यमप्रोक्तं शिवार्चनोपदेशम् २

यमप्रोक्तं शिवार्चनोपदेशम् २

(शिवरहस्यान्तर्गते उग्राख्ये) यम उवाच । यः पूजयति यत्नेन स शिवो भवति ध्रुवम् । विना यज्ञैर्विना दानैस्तपोभिश्च विना शिवम् ॥ ३३३॥ सम्पूज्य बिल्वपत्रेण प्राप्तानन्दाः शिवाः ध्रुवम् । अनन्तान्यपि पापानि नश्यन्ति शिवपूजया ॥ ३३४॥ ततः प्रयाति च शिवं तयैव शिवपूजया । अनन्तोत्तमगोदानभूदानानां च यत्फलम् ॥ ३३५॥ ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् । अनन्तमत्तमातङ्गदानानामपि यत्फलम् ॥ ३३६॥ ततोऽनन्तगुणं पुण्यं शिवपूजाविधेः फलम् । शिवपूजाकल्पवृक्षः स्वेष्टानन्तफलप्रदः ॥ ३३७॥ ततः सा सर्वदा कार्या शिवपूजां मुमुक्षुभिः । शिवार्चनफलं यावत्तावत्फलमनेकधा ॥ ३३८॥ कृतैरप्यमृ(मि)तैर्धमैर्नैव सम्प्राप्यते ध्रुवम् । विनापि यज्ञदानाद्यैः केवलं शिवपूजया ॥ ३३९॥ मुक्ता भवन्ति मनुजास्त्यक्तपातकपञ्जराः । पापिनोऽपि शिवं यान्ति नूनं कृतशिवार्चनाः ॥ ३४०॥ न तपोमूर्तयोऽपीशं यान्ति त्यक्तशिवार्चनाः । वृथा तपो वृथा दानं धर्माश्च विविधा वृथा ॥ ३४१॥ किन्त्वेकं सार्थकं श्रौतं श्रीमहादेवपूजनम् । शिवे दत्तमयत्नेनाप्येकं बिल्वदलं नवम् ॥ ३४२॥ विना धर्मान्तरापेक्षां मोक्षदं भवति ध्रुवम् । सम्प्राप्य महदैश्वर्यमिन्द्रत्वादिपदान्यापि ॥ ३४३॥ बहुभिः शिवसायुज्यं प्राप्तं शङ्करपूजया । सकृदप्यर्चितो भक्त्या महेशः करुणानिधिः ॥ ३४४॥ ददात्यतुलमैश्वर्यं स्वसायुज्यं च शाश्वतम् । सुते पितेव तनुते प्रीतिमीशः स्वपूजके ॥ ३४५॥ ततो ददाति सुप्रीतः शिवस्तद्वाञ्छितं फलम् । तोयेन विल्वपत्रेण पूतेनैकेन वा शिवम् ॥ ३४६॥ यः पूजयति सश्रद्धं तस्य मुक्तिरदूरतः । यः पश्येत्क्रूरया दृष्ट्या मोहात् शङ्करपूजकम् ॥ ३४७॥ स तिष्ठेन्नरकेऽवश्यं यावदाचन्द्रतारकम् । धन्यं धन्यं महादेवं पूजकस्यैव जीवनम् ॥ ३४८॥ यो भुक्त्वा विविधान्भोगान्मुक्तिमन्ते समश्नुते । तस्यैव जनको मान्यो यस्य पुत्रः शिवार्चकः ॥ ३४९॥ तस्यैव जननी मान्या सुषुवे या शिवार्चकम् । तस्य धन्यतरो वंशो यन्त्र जातः शिवार्चकः ॥ ३५०॥ तद्वंशजन्या धन्या हि यद्वंशे शङ्करार्चकाः । नृत्यन्ति पितरस्तस्य यस्य वंशे शिवार्चकः ॥ ३५१॥ कदाचिदपि गौरीशं पयसा योऽभिषिञ्चति । तस्येह जननीस्तन्यं भविष्यति सुदुर्लभम् ॥ ३५२॥ नरा भवन्ति निष्पापा दृष्ट्वापि शिवपूजकम् । अतः शिवार्चको धन्यो भाग्यवांश्च न संशयः ॥ ३५३॥ शिवार्चनेन यल्लभ्यं तल्लभ्यं नान्यधर्मतः । यदन्यधर्मतो लभ्यं तल्लभ्यं शिवपूजया ॥ ३५४॥ शिवार्चकास्त्रिपुण्ड्राङ्काः शिवपारिषदाः दोऽमलाः (दाः शुभाः) । नमो नमः शाम्भवेभ्यः शाम्भवेभ्यो नमो नमः ॥ ३५५॥ नमो नमः शाम्भवेभ्यः पुनर्भूयो नमो नमः । भुव्यन्तरिक्षे पाताले ये भविष्यन्ति शाम्भवाः ॥ ३५६॥ तभ्यो नमो नमो नित्यं नमो नित्यं नमो नमः । अस्माभिरेते दृश्यन्ते भाग्येन शिवपूजकाः ॥ ३५७॥ भूरिभाग्यं विनाऽस्माकं कुतः शाम्भवदर्शनम् । अनन्तदानधर्माणामनन्ततपसामपि ॥ ३५८॥ फलं श्रुतिश्रुतं साक्षादन्तकाले शिवार्चनम् । येन केनापि रूपेण यस्य कस्यापि देहिनः ॥ ३५९॥ यद्यन्ते शिवपूजा स्यात्स मुक्तो भवति ध्रुवम् । ॥ इति शिवरहस्यान्तर्गते यमसभासदप्रति यमप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २८ मध्यार्जुनमहिमानुवर्णनम् । ३३३-३५९॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 28 madhyArjunamahimAnuvarNanam . 333-359.. Notes: Yama यम; delivers Upadeśa उपदेश (to Yamasabhāsada यमसभासद) about merits of worshiping Śiva शिव. Proofread by Ruma Dewan
% Text title            : Yamaproktam Shivarchanopadesham 2
% File name             : yamaproktaMshivArchanopadesham2.itx
% itxtitle              : shivArchanopadesham 2 yamaproktaM (shivarahasyAntargatam yaH pUjayati yatnena sa shivo bhavati dhruvam)
% engtitle              : yamaproktaM shivArchanopadesham 2
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 28 madhyArjunamahimAnuvarNanam | 333-359||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org