श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय २४

श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय २४

शिवरहस्ये द्वादशांशे चतुर्विंशोऽध्यायः ॥ ॐ श्रीगणेशाय नमः । स्कन्द उवाच - ॐ ओङ्कारकण्ठनिलयः ओङ्कारार्थप्रकाशकृत् । ओङ्कारबीजसुप्रीतः ओङ्कारस्वरमात्रकः ॥ १॥ ओङ्कारार्थः ओमितीड्यो नानामन्त्रस्वरूपवान् । नादरूपो नाशिताघो नामरूपगुणातिगः ॥ ३॥ नागाजिनोत्तरासङ्गो नामप्रीतो नताखिलः । मायातीतो माधवेयो मार्गमाणो महेश्वरः ॥ ४॥ मांसादनो मातृमेयमानादिगुणवर्जितः । शिवः शिवतरोऽशीतः शीतांशुकृतभूषणः ॥ ५॥ शिवेतरहरः शम्भुः शिशिरर्तुप्रवर्तकः । वामदेवो वशी शान्तो वाद्यमोदोऽवसानकृत् ॥ ६॥ वामश्चक्रप्रदो वाग्मी वाय्वाहारोऽगदो वसुः । यामीनीशकलामौलिर्यातायानप्रियोयमी ॥ ७॥ यमप्रभथनो यष्टा यजमानो यतीश्वरः । सिन्धुनिषङ्गः सिंहेन्द्रः सिनीवालीस्तुतिप्रियः ॥ ८॥ सिन्धुसिंहासनासीनः सिन्धुराङ्गत्वगम्बरः । धनाधीशोऽन्धसां नाथ धर्माधर्मविचारकः ॥ ९॥ धौम्यो धाता धराधीशो धूर्जटिर्धर्मकेतनः । नमिताषेषदिक्पालो नरनारायणार्चितः ॥ १०॥ नतिप्रीतो नमस्कार्य नगधृङ् नगवासभूः । मयस्करो मन्त्ररूप मस्करी मस्तकाम्बुधृक् ॥ ११॥ मन्मथान्तकरो मन्युः मनस्वी मननातिगः । कपालपाणिः कालात्मा किष्कुः कीर्तिप्रदायकः ॥ १२॥ कुसुमार्चनसुप्रीतः कुशलः केकयेश्वरः । कैलासमौलिनिलयः कोपात्मा कौलमार्गवित् ॥ १३॥ कटाक्षपूज्यः कस्तुरीगन्धः वासैकमेदुरः । खण्डपर्शुः खाण्डवासः खिल्यः खीरप्रियः खुसः (खसः) ॥ १४॥ खण्डपः खेटधृक् खैरः खान्तकृत् स्वर्धुनीश्वरः । खण्डितारातिनिलयः खर्जूरवनमध्यगः ॥ १५॥ गयासुरहरो गार्ग्यो गिरीशो गीतिवर्धनः । गुरुर्गुर्जरगो गेयो गौरीभर्ताथ गैरिकः ॥ १६॥ गोवर्धनो गन्धवहो गन्ता गर्वप्रणाशकृत् । घण्टाध्वनिप्रियो घस्थो घनगर्भो घनाघनः ॥ १७॥ चन्द्रचूडश्चारुरूपश्चित्रकर्मा चितिप्रियः । चीनाजिनी चञ्चुचूडश्चैत्री चैत्ररथाश्रितः ॥ १८॥ चेतोऽच्युतोऽथ चण्डांशुः चमसोद्भेदवासकृत् । छत्रधृक् छान्दसश्छागवाहनः छद्मरूपधृक् ॥ १९॥ छेत्ता छेदकरोऽच्छादः छन्दोगश्छान्दसप्रियः । जयदो जागतो जिग्युर्जयदा जीवितप्रदः ॥ २०॥ जयकृत् जैत्रसञ्जेता जिष्णुर्जपपरायणः । जकुटाद्रिकृतावासो जटिलो जम्बुकेश्वरः ॥ २१॥ जननो जूतिगो जूटी जङ्गमाजङ्गमात्मकः । झञ्झावाद्यरतो झङ्कारवप्रीतोऽथ झर्झरी ॥ २२॥ झङ्कारकृत् झाङ्करिको झषकेतननाशनः । यमो यामप्रियो यन्ता यजमानो यमी यजुः ॥ २३॥ यशस्करो यत्नपरो यष्टा यज्ञेश्वरो यतिः । टङ्काप्रियष्टङ्ककरष्टक्कारष्टारवाहनः ॥ २४॥ नीलकण्ठः कालकालः कमेरः कश्मलापहा । वैकुण्ठपूजापीठस्थः द्विठान्तमनुमध्यगः ॥ २५॥ डाम्भिको डमरुप्रीतो डामरीतन्त्रपूरकः । दाडिमीफलसुप्रीतः डम्भो डम्भप्रियो जडः ॥ २६॥ ढक्कारवप्रियो ढक्काधरो ढक्कारिकाप्रियः । ढुण्ढो गूढो महाबाढो गूढपाद् वरभूषणः ॥ २७॥ णकारवाच्यो गणपः फणाधरवरप्रियः । वीणापाणिः शूलपाणिः कणपाद् कणभक्षणः ॥ २८॥ तस्करस्तीर्थकृत् तीर्थ्यस्तुर्यस्तूर्यरवप्रियः । तेजस्वी तेजसां नाथस्तोषणस्तौल्यलालितः ॥ २९॥ तन्तुस्तमालनीलाङ्गस्तारकस्ताम्रतारणः । धकारो (थकारो) मन्मथारातिः प्रमथेश कुथावृतः ॥ ३०॥ कम्पाकोऽथ कथाप्रीतः कौथुमो गीतसुप्रियः । दमनो दान्तनिलयो दिनेशो दानवानलः ॥ ३१॥ दुर्दान्तो दूतहरणो देशकालोऽथ दैववित् । दोषघ्नो दुर्गतिघ्नोऽथ दण्डपाणिर्दयापरः ॥ ३२॥ धनदो धान्यदो धारो धुन्धुकौको धुरन्धरः । धेनुप्रियो धैर्यधनो धर्माधर्मविशारदः ॥ ३३॥ नम्योऽनादिर्नीतिरतो नृत्तज्ञो नेत्रपालकः । नतार्तिशमनो नेताऽनन्तो नामविवर्जितः ॥ ३४॥ पद्मनेत्रप्रपूज्याङ्घ्रिः पार्वतीशः प्रसादकृत् । पीयूषकः पीतवासाः पीनाङ्गः पालकः पविः ॥ ३५॥ पोषणाः पैतृकः पोषः पन्नगाभरणाः परः । फणीश्वरधरः भालनयनः फल्गुकेश्वरः ॥ ३६॥ फूत्कारकृद्युतशिराः फणितः फणिताकृतिः । बर्बरो बाहुमान् बिन्दुर्बिल्मिनिर्बुधवर्धनः ॥ ३७॥ जम्बूप्रीतोऽम्बरगतो बैन्दवासनसंस्थितः । बोधदो बौद्धहृद्बन्धो बलप्रमथनी बली ॥ ३८॥ भयहृद्भानुदृक् भिल्लो भीतिदो भूतिभूषणः । भेरीवाद्यप्रियो देवो भैरवो भोगभाग् भवः ॥ ३९॥ भोज्यपूज्यो भण्डखण्ड भीमो भागविवर्जितः । मनोन्मनो माणवको मितिकृन्मीनलोचनः ॥ ४०॥ मुनिप्रियो मूकपालो मेनकाजनको मनुः । मैनाकवरदो मोचाफलप्रीतो मरुत्वकः ॥ ४१॥ मौनिपूज्यो मन्थरको मस्करी मयशिल्पदः । यशोधनो यायजूको यज्ञकृत् यज्ञनाशनः ॥ ४२॥ यात्रिको यन्त्रमध्यस्थो यशोदातनयार्चितः । रमणो रावणप्रीतो रतिदो रुग्विनाशकृत् ॥ ४३॥ रेतस्वी रैभ्यवरदो रोदनोऽरातिनाशनः । रन्धनो रसपो रामो रतिदा रगणस्थितः ॥ ४४॥ ललाटनयनो लीनो लिङ्गस्थोलिङ्गमस्तक । लुलायवाहहरणो ललुर्लयविवर्जितः ॥ ४५॥ वसुदो वामदेवश्च विश्वनाथो विशालकृत् । वीतिहोत्रमहानेत्रो वेनो वैश्वानरो वटुः ॥ ४६॥ वौषिट्कृत् वामदेव्योऽथ वामभागाङ्गनो वशी । षडध्वगः षडाधारः पाषण्डप्राणखण्डकः ॥ ४७॥ उच्चैर्घोषो घोरवेषो भीषणो बहुभाषणः । शाङ्गः शान्तः शिवः शीतः शुनकः शुन्यकृत् छटः ॥ ४८॥ शेषो विशेषणः शास्ता शतात्मा शौनकार्चितः । सनातनश्च सावित्रः सिन्धुजूटः सुनीथकः ॥ ४९॥ सूतः सेतुः सौतिकरः सैकतः सन्नतिः समः । क्षपापतिकलाधारी क्षात्रकर्मा क्षितीरभः ॥ ५०॥ क्षुद्रकर्मविनाशात्मा क्षुत्तृष्णादिविवर्जितः । हाहाहूहूहमुखस्तुत्यो हानि(ह्रास) वृद्धिविवर्जितः ॥ ५१॥ हस्तिकृत्तिप्रियो हर्ता हरिकेशो हरो हनुः । हैयङ्गवीनहृदयो हरिदश्वान्तरस्थितः ॥ ५२॥ हंसकाख्यमहानागो हंसकूटाद्रिवासकृत् । भुजङ्गभोगभूषाढ्यो भूतिभूषितविग्रहः ॥ ५३॥ न्यङ्कुहस्तः शम्बरारिनिहन्ताऽथ महेश्वरः । अर्णवान्तःस्थितोयोगी भोगी रागविवर्जितः ॥ ५४॥ कपालघृक् कालकालः कालातीतोऽक्षरः परः । पर्णशय्यो महावैद्य आद्योऽभेद्यो विशारदः ॥ ५५॥ हिरण्यदशनोऽहार्यो मुञ्जिकेशो हरिद्युतिः । हव्यवाहाम्बको नित्यः स्तुत्यो वप्त्याप्रवर्तकः ॥ ५६॥ गयास्तुतो गुणी गोप्ता निर्गुणस्त्रिगुणातिगः । विष्णुप्रीतिकरः शोणः शोणाक्षाः शोणतीरगः ॥ ५७॥ शतावर्तः शाश्वतात्मा शमनान्तकरः शठः । उगणो भगणोऽधीशः प्रभुः सम्मुख ईश्वरः ॥ ५८॥ सद्योजातो वामदेव ईशानोऽघोरपूरुषः । पञ्चब्रह्ममयः पञ्चमुखः पञ्चार्णमध्यगः ॥ ५९॥ पञ्चाक्षरीमध्यगतः पञ्चकोशविवर्जितः । पादपः पवनः पाशः पशुपाशविवर्जितः ॥ ६०॥ पथ्यः पद्मजपूज्याङ्घ्रिः प्रघसः पङ्कजेक्षणः । विश्वो विश्वाधिको नेता विश्वाक्षो विश्वतोमुखः ॥ ६१॥ विष्णुपूज्यो विशां श्रेष्ठो विनायकवरप्रद; । गङ्गाधरोऽम्बिकाभर्ता धर्ता हर्ता जनेश्वरः ॥ ६२॥ मेघवाहः प्रसन्नात्मा कङ्कालकवरो मधुः । वीतिहोत्रमहानेत्रः सत्रपात्रो दिगम्बरः ॥ ६३॥ महास्मशाननिलय ईशानोऽथ गराशनः । महाग्रासो महाभीमो विद्युत्यः शुक्ल ईश्वरः ॥ ६४॥ कन्दर्पदर्पहा कान्तः कपर्दी नीललोहितः । पिनाकपाणिः कालात्मा गोपतिर्वृषवाहनः ॥ ६५॥ सुरमन्दारमालाढ्यः कन्धरोऽनन्तविक्रमः । क्षयद्वीरो मारहारो हरः शीतांशुशेखरः ॥ ६६॥ शताङ्गवरदो होता यजमानो यशस्करः । मयस्करः शङ्करश्च शिपिविष्टः प्रतिष्ठितः ॥ ६७॥ प्रजापतिः पशुपतिः यतीनां प्रतिरग्निभूः । सामगानप्रियः शुद्धः प्रशान्तात्मा स्थिरः प्रभुः ॥ ६८॥ विभुर्विभासकोऽनन्तो रुद्र उग्रो महेश्वरः । जागर्तको जाङ्गलेशो जङ्गमाऽजङ्गमात्मकः ॥ ६९॥ जातुकर्णप्रियो ज्येष्ठः कनिष्ठः श्रेष्ठ उत्तमः । प्रतिष्ठा परमं धाम परमात्मा ऋतं महत् ॥ ७०॥ यन्त्रात्मा मन्त्ररूपात्मा मन्त्ररूपः सदाशिवः । निगमागमसंसेव्यः सुराद्यः प्रतितामहः ॥ ७१॥ सुरासुरगणाध्यक्षः त्र्यक्षो दक्षमखान्तकः । महोक्षवाह उक्षेड्य भगाक्षिहरणोऽक्षतः ॥ ७२॥ अनल्पकल्पः शिल्पादिः सुशीलः कौलपूजितः । स्तव्यो नव्यो भव्यरूपो हव्यकव्यभुगव्ययः ॥ ७३॥ महाबलो महोत्साहो महादेवो महाङ्गधृक् । शतावर्तः शान्तमनाः सहमानः स्तुतिप्रियः ॥ ७४॥ सनातनो वामदेवो मनस्वी मानवर्जितः । गतिदो नतपो वाग्मी उज्वैर्घोषो महाहनुः ॥ ७५॥ त्रिपुण्ड्रफालो भस्माङ्गः पुण्डरीकत्वगम्बरः । गायत्रीमध्यनिलयो मित्ररूपो जगत्प्रभुः ॥ ७६॥ प्रसेनजित्कक्षवासो नरसिंहनिपातनः । कोलदंष्टाधरो भूतो भूतनाथो रतिप्लुतः ॥ ७७॥ कूर्माम्रेडितपादाब्जश्चन्द्रचूडः स्थिरो मृडः । गुढपाद्वरहाराढ्य आढ्यो मौढ्यविनाशकः ॥ ७८॥ दण्डी कुण्डी तण्डुपूज्यो मुण्डी पाषण्डवर्जितः । अलिङ्गो लिङ्गनिलयः स्फुलिङ्गसदृषेक्षणः ॥ ७९॥ बिल्वपूज्यो बिल्मिनिश्च बिलेशयफणाधरः । बाणालिङ्गार्चनप्रीतो वडवानलससम्भवः ॥ ८०॥ बलारातिभुजस्तम्भो भूपतिर्विप्रपूजितः । अन्धकान्तकरो भर्गो गोवृषाङ्क उमाधवः ॥ ८१॥ धनञ्जयाक्षः कञ्चाक्षपूज्यपादाम्बुजद्वयः । वीतरागः सान्द्रसुखो वङ्कशङ्कुशरो हरः ॥ ८२॥ हयग्रीवार्चितो हेतिधरो भिक्षाटनप्रियः । (भिक्षाटनप्रियः- मांसादनप्रियः इति मातृकायां पाठः । भगवतः सर्वात्मकतया सर्वविशेषण विशिष्टत्वमस्त्येव । निषाद व्याध भक्तैरपि पूज्य मानत्वात् तदुपहृतमांसभक्ष्यादनत्वं तद्दृष्ट्या युज्यत एव ।) अत्र युक्ता -युक्त्व -निर्णयः पाठकविद्वदधीनः । त्रिमधुस्त्रिसुपर्णात्मा पर्णशायी महेश्वरः ॥ ८३॥ अञ्जनाक्षः खञ्जनात्मा रञ्जनो रङ्गनृत्यकृत् । वायुरायुःप्रदो मध्यो गह्वरेष्टोऽन्तकान्तकः ॥ ८४॥ शर्वः सर्वगतः स्थाणुः स्थविष्ठः सुप्रसन्नवाक् । शब्दः स्पर्शो रसो रूपं गन्धश्चन्द्रो विभावसुः ॥ ८५॥ सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः । सर्वेषां प्रभुरीशानः सर्वेषां शरणं सुहृत् ॥ ८६॥ सीमा भूमा महानात्मा प्रतिष्ठा पुरुषः परः । पुच्छं ब्रह्म ऋतं सत्यं हरो वैष्णवपिङगलः ॥ ८७॥ ऊर्ध्वरेता विरूपाक्षः क्षितीशः क्षान्तिवर्धनः । सविशेषो निर्विशेषः शेषाहिकटकोज्जलः ॥ ८८॥ रस आनन्द आतार्यः शष्पः फेन्यः सिकत्यकः । प्रवाह्यो गेह्यवाह्यश्च प्रसाद्यः प्रमथाधिपः ॥ ८९॥ ज्ञानदो धनदो धीरो दुन्दुभ्यो भीतिनाशकृत् । मयस्करो मस्करी च तस्करो भास्करेक्षणः ॥ ९०॥ यशस्करः कुलुञ्चेशो भिषजामधिपो युवा । वर्णी वन्यो गृहस्थश्च सन्यासी न्यासमध्यगः ॥ ९१॥ भीमः सोमः प्रशान्तात्मा धाम धूमसवर्णभृत् । कामदः काममथनः क्रथनः कनकाम्बरः ॥ ९२॥ समो निः सीममहिमा वनेशः क्षेत्रनायकः । कैलासशैलनिलयो विलयो लयवर्जितः ॥ ९३॥ रक्षाकरो राक्षसघ्नो लास्यप्रीतो रतिप्रदः । प्रदोषताण्डवपरः सर्वदोषहरो हरिः ॥ ९४॥ आखण्डलमुखस्तुत्यो मेरुकोदण्डधृग्वरः । वेदघोटः पाटिताशोह्यहिज्यो ब्रह्मसारथिः ॥ ९५॥ सूर्यचन्द्रमहाचक्रो हरिबाणोऽम्बरावृतः । क्ष्मारथस्त्रिपुरारातिः कण्वपूज्यो विचारकः ॥ ९६॥ शूली हली लाङ्गली च मुसली कुशली बली । गदी शङ्खी वशी चक्री कवची चान्धसां पतिः ॥ ९७॥ निषङ्गसागरः शम्भुः शान्तः सङ्गविवर्जितः । धीरोदात्त उदात्तश्च स्वरितः प्रचयस्वरः ॥ ९८॥ प्रणवः प्राणदः शोणः कणादः फणिकङ्कणः । मौनी मानी जितारातिः रीति धातुमयो महान् ॥ ९९॥ अणोरणीयान् सुभगो महतोऽपि महत्तरः । स्वराट् सम्राट् विराड् धाता विधातो सर्वतोमुखः ॥ १००॥ मेधाधिपो गाधिपूज्योह्याधिव्याधिविनाशनः । गाधाधिपो व्याधिनीशः कलधौतप्रभोऽबलः ॥ १०१॥ वेदगर्भो नीलकण्ठः कुण्ठिताघः कृपाकरः । जगदम्बापतिः साम्बस्त्र्यम्बको रविबिम्बगः ॥ १०२॥ सुधासागरमध्यस्थो मणिद्वीपनिकेतनः । कदम्बवनमध्यस्थः नीपवापीप्रपान्तरः ॥ १०३॥ पापतापहरो गोप्ता शम्बरारिनिषूदनः । त्रियम्बको वरनटो जटाजूटविभूषितः ॥ १०४॥ काट्यो नीप्यश्च सूद्यश्च सरस्यो मेध्य वैद्युतः । ईध्य्र आतप्य आतार्य आलाद्यश्चन्द्रशेखरः ॥ १०५॥ रेष्म्यो रस्यश्च वैशन्तोऽनाद्यः कूप्यो वटोद्भवः । आहनन्यश्च दुन्दुभ्यः सिकत्यः फेन्यवन्यकः ॥ १०६॥ प्रवाह्यश्च सिकत्यश्च प्रवाह्यो गेह्य एव च । (सिकत्यश्च - नामसाहस्रेऽस्मिन् पौनरुक्त्यं दृश्यते ।) हिरण्यतल्प आताम्रो भवो रुद्रः पितामहः ॥ १०७॥ संसारवैद्यो विश्वात्मा गजश्चक्रप्रवर्तकः । मेरुः पिता स्विषुः पाता गरिष्ठो गह्वरस्तरुः ॥ १०८॥ हिरण्यबाहुराशास्यः सेनानीर्गिरिशो मृडः । सुधन्वा बिल्वपत्रार्च्यो गोनर्दोऽथ वृषाकपिः ॥ १०९॥ उरुगायः कल्पवृक्षो ज्योतिर्हेतिर्विभावसुः । सुतिथिः कौशिको धूर्तो धुत्तूरकुसुमप्रियः ॥ ११०॥ उमाधवो माधवार्च्यो भस्मरुद्राक्षभूषितः । गङ्गातुङ्गजटामौलिर्नर्मदाशर्मदायकः ॥ १११॥ तमालमालासुगलः करवाललसत्करः । अट्टाट्टहासो विकटो दंष्ट्राकुटिलवक्त्रकः ॥ ११२॥ रक्तवृत्तेक्षणः सुभ्रूः श्वभ्रो हर्ता कवीश्वरः । फुल्लनीलोत्पलस्रग्वी शम्याकार्च्यो विरोधहा ॥ ११३॥ आर्यः सूर्यप्रभः शास्ता सुहस्तो बस्तचर्मधृक् । क्षेत्रेशो जन्महा चात्मा अमोघश्चाद्रिजापतिः ॥ ११४॥ शाणचीरधरोऽघोर बर्बरो भैरवः सखा । उष्णीषवसनच्छन्न उपानत्पात्प्लवः शिवः ॥ ११५॥ वृक्षपल्लवसन्मौलिः शुनाम्पतिरपां पतिः । जघन्यो बुघ्नियश्छन्दोऽप्यरुणो भगणेन्द्रधृक् ॥ ११६॥ कुमारजनको वेत्ता परिवीतोपवीतधृक् । बभ्रुः सुचेता मीढ्वांश्च आषढो द्रापिरुत्तमः(?) ॥ ११७॥ एकाक्षो नैकपात् सुभ्रूः अधिपो मित्रपः शिवः । क्षेत्रपः स्वपतिर्देवो धनपः शत्रुनाशकृत् ॥ ११८॥ अन्नेषुश्चैव वातेषुस्तीर्थेषुप्रपथां पतिः । आयुर्दो धनदो धीरो रसः शिवतरो भृगुः ॥ ११९॥ एवं नामसहस्रेण तुष्टावाष्टाकृतिं हरम् । स्कन्दनन्दितमन्दारवृन्दारकगणानतः ॥ १२०॥ श‍ृण्वन् पठन् शिवं चार्चन् बिल्वैः पर्वणि सर्वथा । ज्योक् स जीवति वंशेन सर्वसम्पदमश्नुते ॥ १२१॥ आम्नायसर्वार्थसहस्रनाम्नां भूम्नां च सीमान्तमहिम्ननाम्नाम् । लेशेऽप्यशेषांशविशेषशब्दवित् किं वास्य शेषः स मुखेन वक्ति ॥ १२२॥ नाम्नां सहस्रं प्रचपन्नधघ्नं ब्रध्नः प्रभो जायत एव सत्यम् । अहो न कोऽपीह नहीनपुण्य- महीनवंश्यो लभतेऽस्य किं गुणम् ॥ १२३॥ इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नाम चतुर्विंशोऽध्यायः ॥ - ॥ श्रीशिवरहस्यम् । द्वादशांशः । अध्यायः २४। १-१२३ ॥ - .. shrIshivarahasyam . dvAdashAMshaH . adhyAyaH 24. 1-123 .. Encoded and proofread by Sivakumar Thyagarajan, NA
% Text title            : Shiva Sahasranama Stotram from Shivarahasya Amsha 12 adhyAya 24
% File name             : shivasahasranAmastotramshivarahasya24.itx
% itxtitle              : shivasahasranAmastotram (shivarahasyAntargatam dvAdashAMshe adhyAyaH 24 oNkArakaNThanilayaH oNkArArthaprakAshakRit)
% engtitle              : shivasahasranAmastotram shivarahasyAntargatam adhyAya 24
% Category              : shiva, sahasranAma, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, NA
% Description-comments  : shrIshivarahasyam | dvAdashAMshaH | adhyAyaH 24| 1-123 || See corresponding nAmavalI.
% Source                : Shivarahasya Amsha 12 Chapter 24
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : May 9, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org