् ॥ ५८॥ तेष्वेवैकैकमावृत्त्या तान्येवात्र पुनः पुनः । यत्नेनावर्तनीयानि नवतां यान्ति तान्यतः ॥ ५९॥ उपविश्य वृषस्थाने सङ्कल्प्य विधिपूर्वकम् । कृताञ्जलिपुटो मौनी चण्डस्थानं व्रजेत्ततः ॥ ६०॥ पुनर्वृषेशमागत्य चण्डस्थानं व्रजेत्ततः । ततो वृषेशमप्राप्य सोमसूत्रं व्रजेत्ततः ॥ ६१॥ सोमसूत्रमनुल्लङ्घ्य चण्डस्थानावृषं व्रजेत् । स्थानान्येवं समावृत्त्य वृषभेशं पुनर्यदा ॥ ६२॥ प्राप्नुयान्नियतो भूत्वा तदेकं स्यात्प्रदक्षिणम् । सव्यापसव्यरूपेऽस्मिन् वैदिके तु प्रदक्षिणे ॥ ६३॥ प्रदक्षिणविधिः प्रोक्तो जाबालैरयमेव हि । एवं प्रदक्षिणं कार्यं प्रत्यहं शङ्करालये ॥ ६४॥ यद्यत्र मोहाद्व्यत्यासस्तदा स्यादन्यथा ध्रुवम् । दिवासन्ध्यासु कर्तव्यमेवमेतत्प्रदक्षिणम् ॥ ६५॥ इदं प्रदक्षिणं नित्यं द्विजमात्रस्य सत्तम । प्रदक्षिणत्रयं कार्य एकं पञ्चदशाथ वा ॥ ६६॥ अष्टौ द्वादश वा कार्याण्यधिकान्यपि शक्तितः । सव्यं सव्येन कर्तव्यं तदपि श्रुतिचोदितम् ॥ ६७॥ तदपि द्विजमात्रस्य नित्यमेव न संशयः । शक्तैस्तु सर्वदा कार्यं सव्यासव्यप्रदक्षिणम् ॥ ६८॥ इदं कार्यं प्रदोषेषु शक्तिहीनैरपि द्विज । सव्यासव्यविधानेन प्रदोषे शङ्करालये ॥ ६९॥ प्रदक्षिणत्रयं वापि कर्तव्यं नियमाद्विजैः । शिवालये तु यः कुर्यात्सव्यासव्यप्रदक्षिणम् ॥ ७०॥ स फलं वाजपेयस्य सम्प्राप्नोति पदे पदे । कृताञ्जलिपुटैरेव शिवध्यानपुरःसरम् ॥ ७१॥ प्रदक्षिणं सदा कार्य महादेवालये द्विज । अष्टाङ्गसहितः कार्यः प्रणामः पार्वतीपतेः ॥ ७२॥ सर्वकालेषु यत्नेन शिवध्यानपुरःसरम् । जानुबाहुशिरोवक्षोगण्डानामष्टकं यदा ॥ ७३॥ दण्डवत्प्रणतासक्तं तदष्टाङ्गनतिर्भवेत् । एतदष्टाङ्ग संयुक्ताः प्रणामाः पार्वतीपतेः ॥ ७४॥ प्रयत्नेनान्वहं कार्याः सावधानं द्विजातिभिः । प्रणामाः पार्वतीशस्य कर्तव्या एकविंशतिः ॥ ७५॥ एकादशाऽथवाष्टौ वा नातो न्यूनाः कदाचन । प्रातः शिवार्चनं कृत्वा दश कुर्यात्प्रदक्षिणाः ॥ ७६॥ मध्याह्ने द्वादश स्युः सायमेकादशोदिताः । समुद्धूलितदेहेन महादेवप्रदक्षिणम् ॥ ७७॥ कर्तव्यं नातिवेगेन धृत्वा रुद्राक्षमालिकाः । सोमसूत्रमनुल्लङ्घ्य गर्भे कार्याः प्रदक्षिणाः ॥ ७८॥ वृषो यदि भवेद्गर्भे नो चेत्तत्र न सर्वथा । सोमसूत्रमनुल्लङ्घ्य गर्भे सवृषभेऽपि च ॥ ७९॥ विहितं वास्त्वविहितं सोमसूत्रं न लङ्घयेत् । बहिश्चापि हि तं सूत्रमुल्लङ्घय नैव सर्वथा ॥ ८०॥ मोहादपि तं सूत्रमुल्लङ्घ्याप्नोति यातनाः । उत्तराभिमुखैः कार्यं श्रीमहादेवपूजनम् ॥ ८१॥ प्राङ्मुखेनापि वा कार्यं श्रीमहादेवपूजनम् । पश्चिमाभिमुखैर्वापि कर्तव्यं शिवपूजनम् ॥ ८२॥ दक्षिणाभिमुखैर्मत्यैर्न कर्तव्यं शिवार्चनम् ॥ ८३॥ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवलिङ्गप्रदक्षिणविध्युपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ५०-८३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 50-83.. Notes: Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Dvija द्विज) about the two types of Śivaliṅga Pradakṣiṇā शिवलिङ्ग प्रदक्षिणा viz., Savyāpsavya सव्याप्सव्य and Savya सव्य - especially mentioning about not crossing the Somasūtra सोमसूत्र. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Shivalingapradakshinavidhyupadesham
% File name             : shivalingapradakShiNavidhyupadesham.itx
% itxtitle              : shivaliNgapradakShiNavidhyupadesham (shivarahasyAntargatam)
% engtitle              : shivalingapradakShiNavidhyupadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 50-83||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org