कुमारसहस्रनामावलिः अथवा कार्तिकेयसहस्रनामावलिः

कुमारसहस्रनामावलिः अथवा कार्तिकेयसहस्रनामावलिः

ॐ श्रीगणेशाय नमः । भैरवः - धनं दारान्सुतान्क्षेत्रं धान्यं पशुधनं तथा । प्राप्नोति पुरुषो नित्यं स्मरणाद्यस्य स्वामिनः ॥ तस्य वक्ष्ये कुमारस्य दिव्यं नामसहस्रकम् । सर्वतः पापहं धर्म्यं जप्यमेतन्मुमुक्षुभिः ॥ विनियोगः - अस्य श्रीस्वामिकार्तिकेयनामसहस्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, षडाननो देवता, हां बीजं, कुमारायेतिशक्तिः, नम इति कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्धयर्थे जपे विनियोगः ॥ कां कीं कूं कैं कौं कः इति न्यासः ध्यानं - देवं षण्मुखभूषितं सुचतुरं तं द्वादशाक्षं जटो- त्तंसं शक्तिधरं सुशुक्लममलं सद्वैजयन्त्याश्रितम् । घण्टापाणिमुमाङ्क शीलिनमऽजानन्दं शिखीन्द्रालयं ध्यायेऽभीष्टवरप्रदं हृदि सदा रक्ताङ्गरागस्रजम् ॥ ॐ कार्तिकेयाय विद्महे । सेनाधिपतये धीमहि । तन्नः कुमारः प्रचोदयात् ॥ repeat 3 times अथ सहस्रनामावलिः । ॐ कुमाराय नमः । कवचिने । कन्दाय । कर्मठाय । कलिकालजिते । कन्दर्परूपाय । कामेशाय । कालपुत्राय । कलाधराय । कलङ्करहिताय । कालकलनाय । कलिकालिकाय । कलाकलितकाय । कामिने । कामनाशाय । करास्पदाय । कठोरचित्ताय । कलशिने । कलाय । कलकलाकराय नमः । २० ॐ करीरनीलाय नमः । किञ्जल्ककलिताय । कोकिलालपाय । करिवक्त्राग्रगाय । कीलाजटाय । कलिलनाशनाय । कोलपूज्याय । कीलमोक्षाय । कपिलाय । कपिलाननाय । कलकलाय । कलालापाय । कन्दर्पिने । कपटापहाय । कस्मै । काय । केताय । कपीन्द्रास्याय । कपये । कपिलरूपधृते नमः । ४० ॐ कीनाशनाशाय नमः । कङ्कालधारिणे । कक्कोलभक्षकाय । कपोलिने । कमलाकान्ताय । कमलाय । कोशवर्धनाय । कीरवाचे । क्रूरघ्ने । क्रूराय । कूर्मपृष्ठाय । क्रमाय । अक्रमाय । क्रौञ्चारये । क्रकचोदीर्णाय । कृत्तिवाससे । कृतिने । कृताय । करालाय । कुलसम्पूज्याय नमः । ६० ॐ कूलघ्ने नमः । कुलचेतनाय । क्रव्याद्गणपरीवाराय । क्रव्यादाय । कदलीमृदवे । कलापियानाय । कृकराय । कारवे । कारिणे । कराय । कुरवे । कल्लोलदोष्णे । कटीनग्नाय । कोटिदाय । कोटितत्पराय । कटकीने । कटवाय । कोट्ठस्थानाय । करभवर्त्तनाय । कालरूपाय नमः । ८० ॐ कम्बुगलाय नमः । करिगाय । कलगाय । करिणे । कर्मीराय । कल्मषाय । कण्ठिने । कृतज्ञाय । कृत्तिभास्वराय । कुवेरबन्धवे । काशीपाय । कृशमध्याय । कृशानुदृशे । कुण्डल्यलङ्कृताय । केशचणाय । कचमणये । कचाय । कश्मीरनिलयाय । कम्पाय (तेजोऽसि) । चराचरगुरवे नमः । १०० ॐ चरायरवाहा नमः । चलाचलाय । चलज्जिह्वाय । चम्पापतये । चमूपतये । चपालनिलयाय । चण्डीप्रियपुत्राय । चयाय । चुपाय । चमूरचर्मवासिने । चमकाय । चमरीगतये । चपलाद्युतिभृते । चण्डाय । चण्डालक्षपणाय । चहाय । चकोरनेत्राय । चेलासाय । चमसिने । चीनवस्त्रभृते नमः । १२० ॐ चार्वङ्गाय नमः । चीरवते । चन्द्रकलाकलितशेखराय । चन्द्रशीताय । चन्द्रद्योतिने । चन्द्रकावृतदेहभृते । चन्दनालेपनाय । चन्द्राय । चन्द्रशेखरललिताय । चाणूरमर्दनाय । चक्रधारिणे । चक्रवरानताय । चक्रमध्यगताय । चक्रिणे । चाक्रिकाय । चण्डविग्रहाय । चम्पकालङ्कृताय । चाराय । चारुनेत्राय । चलाऽलकाय नमः । १४० ॐ चलद्भ्रुवे नमः । चीभनाय । चारवे । चौरघ्ने । चोलपूजिताय । चरित्रचञ्चवे । चण्डीशशास्त्रे । चामरचर्चिताय । चलनीलगतये । चोष्याय । स्वादज्ञाय । चुम्बकाय । चलाय । चलाक्षाय । चपलोन्माथिने । चम्पेयधवलाय । चकाय । चम्पूस्तव्याय । चारकाय । चरकज्ञनिषेविताय नमः । १६० ॐ चाणिक्यकुशलाय नमः । चित्राय । चित्रकर्मणे । चर्मभृते । अलुम्पकाय । चण्डांशवेश्चामीकरनिभाननाय । चटत्कारकृतारावाय । चण्डीवन्द्याय । चलालिकाय । चतुर्थीप्रियपूर्वाय । चतुर्थीप्रियपालनाय । चतुराय । चतुराङ्गाढ्याय । चतुष्पथकृतालयाय । चतुरव्रतपूज्याय । चतूराय । चरणार्चिताय । चञ्चरीककृतालापाय । चिरध्येयाय । चिरातृपाय नमः । १८० ॐ चञ्चुराय नमः । चोद्यकर्त्रे । चोदकाय । चोदनाप्रियाय । चुलकाचामकाय । चित्रचित्रकाङ्कितगोधिकाय । चित्राङ्गदाय । चित्रभूषाय । चिताभस्मानुलेपनाय । चिन्तानाशकराय । चित्तसुखदाय । चित्तपद्मभुवे । चतुरात्मने । चतुर्बाहवे । चतुर्व्यूहाय । चतुर्मुखाय । चतुरर्थकराय । चार्वीगम्याय । चतुरक्षराय (तेजोऽसि) । अनादये नमः । २०० ॐ अगदाय नमः । अनन्ताय । अजराय नेव् लिने अद्देद् । अक्षरविचारकाय । अप्रमेयाय । अन्तरङ्गाय । अणवे । अनूनाय । अनवराय । अनघाय । अघघ्ने । अनघचिन्त्याय । अघासुरनिसूदनाय । अगस्थिराय । अगस्त्यनताय । अबलाबलददाय । अवनाय । अमोघविक्रमाय । अगम्याय । अनुत्तानाय नमः । २२० ॐ अनुत्तराय नमः । अपराय । अपाराय । अकृन्त्रिमाचाराय । अपारावारगभीरधिये । अतर्क्याय । अनर्घ्यंमाहात्म्याय । अनेकाधाराय । अलयाय । अरिधृते । अत्रस्नवे । अगजाभर्त्रे । अगेशयाय । अङ्गार्धवाशिताय । असङ्गाय । अविभ्रमाय । अभङ्गाय । अन्धोघ्नाय । अब्जाधृतशेखराय । अलङ्घ्याय नमः । २४० ॐ अतीन्द्रियाय नमः । अतीन्द्राय । अगजावञ्चनपेशलाय । अस्तभ्यमूर्तये । अन्तज्ञाय । अनन्तार्चितपदद्वयाय । अचेत्याय । अक्षराय । अकोपाय । अकुसृतये । अमलाम्बराय । अङ्गार्पितप्रदाकवे । अचलाटनतत्पराय । अमोघविक्रमाय । अमर्त्यस्तुताय । अमृतपदाय । अपदाय । अमरार्पितसद्भोगाय । अभवाय । अम्बुजकृतासनाय नमः । २६० ॐ अम्बुजार्चितपादाब्जाय नमः । अरजसे । अफल्गुमनोरथाय । अहीनबाहवे । अग्राह्याय । अहीनाहितविभूषणाय । अहीनभोगदाय । अभोगाय । अंसपीठधृतभूतिकाय । अग्राङ्गनाय । अङ्गदाय । अनङ्गप्रीतिकृते । अगजार्चिताय । अग्रगण्याय । महामात्याय । अमदाय । अदमविभेदकाय । अघोषघोष्याय । अघोराय । अमलामलविग्रहाय नमः । २८० ॐ अग्रदर्शिने नमः । अग्रमात्रे । अनलसाय । अलसकोपनाय । अनेककोटिदाय । अकोटये । अरक्ताय । अलक्ष्यरूपकाय । अमृतांशाय । अमृतांशवे । अमृतेश्वराय । अमृतांशप्रसन्नाय । अमरेशाय । अमरारिघ्ने । अकल्याय । अकलहाय । अकल्पाय । अमूर्तये । आनन्दविग्रहाय (तेजोऽसि) । आलोकाय नमः । ३०० ॐ आप्लवाय नमः । अप्यालाय । आनन्देश्वराय । आम्नायाय । आगमज्ञेयाय । आचारनिधये । आज्ञाधराय । आज्यभोगाय । इनाय । इभमुखाय । इन्द्राय । इन्दुकलाधारिणे । इन्द्रजालपटवे । ईड्याय । ईशानाय । ईरिणे । तालाङ्काय । तालविग्रहाय । तलातलगताय । मालिने नमः । ३२० ॐ माल्यवते नमः । ककुदिने । कलङ्कघ्ने । कपालिने । कालिकारमणाय । करालरूपाय । कालाग्नये । शिखावते । शिखिवाहनाय । शिरीषकोमलाङ्गाय । करीराभाय । करीरभृते । कनकाङ्गददोर्दण्डाय । कनकाशाय । जयिने । जालन्धररिपवे । ताराय । तारकान्तकाय । तारकाय । तारवादिने नमः । ३४० ॐ ताराय नमः । तारकराजजिते । तरये । तरुणरूपिणे । तरुशायिने । तटान्तकाय । तात्पर्यज्ञाय । तलोन्माथिने । तारापतये । अतलाय । तलिनाय । तडागाय । ततरूपाय । तारदृशे । तुलाहीनाय । तालज्ञाय । तुहिनांशवे । तालिकाय । स्तोत्राय । तुन्दिलरूपाय नमः । ३६० ॐ तुहिनाचलसंश्रयाय नमः । तोतुलाप्रियकारिणे । तालवे । तौतिलरूपकाय । तुलापुरुषसंवादाय । तर्कगम्याय । तलोज्झिताय । तालुज्ञानरताय । तापहन्त्रे । तरणाये । तपोवनरताय । तुण्डिस्तुताय । तापनाय । तमालवनचारिणे । तिलकाय । ततविश्वकाय । तमीभर्त्रे । तमोहन्त्रे । तामसाय । तुमलप्रियाय नमः । ३८० ॐ त्वङ्गनाय नमः । तङ्गनाय । तस्मै । तमोरये । त्वाचिसारकाय । ताम्राक्षाय । त्र्यम्बकाय । त्र्यक्षाय । तीक्ष्णज्योतिषे । त्रिबन्धुहृते । त्रिपुरारये । त्रिमूर्तीशाय । तृतीयपदसंश्रयाय । त्रिबन्धवे । त्रिपुराधीशाय । तृतीयनयनोज्ज्वलाय । त्रिपदासारगेयाय । त्रिपुटीशरणाय । पवनाय (तेजोऽसि) । पालकाय नमः । ४०० ॐ पालीपाणये नमः । पाल्यग्रणये । पटवे । पातालालयघ्ने । पानसक्ताय । पङ्कजलोचनाय । पलायनपराय । पीठसंस्थिताय । पीठपूजिताय । पुरोहिताय । पुरोगामिने । पुरारातये । पूरेश्वराय । प्रवीणाय । पुण्यदृशे । पूततनवे । पर्वतसंश्रयाय । परीक्षकाय । पुराणज्ञाय । प्रमाणाय नमः । ४२० ॐ प्रत्ययाय नमः । प्रमायै । प्रमात्रे । परमंधाम्ने । परम्ब्राह्मणे । पराश्रयाय । परापरगतये । पाराय । पुराणपुरुषाय । पदाय । प्रकृतिप्रभवाय । पात्रे । प्रलयाय । पद्माविष्टराय । पद्माक्षाय । पद्मभुवे