विष्णुप्रोक्तं शिवतत्त्वोपदेशम्

विष्णुप्रोक्तं शिवतत्त्वोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) विष्णुः (उवाच) - शिवतत्त्वं शिवेनैव ज्ञायते परमात्मना । तत्तत्त्वज्ञानमेतस्य कथं मम भविष्यति ॥ ७०॥ ज्ञातं चेच्छाङ्करं तत्त्वं सद्यो मोक्षो भविष्यति । कथं स्यात्तादृशं भाग्यं मम संसारिणोऽधुना ॥ ७१॥ यदा संसारविच्छित्तिर्भविष्यति शिवाज्ञया । तदा ज्ञातमिति ज्ञेयं तत्त्वज्ञानं तु शाङ्करम् ॥ ७२॥ अधुना तत्कथं ज्ञेयं शिवतत्त्वं मया द्विजाः । ज्ञायते भूरितपसा शिवतत्त्वं शिवार्चकाः ॥ ७३॥ वेदाश्च नोत्सहन्ते यत्तत्त्वज्ञानाय शूलिनः । कथं ज्ञेयं मया तत्त्वं शिवस्य परमात्मनः ॥ ७४॥ परं यद्वेदविहितं महादेवस्य पूजनम् । क्रियते बिल्वपत्राद्यैर्यथाशक्ति मया सदा ॥ ७५॥ शिवपूजाविधानं च न मया ज्ञायते द्विजाः । तथापि क्रियते यावद्ज्ञातं शङ्करपूजनम् ॥ ७६॥ यथाकथञ्चित्कर्तव्यं नित्यं शङ्करपूजनम् । न ज्ञातो विधिरित्येतन्न त्याज्यं शङ्करार्चनम् ॥ ७७॥ नित्यमव्यभिचारेण यः कुर्याच्छिवपूजनम् । स सर्वपापनिर्मुक्तः शिवरूपं प्रयास्यति ॥ ७८॥ भक्तिश्रद्धासमेतेन भस्मनिष्ठेन मादरम् । पूजितः पार्वतीनाथो ददाति परमां गतिम् ॥ ७९॥ शिवलिङ्गार्चनेनैव सन्तुष्टः पार्वतीपतिः । पुरा मह्यं ददौ विप्रा विष्णुत्वं करुणानिधिः ॥ ८०॥ ददी ततः परं मह्यं वैकुण्ठमपि शङ्करः । सुदर्शनामिधं चक्रं ददौ मह्यं ततः परम् ॥ ८१॥ यस्मै हृष्टो महादेवस्तस्मै स गिरिजापतिः । ददाति भुक्तिं मुक्तिं च स्वतन्त्रः करुणानिधिः ॥ ८२॥ शङ्कराराधनेनैव बहवो मुनिपुङ्गवाः । शिवस्वरूपमापन्नाः शिवैकपरदेवताः ॥ ८३॥ शिवनामसुधापानं ये कुर्वन्ति शिवार्चकाः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ ८४॥ ये कुर्वन्ति प्रयत्नेन केवलं शिवपूजनम् । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यो नमो नमः ॥ ८५॥ भवत्यनल्पतपसा श्रद्धा शङ्करपूजने । ततोऽनल्पतपोगम्यः शङ्करो याज्य एव मे ॥ ८६॥ येषां बाह्योपचारेषु शक्तिर्नैव भविष्यति । तैर्मानसोपचारैर्वा कर्तव्यं शिवपूजनम् ॥ ८७॥ अनन्तवाजपेयादियागानां यत्फलं द्विजाः । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ८८॥ महादानानि यावन्ति तेषां यावत्फलं श्रुतम् । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ८९॥ तपांस्युग्राणि यावन्ति तावतां यत्फलं श्रुतम् । ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् ॥ ९०॥ पौण्डरीकादियागानां स्वर्गमात्रं फलं द्विजाः । शिवार्चनं तु वेदोक्तं चतुर्वर्गफलप्रदम् ॥ ९१॥ धर्मार्थकाममोक्षास्तु प्राप्तव्याः शिवपूजया । अतः शिवार्चनफलं केन साम्यं प्रयास्यति ॥ ९२॥ शिवार्चनेन नश्यन्ति ब्रह्महत्यादिकोटयः । नश्यत्येका ब्रह्महत्या वाजिमेधेन च द्विजाः ॥ ९३॥ शिवस्मरणमात्रेण विनश्यन्त्यघकोटयः । ते न नश्यन्ति किं विप्राः सद्यः शङ्करपूजया ॥ ९४॥ स्वर्गापवर्गफलदं वैदिकं शङ्करार्चनम् । तन्न यागादिसदृशं यतः स्वर्गापवर्गदा ॥ ९५॥ (तन्न यागादिसदृशं यतः ते स्वर्गैकफला यतः) ॥ ९५॥ शिवनामाग्निमात्रेण दग्धं चेत्पापकाननम् । शिवार्चनेन दग्धं तन्नभविष्यति किं द्विज ॥ ९६॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवतत्त्वोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २४। ७०-९६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 70-96.. Notes: Viṣṇu विष्णु delivers a detailed Upadeśa उपदेश (to Dvija-s द्विजाः) about Śivatattva शिवतत्त्व and the merits worship of Śiva शिव. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Shivatattvopadesham
% File name             : viShNuproktaMshivatattvopadesham.itx
% itxtitle              : shivatattvopadesham viShNuproktaM (shivarahasyAntargatam)
% engtitle              : viShNuproktaM shivatattvopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 70-96||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org