शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनम्

शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनम्

(शिवरहस्यान्तर्गते उग्राख्ये) श्रीशिव उवाच शिवे सुक्षेत्रमस्त्येकमरुणाचलनामकम् । अरुणाचलनाथस्य स्मरणं मङ्गलप्रदम् ॥ १॥ तत्र सन्ति महान्तो हि शिवशास्त्रविशारदाः । रुद्राक्षभस्माभरणाः श्रीरुद्राध्यायजापकाः ॥ २॥ तत्र ब्रह्मसरो नाम सरस्तिष्ठति शोभने । तत्रैकस्नानमात्रेण मुच्यन्ते सर्वकिल्बिषैः ॥ ३॥ शिवे मकरसङ्क्रान्तावरुणाचलनायकम् । दृष्ट्वा विमुच्यते पापैरन्तैरपि सर्वथा ॥ ४॥ तत्रारुणाचलेशस्य रविसङ्क्रमणे शुचिः । एकं प्रदक्षिणं कृत्वा न पुनर्गर्भभाग्भवेत् ॥ ५॥ विष्णुब्रह्मादयो देवा रविसङ्क्रमणे शिवे । तत्रारुणाचलेशस्य कुर्वन्त्येव प्रदक्षिणम् ॥ ६॥ अरुणाचलनाथं यो रथारूढं विलोकयेत् । न तस्य भूयः संसारसागरे पतनं शिवे ॥ ७॥ वेदाः स्तुवन्ति सततमरुणाचलनायकम् । मुनयः सिद्धगन्धर्वाः स्तुवन्ति सततं शिवे ॥ ८॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं अरुणाचलक्षेत्रवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। १-८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 1-8.. Notes: Śiva शिव tells Pārvatī पार्वती about the Aruṇācālakṣetra अरुणाचलक्षेत्र and the Brahmasara ब्रह्मसर lake located there. He highlights the merits of having darśana दर्शन and doing Pradakṣiṇā प्रदक्षिणा of the Aruṇācāleśa अरुणाचलेश during Solar Transits (RaviSaṅkramaṇa रविसङ्क्रमण) - especially on Makara Saṅkrānti मकर सङ्क्रान्ति. He also mentions about the merits of witnessing Rathāruḍha Aruṇācalanātha रथारूढ अरुणाचलनाथ. Proofread by Ruma Dewan
% Text title            : Shivaproktam Arunachalakshetravarnanam
% File name             : shivaproktaMaruNAchalakShetravarNanam.itx
% itxtitle              : aruNAchalakShetravarNanam shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM aruNAchalakShetravarNanam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 21| 1-8||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org