विष्णुप्रोक्तं शिवार्चनोपदेशम् ४

विष्णुप्रोक्तं शिवार्चनोपदेशम् ४

(शिवरहस्यान्तर्गते उग्राख्ये) देवा ऊचुः विष्णो वेदार्थतत्वज्ञ शिवपूजापरायण । किं ध्येयं किं परं ब्रह्म वद निश्चित्य सादरम् ॥ ३६८॥ अगस्त्य उवाच इति तद्वचनं श्रुत्वा विष्णुर्हृष्टः कृताञ्जलिः । प्रणम्य शिरसा शम्भुमुवाच द्विजसत्तम ॥ ३६९॥ विष्णुः (उवाच) ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं भजाम्यहम् ॥ ३७०॥ शिव एव परं ब्रह्म सच्चिदानन्दविग्रहम् । निलिप्तो (निर्मलो) निर्गुणो नित्यस्तुरीयः शिव उच्यते ॥ ३७१॥ सच्चिद्धनो निराकारो निर्द्वन्द्वः स निरामयः । सृजत्यवत्यत्यस्मान्स भवाजत्वाद्युपाधिभिः ॥ ३७२॥ अदृष्टेनास्मदादीनां तस्येच्छैव प्रजायते । भवत्वोपाधिमाश्रित्य सृजत्येतज्जगच्छिवः ॥ ३७३॥ लीलयैव सृजत्यस्मानायासोऽस्य न कश्चन । मृडत्वोपाधिमाश्रित्य पाति सर्वमुमापतिः ॥ ३७४॥ लीलयैवावतः सर्वं तस्यायासो न कश्चन । हरत्वोपाधिमाश्रित्य स हन्त्यस्मान्पिनाकभृत् ॥ २७५॥ स हन्त्यस्माँल्लीलयैव तस्यायासो न कश्चन । शिवस्य वस्तुतः कृत्यं तस्य नास्त्येव सर्वथा ॥ ३७६॥ तथापि लीलयैवास्मान् सृजत्यवति हन्ति च । स्वतन्त्रस्य महेशस्य सर्वज्ञस्यामितात्मनः ॥ ३७७॥ सृष्ट्यादावितरापेक्षा नास्ति सर्वात्मना सुराः । स तुरीयोऽस्मदादीनां न प्रत्यक्षः कदाचन ॥ ३७८॥ परन्तु वेदवेदान्तैस्तद्रूपमवगम्यते । श्रुतिस्मृतिपुराणाद्यैः शिवोऽस्तीत्युच्यते ततः ॥ ३७९॥ श्रुत्याद्युक्तप्रकारेण स सेव्यः सर्वसाधनैः । सततं यैस्तपस्तप्तं बहुधा बहुसाधनैः ॥ ३८०॥ तेषामेव शिवे भक्तिः श्रद्धा चैवोपजायते । अनन्तमव्ययं शान्तं शिवमक्षरमद्वयम् ॥ ३८१॥ अविज्ञायान्यथा ज्ञात्वा भवन्त्यत्यन्तदुःखिताः । शिवो हि निर्गुणोऽनन्तस्तुरीय इति धीरपि ॥ ३८२॥ सहसा न भवत्येव संसाराविष्टचेतसाम् । येषां न विषयासक्तिर्ये च निर्दग्धकल्मषाः ॥ ३८३॥ तेषामेव शिवे भक्तिः श्रद्धा चैवोपजायते । धर्मास्तपांसि दानानि यागाश्च विविधाः सुराः ॥ ३८४॥ शिवे प्रामाण्यबुद्धिं च जनयन्ति न संशयः ॥ ३८५॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवार्चनमहिमोपदेशं ४ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । ३७०-३८५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 370-385.. Notes: Upon being requested by Deva-s देवाः; Viṣṇu विष्णु tells them that He is worshiping Śiva शिव and delivers Upadeśa उपदेश about merits of doing the same. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivarchanopadesham 4
% File name             : viShNuproktaMshivArchanopadesham4.itx
% itxtitle              : shivArchanopadesham 4 viShNuproktaM (shivarahasyAntargatam RitaM satyaM paraM brahma puruShaM kRiShNapiNgalam)
% engtitle              : shivArchanopadesham 4 viShNuproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 370-385||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org