श्रीशिवनामावली

श्रीशिवनामावली

(पञ्चचामरम्) अनादिमादिनायकं इभेन्द्रचर्मवाससम् । तमीश्वरं सदाशिवं नमाम्यहं महेश्वरम् ॥ १॥ उमेशमूर्ध्वरेतसं ऋषीश्वरादिवन्दितम् । तमेकदन्तवत्सलं नमाम्यहं महेश्वरम् ॥ २॥ तमैहिकप्रदं शिवं तमौषधीशभूषणम् । तमन्तकच्छिदं हरं नमाम्यहं महेश्वरम् ॥ ३॥ कपर्दिनं च कामदं किरातरूपधारिणम् । तथैव कीर्तिदं शिवं नमाम्यहं महेश्वरम् ॥ ४॥ कुमारतातमीश्वरं हिमाद्रिकूटवासिनम् । सदैव कृत्तिवाससं नमाम्यहं महेश्वरम् ॥ ५॥ खरत्नलोचनं शिवं खकुन्तलं च शङ्करम् । तथा च खेचरीपतिं नमाम्यहं महेश्वरम् ॥ ६॥ गजेन्द्रचर्मवाससं च गाङ्गवारिभूषणम् । गिरामधीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ७॥ नमामि घस्रलोचनं तथैव घर्घरीप्रियम् । तथा च घोररूपिणं नमाम्यहं महेश्वरम् ॥ ८॥ नमाम्यनङ्गनाशकं विहङ्गभक्ष्यभूषणम् । सदैव सङ्कटान्तकं नमाम्यहं महेश्वरम् ॥ ९॥ चकोरबन्धुशेखरं सुचारुचन्द्रभूषणम् । चिताविभूतिभूषितं नमाम्यहं महेश्वरम् ॥ १०॥ नमामि छत्रकप्रियं च छागवाहनस्तुतम् । त्रिमूर्तिमीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ११॥ जटाधरं च जाह्नवीशमीश्वरं जितेन्द्रियम् । तथैव जीवरक्षकं नमाम्यहं महेश्वरम् ॥ १२॥ झषध्वजान्तकं शिवं तथा च झर्झरप्रियम् । त्रियम्बकं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ १३॥ अनेकपापसञ्चयान्तकं सदाशिवं हरम् । धनञ्जयास्त्रदायकं नमाम्यहं महेश्वरम् ॥ १४॥ नटं च नाटयदैवतं जटाधरं नटेश्वरम् । जटाटवीगलज्जलं नमाम्यहं महेश्वरम् ॥ १५॥ शठान्तकं च नीलकण्ठमीश्वरं स्मरान्तकम् । गजाजिनावगुण्ठितं नमाम्यहं महेश्वरम् ॥ १६॥ प्रचण्डताण्डवप्रियं मृडं मृकण्डुसंस्तुतम् । षडास्यतातमीश्वरं नमाम्यहं महेश्वरम् ॥ १७॥ नमामि ढुण्ढिराजतातमीश्वरं सदाशिवम् । भवान्तकं च भैरवं नमाम्यहं महेश्वरम् ॥ १८॥ नमामि रावणस्तुतं फणाधरेन्द्रभूषणम् । तथैव जिष्णुपूजितं नमाम्यहं महेश्वरम् ॥ १९॥ तपस्विगम्यमीश्वरं च ताण्डवप्रियं शिवम् । तुरीयधामदायकं नमाम्यहं महेश्वरम् ॥ २०॥ सदैव सत्पथप्रियं व्यथाहरं कथाप्रियम् । कृशानुरेतसं शिवं नमाम्यहं महेश्वरम् ॥ २१॥ दयार्णवं च दानवेन्द्रपूजितं दिगम्बरम् । सदैव दीनबान्धवं नमाम्यहं महेश्वरम् ॥ २२॥ धराधरेन्द्रनन्दिनीपतिं च धूर्जटिं तथा । भवान्तकं मखान्तकं नमाम्यहं महेश्वरम् ॥ २३॥ नगेशनन्दिनीपतिं च नागराजभूषणम् । सुनीलकण्ठमीश्वरं नमाम्यहं महेश्वरम् ॥ २४॥ परेशमीश्वरं शिवं च पार्वतीपतिं तथा । पिनाकपाणिमीश्वरं नमाम्यहं महेश्वरम् ॥ २५॥ सुपीतसर्पभूषितं पुरत्रयादिनाशकम् । सुरेन्द्रपूजितं शिवं नमाम्यहं महेश्वरम् ॥ २६॥ फणीन्द्रभूषणं हरं नटेश्वरं च शङ्करम् । सदाशिवं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ २७॥ सदैव बिल्वपूजितं बुधार्चितं पुरच्छिदम् । तथैव बन्धमोचकं नमाम्यहं महेश्वरम् ॥ २८॥ भवं च भासुरं तथा सदैव भीमशङ्करम् । भुजङ्गभूषणं शिवं नमाम्यहं महेश्वरम् ॥ २९॥ महेश्वरं च मानदं च मित्रचन्द्रलोचनम् । तथैव मुक्तिदं मृडं नमाम्यहं महेश्वरम् ॥ ३०॥ नमामि यज्ञनाशकं च यामिनीशभूषणम् । युगान्तवह्निलोचनं नमाम्यहं महेश्वरम् ॥ ३१॥ रतिप्रियान्तकं शिवं च रामशत्रुपूजितम् । सदैव रुद्रमीश्वरं नमाम्यहं महेश्वरम् ॥ ३२॥ ललाटपट्टपावकं तथैव लासकं शिवम् । सदैव शम्भुमीश्वरं नमाम्यहं महेश्वरम् ॥ ३३॥ वसन्तमित्रदाहकं विभूतिदेहभूषणम् । वृषध्वजं च शङ्करं नमाम्यहं महेश्वरम् ॥ ३४॥ शशाङ्कमौलिमीश्वरं च शाम्भवीप्रियं शिवम् । तथैव शूलधारिणं नमाम्यहं महेश्वरम् ॥ ३५॥ षडास्यतातमीश्वरं च षाडवप्रियं हरम् । कपालिनं स्मरान्तकं नमाम्यहं महेश्वरम् ॥ ३६॥ सदाशिवं च सिद्धिदं सुरासुरेन्द्रपूजितम् । सदैव सोमनायकं नमाम्यहं महेश्वरम् ॥ ३७॥ हरं हिमाद्रिजापतिं तथा च हीरकप्रभुम् । हुताशनेक्षणं हरं नमाम्यहं महेश्वरम् ॥ ३८॥ शताधिकां शिवाभिधानमालिकां पठेन्नरः । सुखं लभेत जीविते स शङ्करप्रसादतः ॥ ३९॥ अकारादि-हकारान्तं मातृकावर्णसंयुतम् । शिवस्तोत्रमिदं पुण्यं यः पठेत् स भवेत् सुखी ॥ ४०॥ शिवनामावली दिव्यां महादेवेन गुम्फिताम् । यः कण्ठे धारयेद् रम्यां शिवस्तस्य प्रसीदतु ॥ ४१॥ इति श्री आपटीकरविरचिता श्रीशिवनामावली समाप्ता । Encoded and proofread by Mandar Mali aryavrutta gmail.com
% Text title            : Shiva Namavali
% File name             : shivanAmAvalI.itx
% itxtitle              : shivanAmAvaliH (ApaTIkaravirachitA)
% engtitle              : shivanAmAvalI
% Category              : shiva, ApaTIkara, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : ma. sa. ApaTIkara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta gmail.com
% Proofread by          : Mandar Mali aryavrutta gmail.com
% Description/comments  : stotrapanchadashI by Shri M. S. Apatikar, Satara
% Source                : Sharada year 11, Vol 21-22, September 1970
% Indexextra            : (Scan)
% Acknowledge-Permission: Pt. Vasant A. Gadgil, Sharada Gaurava Granthamala, 425 Sadashv Peth, Pune 30
% Latest update         : June 13, 2010
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org