ब्रह्मकृता शिवस्तुतिः

ब्रह्मकृता शिवस्तुतिः

ब्रह्मोवाच - हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः । सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर ॥ ७०॥ त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् । उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् ॥ ७१॥ त्वामाराध्य महादेव मुक्तिं याता मुमुक्षवः । रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः ॥ ७२॥ (तृतीयं यद्भवेन्नेत्रं ललाटस्थं महेश्वर । सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः ॥ ७२क ॥) विभिन्नवाय्वग्निजलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् । त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर ॥ ७३॥ यदष्टशाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य । तपश्छदःसंस्थगिशस्य पीनं सूक्ष्मोपगं ते वशगं सदैव ॥ ७४॥ अधः समाधाय समीरणस्वनं निरुद्ध्य चोर्द्ध्वं निशि हंसमध्यतः । हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् ॥ ७५॥ प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् । दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् ॥ ७६॥ सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेः साधनसाध्यरूपम् । चौरैरक्षैर्नोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश ॥ ७७॥ न कोपेन न शोकेन न मानेन न दम्भतः । उपयोज्य तु तद्वित्तमन्यथेव विवर्धते ॥ ७८॥ मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् । मायां भिन्नं परिज्ञाय धारयाऽऽत्मानमात्मना ॥ ७९॥ मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर । तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् ॥ ८०॥ शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता । ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता ॥ ८१॥ द्वादशैते बुद्धिनाशहेतवो मनसो मलाः । न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ॥ ८२॥ इति कालिकापुराणे अष्टादशाध्यायान्तर्गता ब्रह्मकृता शिवस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Brahmakrita Shiva Stuti
% File name             : shivastutiHbrahmakRRitA.itx
% itxtitle              : shivastutiH brahmakRitA (kAlikApurANAntargatA)
% engtitle              : shivastutiH brahmakRitA
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 18 shloka 70-82
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org