शिवस्तुतिः मत्सरासुरकृता

शिवस्तुतिः मत्सरासुरकृता

श्रीगणेशाय नमः । मत्सरासुर उवाच । नमस्ते त्रिदशेशाय शङ्कराय शिवाय च । निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ १२॥ अपाराय महादेव पिनाकधर ते नमः । नमो नमो महेशाय सर्वाधिपतये नमः ॥ १३॥ उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ १४॥ वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने । भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ १५॥ भालचन्द्र नमस्तुभ्यं पञ्चव्क्त्राय शम्भवे । दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ १६॥ जटाजूटधरायैव नमो गङ्गाधराय ते । गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ १७॥ सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने । निराधाराय नित्याय सुयोगिपतये नमः ॥ १८॥ अपारगुणधाराय रुद्राय तु नमो नमः ॥ किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ १९॥ इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् । उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ २०॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् । पठते श‍ृण्वते सर्वकामदं प्रभविष्यति ॥ २१॥ विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् । भुक्तिं मुक्ति प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ २२॥ श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् । विनयावनतो भूत्वा शिव भक्तवरप्रदम् ॥ २३॥ मत्सर उवाच । यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् । तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ २४॥ पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् । तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ २५॥ आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ २६॥ मुद्गल उवाच । तस्यैतद्वचनं श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ २७॥ किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति । तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ २८॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति । उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ २९॥ इति मत्सरासुरकृता शिवस्तुतिः समाप्ता । १.२४
% Text title            : Shiva Stuti 6 by Matsarasura
% File name             : shivastutiHmatsarAsurakRRitA.itx
% itxtitle              : shivastutiH 06 (matsarAsurakRitA mudgalapurANAntargatA namaste tridasheshAya)
% engtitle              : shivastutiH 6 matsarAsurakRitA
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : Mudgalapurana, Khanda 1, Adhyaya 24
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org