शाम्भवकृता शिवस्तुतिः

शाम्भवकृता शिवस्तुतिः

नमो नमस्तेऽस्तु नमो नमस्ते नमो नमस्ते गिरिजासहाय । मृत्युञ्जयानामय मामवाव गतिस्त्वमेवासि ममेन्दुमौले ॥ १॥ त्वं कालकूटादिविषोद्भवानि दुःखानि सर्वाणि सुरासुराणाम् । दूरीकरोषि त्रिजगञ्जनित्री गौरी तवार्धाङ्गमनङ्गशत्रो ॥ २॥ यो मङ्गलामङ्गलसूत्रसङ्गः स शङ्ग भङ्गाय कदापि नासीत् । स तावदाशु स्मृत एव शम्भो शुभानि सूते सुतरां ततानि ॥ ३॥ सन्तानसङ्घातममूहवृद्धिः समृद्धिरीशान पदे स्मृते मे । सम्भाविता तात विमुक्तिरन्ते निरन्तरायासुरवृन्दवन्द्य ॥ ४॥ यत्ते महादेवपदारविन्दमानन्दधाराम्बुदसुन्दरं मे । आनन्दमत्यद्भुतमातनोति सन्दर्शनादेव पिनाकपाणिः ॥ ५॥ कल्याणराशिः समुदेति वृद्धिं नष्टो महापातकपर्वतोऽपि । आनन्दगङ्गावितरङ्गभङ्गसङ्गेन सिक्तं कुरुते मनो मे ॥ ६॥ अपारपुण्यानि फलोन्मुखानि तपांसि दानान्यमितानि तानि । आनन्दगङ्गा ववृधे समृद्धा मतेः प्रवृद्धा मम चन्द्रमौले ॥ ७॥ त्वत्पादपद्मस्मरणेन्दुधाराप्यानन्दधारा तनुते विचित्रा । त्रिनेत्र तत्पात्रमहं पवित्रं त्वन्नेत्रसंसर्गविधूततन्त्रम् ॥ ८॥ यत्पादसेवानिरताः कृतार्थाः सुरेन्द्रलोकादिपदार्थमात्रे । वाञ्छां न कुर्वन्ति सुमेरुहस्ताः हस्तेन किं वा यवसं विधत्ते ॥ ९॥ त्वत्सेवया केवलमिन्दुमौले लक्ष्मीः पुरो धावति वन्दिरूपा । वाणी च वाणीरमणं विहाय उमासहाय स्मरणानुरागा ॥ १०॥ यागैर्न योगैरपि सागरान्तमहीप्रदानैरपि गोप्रदानैः । सुखान्यपाराणि न चन्द्रमौले त्वत्पादुकाराधनहेतुकाभिः ॥ ११॥ अपारसंसारमहाम्बुराशिविशोषणाय स्मरणं तवैव । महाग्रिकल्पान्यतिपातकानि धारा धरत्येतदुमासहाय ॥ १२॥ मम त्वदीयश्चरणः प्रभूतमैश्वर्यमाकल्पमनन्यलभ्यम् । सम्पादयत्येव विमुक्तिमन्ते किमन्यदत्रापि वराय योग्यम् ॥ १३॥ यस्मादिहामुत्र सुखप्रवाहाः त्वत्पादपद्मानुविलोकनेन । अतः किमन्यद्वरणीयमद्य यद्यस्ति तन्मे वद सावधानम् ॥ १४॥ स्वर्गापवर्गप्रदमित्यवैमि निधानदानक्षममित्यवैमि । त्वत्पादुकाध्यानमतो महेश किं देयमप्यस्ति जगत्त्रयेऽपि ॥ १५॥ अतः परं केवलमिन्दुमौले त्वत्पादपद्मस्मरणानुरक्तिः । विरक्तिरप्यब्जजलोकवासेऽप्यस्तु स्मरारे स्मर मामनाथम् ॥ १६॥ अनाथनाथस्त्वमुमासहाय मामप्यनाथं शरणं गतं भो । प्रपन्नमन्दार हरामरेश त्वया सनाथं कुरु मामनाथम् ॥ १७॥ यत्ते पदाम्भोरुहमब्जजादिमनःसरोजासनसन्निविष्टम् । तत्कष्टनाशाय समर्थमेव स्मृतं कदाचिन्मरणक्षणे वा ॥ १८॥ अर्धेन्दुमौले मरणक्षणे मे विभूतिरुद्राक्षविभूषणस्य । त्वत्पादपद्मस्मरणानुरागो भवत्वयं तात तव प्रसादः ॥ १९॥ तातस्त्वमेवासि ममेन्दुमौले माता भवानी युवयोः प्रसादात् । महेश्वराराधकसन्ततिर्मे सदा प्रवृद्धाऽस्तु वरोऽयमेकः ॥ २०॥ मत्सन्ततिः शङ्करपूजनेन दिने दिने वृद्धिमुपेत्य नित्यम् । करोतु गौरीरमणाङ्घ्रिपूजां प्रजाधनप्राणनहेतुभूताम् ॥ २१॥ लोके महेशार्चकपादुकार्चा धनार्जनासक्तधियो महान्तः । सुखानि भुक्त्वा सुकृतैरुदारैः दारैः कुमारैरपि भाग्यवन्तः ॥ २२॥ अनन्तकल्याणपरम्पराणां निदानमीशस्मरणं वरेण्यम् । तदेव तावन्मम सर्वदाऽस्तु मत्प्रार्थनीयं च तदेव शम्भो ॥ २३॥ शम्भो भवानीरमण प्रभो मां त्वद्दासदासादिपरम्परायाम् । विलोक्य वा पाहि कृपानिधान गतिस्त्वमेवासि ममेन्दुमौले ॥ २४॥ त्वमेव माताऽसि जगञ्जनित्री प्रिये महेशस्य पिता त्वमेव । महेश तस्मादव दीनबन्धो दयारसार्द्राक्षितटप्रसादैः ॥ २५॥ अपारपापप्रलयानलस्त्वं त्वत्पादपद्मस्मरणं क्षणं वा । अक्षीणपुण्याभरणेन लभ्यः त्वमीश ते पादमनुस्मरामि ॥ २६॥ श्रीकालकालहृदये कलयाप्नि नित्यं त्वां कालकालमहिले कलयेऽनुवेलम् । मच्चित्तमस्तु युवयोश्चरणारविन्दे वन्दे मुहुर्मुहुरहं विजहामि शोकम् ॥ २७॥ हे भूतनाथ भगवन् गिरिजासहाय हे गौरि देवि गिरिजे शिववल्लभे माम् । पाहि स्मरान्तक यमान्तक चन्द्रमौले पाहि स्मृताऽपि मधुकैटभहन्त्रि धात्रि ॥ २८॥ पाहि प्रभो भवभयापह मोहशत्रो पाहि त्रिलोचन सुरासुरसार्वभौम । पाहि प्रबोधजननि प्रलयावसान श्रीभललोचन विहारविनोदलीले ॥ २९॥ पाहि प्रपन्नसुरलोकविलोकनेन कृत्वा सुरारिविलयं करुणानिधाने । पाहि स्मरारिकरचारुविचारिताङ्गि श्रीमङ्गले सकलमङ्गलदानलोले ॥ ३०॥ पाहि प्रसीद शिवभक्तमनन्यधन्य मान्यं मदन्यमपि धन्यमनन्यचित्तम् । पाहि प्रसादसुमुखैः करुणाकटाक्षैः दाक्षायणि प्रणतपापविनाशदक्षे ॥ ३१॥ पाहि त्वमेव गतिरित्यनुवारमीश त्वत्पादपद्मभजने करवाणि वाणीः । सैषा मम स्फुरतु पाहि शिवे भवानि त्वत्पादपद्मभजने रतिरस्तु नित्यम् ॥ ३२॥ पाहि स्मरामि हर ते चरणारविन्दं मन्दारकुन्दनवबिल्वदलादिपूज्यम् । पाहि स्मरामि गिरिराजसुते त्वदीय पादाम्बुजं त्रिदशचित्तकलत्रपात्रम् ॥ ३३॥ वन्दे सर्वसुरासुरप्रभुमुमाकान्तं प्रशान्तं मुहुः सन्तानद्रुमपुण्यमण्टपमहासिंहासनाधिष्ठितम् । आनम्रामरवृन्दमौलिविलसत्कोटीरदिव्यप्रभा- पुञ्जव्यञ्जितपादुके तव भजे मृत्युञ्जयावाव माम् ॥ ३४॥ त्वामाराध्यतमं वदन्ति मुनयः सोमावतंसं प्रभुं वेदान्ता अपि संस्तुवन्ति भगवंस्त्वत्पादपद्मं मुहुः । त्वद्रूपं विदितं न योगिनिकरैः यागैश्च दानैस्तथा दीनानामवनैश्च निश्चितमिदं सर्वात्मना शङ्कर ॥ ३५॥ शर्वाणीकुचहेमकुम्भविलसत्काश्मीररेणुपूरा- पूरितदिव्यकान्तिरुचिरत्वत्पादपद्मं मुदा । वन्दे सुन्दरम द्रिजाकर तलालङ्कारसाराकरं वारं वारमनुस्मरामि सकलाभीष्टप्रदानाकरम् ॥ ३६॥ कारुण्यामृतसागरामरवरापारानतिव्यत्यय- व्यत्यस्तोन्नतपादकामितमणिश्रीरञ्जितं मां कुरु । त्वामेवाहमुपागतः शरणमित्यर्धेन्दुमौले स्मर स्मर्तव्येष्वहमेक एव भगवन् किं नावशिष्टः प्रभो ॥ ३७॥ कल्याणानि तनोति मे तव पदाम्भोजं विपत्सन्ततिं दूरीकृत्य महाघसागरमहाकल्लोलमाला अपि । लीला ते खलु कालकाल जगतां सृष्टिस्थितिध्वंसना- न्यायासोऽपि न तत्र तैलततमप्येतत्तव क्रीडनम् ॥ ३८॥ मामा मुञ्च महेश मामकधिया मद्भागधेयं प्रियं शम्भो त्वच्चरणारविन्दभजनं तन्मे निधिः तद्धनम् । तन्मे सौख्यमहाम्बुधिश्च तरणोपायोप्यपायाम्बुधेः आनन्दाम्बुधिवीचिकादिरचना चातुर्यमर्यादभूः ॥ ३९॥ ॥ इति शिवरहस्यान्तर्गते शाम्भवकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २५। ३२-७० ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 25. 32-70 .. Proofread by Ruma Dewan
% Text title            : Shambhavakrita Shiva Stuti
% File name             : shivastutiHshAmbhavakRRitA.itx
% itxtitle              : shivastutiH shAmbhavakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH shAmbhavakRitA
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 25| 32-70 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org