स्कन्दप्रोक्तं महेश्वरचरितम्

स्कन्दप्रोक्तं महेश्वरचरितम्

(शिवरहस्यान्तर्गते भीमाख्ये) स्कन्द उवाच । ईशाङ्गसङ्गो भङ्गाय दुःखानामेव केवलम् । भवतीशप्रसादेन भवनाशो महामुने ॥ ११॥ शम्भोः कथाकर्णनेन कर्णौधन्यतरौ तव । मम वक्त्राणि धन्यानि लोचनावलिरेव मे ॥ १२॥ शिवलिङ्गालोकनेन कैलासे शङ्करालये । तूर्णमभ्यर्णगा मुक्तिरपर्णापतिपूजया ॥ १३॥ पापारण्यमहादावः शङ्करस्यैव पूजनम् । न विना शङ्करस्यार्चां संसारोत्तारणं भवेत् ॥ १४॥ भस्माङ्गरागो यो भूयाद्भावो भवपदार्चकः । भावभावं भजत्येव भाव एव हि भाग्यवान् ॥ १५॥ शङ्गलिङ्गार्चनेनैव पापभङ्गः प्रजायते । अनङ्गमातङ्गहरपादार्चकजनप्रियः ॥ १६॥ भवत्येव विशेषेण शाम्भवो भुवि भाग्यवान् । महादेवस्मृतिः सद्यो विद्योतयति तं नरम् ॥ १७॥ सुरं वा किन्नरं वापि उरगं यक्षमेव वा । गन्धर्वं गरुडं वापि कीटं पतगमेव वा ॥ १८॥ करोति शङ्करकृपा मोक्षायैव न संशयः । न किं ददाति साम्राज्यं प्राज्यं भक्तेषु केवलम् ॥ १९॥ यदुदारकथासारसारसानां महात्मनाम् । भवन्ति सम्पदो नित्यं सर्वेषु सुखहेतवे ॥ २०॥ भावैकसुलभो देवो भक्तवश्यो भयापहः । भावग्राह्योह्यनिग्राह्य इत्याहाथर्वणी श्रुतिः ॥ २१॥ तेनैव सर्वमुक्त्यर्थं सृष्टं शङ्करपूजनम् । नास्त्यन्यत्तारणं नॄणां विना विश्वेशपूजनम् ॥ २२॥ कः सन्तरेत भवदामसारां सारवासनाम् । तां मृत्युञ्जयपूजार्थमुपयुज्य सुखी भवेत् ॥ २३॥ तां विनान्यत्र धर्मेज्याकरणे मास्तु ते पदम् । श्रीमृत्युञ्जयपूजैव सुलभा मोक्षदायिनी ॥ २४॥ न पूजा पूजकोवाऽस्य स्वतन्त्रस्येश्वरस्य हि । किं तु सर्वाभयार्थं हि सृष्टं वै लिङ्गपूजनम् ॥ २५॥ लिङ्गेऽर्चितो महादेवो ददाति विपुलां श्रियम् । विमुक्तिजनकं ज्ञानं ददात्येव महेश्वरः ॥ २६॥ यः सकृद्बिल्वपत्रेण द्वित्रैर्वा पूजयेद्भवम् । भवो भवहरो भूयाद्भावानां नात्र संशयः ॥ २७॥ यस्य सम्पूजनादेव ब्रह्मविष्ण्वादयः सुराः । सेन्द्राः सवरुणा देवा निवसन्ति त्रिविष्टपे ॥ २८॥ असुरा यक्षरक्षांसि मुनयो मनवस्तथा । प्रियं लिङ्गार्चनं शम्भोर्नान्यत्किञ्चिन्मुनीश्वर ॥ २९॥ न दानैर्नैव तपसा न वर्णाश्रमधर्मतः । एतद्धि सार्थकं श्रौतं श्रीमहादेवपूजनम् ॥ ३०॥ विश्वेशपूजया विश्वं सर्वं सम्पूजितं भवेत् । विश्वाधिको महादेवः सर्ववेदान्तसंस्तुतः ॥ ३१॥ स्मृतः सम्पूजितो नित्यं ध्यातो वा मुक्तिदायकः । दर्शनं स्पर्शनं लङ्गे ``अयं मे'' इति मन्त्रतः ॥ ३२॥ सर्वपापक्षयायैव मुक्तये भवते नृणम् । यो महेशं सकृद्ध्यात्वा स्वहृदम्भोजमध्यगम् ॥ ३३॥ उमासहायं त्र्यक्षं च नीलकण्ठं स सत्यभाक् । मान्यः सुराणां सर्वेषां मुनीनामपि वै मुने ॥ ३४॥ मन्ये महामन्युसमो न देवः करुणाकरः । अपराधिषु भक्तेषु सहमानः स एव हि ॥ ३५॥ चुलुकं जलमात्रं वा त्रुटितं बिल्वजं दलम् । ददाति नियमाद्यो वै तस्मै मुक्तिं प्रयच्छति ॥ ३६॥ ब्रह्मादिदुर्लभं ज्ञानं ददात्येव महेश्वरः । विश्वनाथो ह्यनाथं तं सनाथं कुरुते नरम् ॥ ३७॥ स्वभक्तं मन्मथारातिरनाथजनवत्सलः । तस्यैव भक्त्या सुलभो मोक्षो नो धर्मकोटिभिः ॥ ३८॥ तस्येशस्य प्रसादार्थं सृष्टा हि विविधाः क्रियाः । जपहोमार्चनध्यानव्रतकृच्छ्राणि सत्तम ॥ ३९॥ योगः साङ्ख्यं च तन्त्राणि स्मृतयो निगमा अपि । आगमाश्चापि विविधा यन्त्रतन्त्रपराणि च ॥ ४०॥ श्रुतयः स्मृतयः सर्वा वर्णाश्रमनिबन्धनाः । बन्धनायैव सर्वेषां न मुक्त्यै(क्तेः) कारणं(साधनं) भवेत् ॥ ४१॥ प्रसादकारणान्येव न प्रसादो भवेद्धि तैः । प्रसादकारणं शम्भोर्भक्तिर्या निश्चला शिवे (?) ॥ ४२॥ भक्त्यैव भवपाशेभ्यो मोचनं जायते नृणाम् । भक्तिरेव विरूपाक्षे सदा कार्या मुनीश्वर ॥ ४३॥ भस्माभ्यक्ततनुर्भावो भवलिङ्गं समर्चयन् । कालमृत्योश्च मुच्येत संसारोद्धतसर्पतः ॥ ४४॥ रुद्राक्षमालाभरणो रुद्रसूक्तजपादरः । पञ्चाक्षरपरो नित्यं सर्वदा शिवपूजकः ॥ ४५॥ स एव मुक्तिकान्तायाः पतिरीशेन कल्पितः । रुद्रक्षेत्रादिनिरतो विरतो भवसागरात् ॥ ४६॥ जागरुकः सदाऽतन्द्रो भवतीश्वरचिन्तकः । जरामृत्युजगज्जन्म सुखदुःखाकुलं जगत् ॥ ४७॥ पश्यन्मा प्रमदो भूयाद्विश्वेशपदपूजने । आयुर्यात्येव नियतमामकुम्भे यथा पयः ॥ ४८॥ सम्पदो विपदस्ता हि स्वर्गे धर्मे तु नश्वराः । शोकमोहसमाक्रान्ताः ससुरासुरमानवाः ॥ ४९॥ धनं क्षयान्तं सर्वेषां प्रियाणां विप्रयोगिता । परीक्ष्य सर्वं दुःखान्तं विरज्येतेति हि श्रुतिः ॥ ५०॥ नायुरायाति हि गतं धर्माद्यर्थानुचिन्तया । स्वस्थो हृत्स्थं शिवं ध्यायेत्तेन दुःखैर्विमुच्यते ॥ ५१॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं महेश्वरचरितं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ५ । ११-५१॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 5 . 11-51.. Notes: Skanda स्कन्द; upon being requested by Jaigīṣavya जैगीषव्य, elaborates about MaheśvaraCaritam महेश्वरचरितम्. Skanda स्कन्द mentions the Śivaliṅga sparśa mantra शिवलिङ्ग स्पर्श मन्त्र viz. ayaṃ me ... अयं मे ... - which is as follows: Ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ . Ayaṃ me viśvabheṣajo'yaṃ Śivābhimarśanaḥ .. Ṛgvedaḥ.10.60.12.. अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ ऋग्वेदः.१०.६०.१२ ॥ Proofread by Ruma Dewan
% Text title            : Skandaproktam Maheshvaracharitam
% File name             : skandaproktaMmaheshvaracharitam.itx
% itxtitle              : maheshvaracharitam (skandaproktaM shivarahasyAntargatam)
% engtitle              : skandaproktaM maheshvaracharitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 5 | 11-51||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org