इन्सेर्त् नेव् लिने । पार्थवरदाय । पार्थिवाय । पणाय । परागतये नमः । ४४० ॐ परेशानाय नमः । पुरुषाय । पितामहाय । पीनवक्षसे । पीतवपुषे । पत्रिगाय । पथिकाय । पताय । पुरोढाशरताय । पान्थाय । परेतावृताय । पाशिने । पलाशहस्ताय । पद्माङ्काय । परमेश्वराय । पुराणगम्याय । पूताय । पुष्पपूज्याय । पुरेशयाय । प्रद्युम्नाय नमः । ४६० ॐ पुष्पबाणाय नमः । पूज्याय । पुष्पशिखीमयाय । परमेष्टिने । प्रकृतीष्टाय । परापरकृतास्पदाय । पूर्वाय । पौलस्त्यवरदाय । पौलोमीकुचमर्दनाय । प्रजापालाय । प्रजालोपिने । पूतनान्तकाय । पूतनाम्ने । पान्थतोषिणे । पर्यङ्कशयनाय । पटाय । परमायुषे । पशुपतये । पल्लीवासिने । परायणाय नमः । ४८० ॐ प्रमोदिने नमः । पत्तनाय । पर्वणे । पवित्राय । पात्राय । सर्वभूतानां पालनाय । पूर्णाय । पूरयित्रे । पत्ये । पुण्यकीर्तये । पापघ्नाय । पविहस्ताय । पक्षिराजे । पतङ्गधाम्ने । पूर्णाशाय । पतगेशाय । प्रशान्तधिये । याज्याय । यजनपूज्याय (तेजोऽसि) । यष्ट्रे नमः । ५०० ॐ यक्षप्रियाय नमः । यमाय । यमाप्याय । ययुरूपाय । यायिने । यानरताय । यय्यै । यानपानगतये । यागिने । यमलोकैकशासनाय । यशस्विने । यापनाय । यामाय । योगीन्द्राय । याज्ञिकप्रियाय । यन्त्रे । यशोधराय । यज्वने । यक्षेशाय । यामलागमाय नमः । ५२० ॐ योद्ध्रे नमः । युगैकनिलयाय । युगलाय । युगनामभृते । योजनाप्याय । यागगम्याय । यज्ञभुजे । यजतां वराय । यायजूकाय । यज्ञभोक्त्रे । युगावर्ताय । यमात्मकाय । यज्ञघ्नाय । यमभीतिघ्नाय । यमारये । यक्षपालकाय । यूपाय । लक्ष्मीधराय । लास्याय । ललिताय नमः । ५४० ॐ ललितागमाय नमः । लम्बोदरार्च्याय । लज्जावते । लाभदाय । ललिताननाय । लङ्केशार्चितपत्पद्माय । ललनाललिताय । ललाय । लक्ष्याय । ललितदेहाय । लाक्षारुणपदद्वयाय । लयेशाय । लङ्घितारातये । लिङ्गरूपिणे । लताश्रयाय । लम्बनाय । लघुचेष्टाय । रतीशाभाय । रतिप्रियाय । रमणाय नमः । ५६० ॐ राक्षसेन्द्रघ्नाय नमः । रक्षोधिपसुपूजिताय । राकापतिवपूषे । राज्ञे । रमापतिवरप्रदाय । राजराजार्चिताय । रात्रिधवाङ्कितकलेवराय । रामपूज्याय । रामस्पर्धिने । रेवतीजानिपूजिताय । रेवारताय । राज्यप्रदाय । रावणारातिपूजिताय । रसातलगताय । रामाय । रमणीरामकाय । रात्रिनाथाननाय । रङ्गनर्तकाय । रणकत्थूनाय । रालार्च्याय नमः । ५८० ॐ रक्तनेत्राय नमः । रसज्ञाय । रसवल्लभाय । रमाप्रियाय । रावणार्च्याय । रामेशाय । रामवल्लभाय । रोहिणीशाय । रमाभर्त्रे । रसनाय । रभसप्रियाय । रणार्जितयशसे । रक्तनेत्राय । रल्लकवासनाय । रतीशदेहदाहिने । रतिज्ञाय । रसभावविदे । रोहिताश्वाय । रत्नमौलये (तेजोऽसि) । इङ्गनाय नमः । ६०० ॐ इभसद्गतये नमः । इननेत्राय । इलापुत्राय । सर्वकर्मणामीशानाय । ईड्याय । ईश्वरपुत्राय । ईप्सितार्थफलप्रदाय । ईतिभङ्गाय । खलघ्ने । खलप्वे । खलपावनाय । खसत्ताकाय । खसूतये । खगतये । खचरेश्वराय । खमूर्धने । खमणाये । खड्गहस्ताय । खचरलोचनाय । खगयानाय नमः । ६२० ॐ गणेशानाय नमः । गजासुरनिसूदनाय । गमागमविहीनाय । गमागमविशेषकाय । गमागमातिगज्ञेयाय । गाङ्गेयाय । गणसुवे । गणाय । गम्भीरनिनदाय । गेयप्रियाय । गुरुविशेषिताय । गरीयसे । गहनाय । गण्डमालिने । गुणगणार्चिताय । गुण्याय । गणकपूज्याय । गगनामलसत्त्वधृते । गज्जालया । गञ्जपतये नमः । ६४० ॐ गुहावासिने नमः । गिरिप्रियाय । संन्यासतत्त्वानां गतये । गतपरात्मनाम्गम्याय । गयादितीर्थसङ्घानां पावनाय । गतिमते । गतये । घस्मराय । घुसृणलेपिने । घृणीने । घृतभुजार्चिताय । घृणिमते । अघानां घर्षणाय । घनाघनरवाय । घनाय । घनवाद्यरताय । छन्दोभ्यः । छबिमते । अंसाम्छिदुराय । छन्दसां छन्दरूपाय नमः । ६६० ॐ जरातीताय नमः । जपप्रियाय । जपाकुसुमसङ्काशायजनपालाय । जलेश्वराय । जालन्धरधराय । जालिने । जालन्धरनिसूदनाय । जाज्वल्यमानतेजसे । जगतीशाय । जनातिगाय । जम्बारातिप्रियाय । जम्बूप्रसूनाभरणाय । जटिने । जाबालवेशप्रच्छन्नाय । जजशालिने । जटापहाय । जाड्यघ्ने । जङ्गलवासिने । नृणाम्जन्मसाफल्यदाय । नमः । ६८० ॐ जवनाय नमः । जीनाय । जीवप्राणदाय । जपतांवराय । जल्पाकाय । जनजन्मादये । जलध्याश्रयाय । जलदाय । जर्जरीवाद्यरताय । झङ्काराय । झरप्रवाह्याय । ढक्काढ्याय । ढणात्कारप्रियाय । बन्धुराय । बन्धुराङ्गाय । बन्धुमोचनतत्पराय । बालखिल्याग्रणये । बन्धुप्रियाय । वधरसंश्रयिने (तेजोऽसि) । बलिप्रियाय नमः । ७०० ॐ बलारातिरतिदाय नमः । बहुदाय । बहवे । बाहुभूष्याय । बलिघ्नाय । बलासुरनिसूदनाय । बलदाय । बलिदां श्रेष्ठाय । बलिष्ठाय । बलिदायकाय । बाहुलाय । बलिदर्पघ्नाय । बहुलाय । बलघ्ने । बकासुरप्रमाथिने । बकषत्रिणे । बलोज्ज्वलाय । भास्वराय । भास्कराय । भालतलाङ्कितकलोज्ज्वलाय नमः । ७२० ॐ भामाप्रियाय नमः । भस्मरूक्षाय । भमालिने । भगमालिने । भगिने । भगवदीड्याय । भुवनेशाय । भगौच्चयकृते । भोगिने । भोगिविभूषाय । भूशायिने । भारघ्ने । भूतप्रभवे । भूतीशाय । भगनेत्रहराय । भपे । भानवे । भे । भुवे । भूमिशायिने नमः । ७४० ॐ भूतिदायिने नमः । भुवोगतये । भोगास्पदाय । भूपवन्द्याय । भोगिकङ्कणाय । भौमासुरप्रमाथिने । भौमपीडानिवारणाय । भौमदेवाय । भूमिदेवाय । भक्तिपूजितप्रत्कजाय । भूमिद्वाराय । मतये । मन्त्रे । मरणत्रासकारकाय । महिषासुरघातिने । महिषासनभीतिदाय । मननाप्याय । मनोध्येयाय । मतिमते । मननप्रियाय नमः । ७६० ॐ मनोरथपथातीताय नमः । मनोरथगतिप्रदाय । मनोभिरामाय । मान्याय । महेश्वासाय । महाकृपाय । महीभरणदक्षाय । महाभीतिप्रभञ्जनाय । मुनये । मननशीलाय । मुनीनां त्राणकारणाय । मरुज्ज्येष्ठाय । मरुत्त्वते । मरुपातामृतापहाय । मठाश्रयाय । मणिस्थानाय । मञ्जीरध्वनिसङ्गताय । महाशयाय । महाशाय । महादेवाय नमः । ७८० ॐ महातपसे नमः । महाचरितचञ्चवे । महाचर्यनिधये । महसे । महनीयपदद्वन्द्वाय । महानीतये । महागुणाय । महाधृतये । महाशान्ताय । महीभरणतत्पराय । मयूरपृष्ठगाय । मन्त्रिग्रामणये । मन्त्रपारगाय । महासीनाय । महाचित्ताय । महानन्दाय । महोदयाय । वाजिकृत्तारिपूगाय । वाजपेयैकसाधकाय (तेजोऽसि) । वानप्रस्थार्च्यपत्पीठाय नमः । ८०० ॐ अमलात्मनाम्वरणीयाय नमः । वृन्दारकोत्तमाय । वन्यवृत्तये । वननवञ्चकाय । वन्दारुगम्याय । वृन्दश्रिये । वनमालिने । विशाम्पतये । वनेचराग्रणये । वन्द्यचरणाय । वनमालकाय । वसवे । वसुप्रदाय । वस्तुसाधकाय । वास्तुपूजिताय । वासिन्तीवासिताय । वल्गत्पाणये । वचनसौख्यदाय । वल्लीव्रततिगुप्तात्मने । वामनाय नमः । ८२० ॐ वामलोचनाय नमः । विशुद्धात्मने । विरूपाय । विस्ताराय । विग्रहिने । विषाय । विकृताय । विश्वरूपाय । विख्याताय । विश्वदृशे । वहाय । विमोचितामराय । वालिने । वालिबन्धकाय । व्यासाय । व्यसनसक्ताय । विराजसे । वीरणये । विबुधाग्र्यचराय । विश्वाय नमः । ८४० ॐ वीराय नमः । वर्धनाय । विरामाय । अखिलभूतानां वर्धनाय । आपदां वटाय । वृषारूढाय । विवस्वसे । वृषशास्त्रे । वृषध्वजाय । वृषक्षेत्राय । विशालाक्षाय । विमन्यवे । विशदाशयाय । विभीषणाय । विशेषज्ञाय । विज्ञानिने । विमर्शकाय । विकल्पकल्पिताय । वीणावादनैकरताय । वणिजे नमः । ८६० ॐ वाणिनवीननाय नमः । वर्चसे । वित्ताय । वर्धकिरूपधृते । वाडवास्याय । वरूथिने । वसुधातलभूषणाय । वसुन्धराधराय । वर्मभृतां वरनिनादिताय । वक्त्रे । वणिताढ्याय । व्रतवते । व्रतसंयुताय । वेदगर्भाय । वादिरूपाय । वासनाक्षयदाय । वशिने । शरणाय । शरधृते । शर्मणे नमः । ८८० ॐ शशिभूषितशेखराय नमः । शरीरधृतभूमये । शरभाय । शशिशीतलाय । शीतलामलदेहश्रिये । शीतांशुनयनोज्ज्वलाय । श्रीपर्णाय । शर्मदाय । शम्भवे । श्रीस्तुताय । शलभाय । शलाय । शशिविन्दवे । शमीगर्भाय । शब्दब्रह्मणे । शचीपतये । शिवाय । शरभुवे । शार्ङ्गधन्वने (तेजोऽसि) । शान्तमनसे नमः । ९०० ॐ शमाय नमः । शिखियानाय । शिखिने । शैलगर्भवासिने । शिवात्मजाय । शल्यहारिणे । शूलपाणये । शीलभुवे । शूलरोगहृते । शल्यस्तुताय । शरासङ्गधुतारये । शवलाय । शमिने । शशाय । शङ्करकीर्तये । शान्तात्मने । शम्बलापहाय । शम्बलाग्रामवासिने । शंवाहाय । शमभुवे नमः । ९२० ॐ शिशवे नमः । श्मशाननिलयाय । श्वेतच्छवये । शक्तिशयाय । शिवाय । शनिपीडापहाय । शङ्कुकीलिने । शवरस्तुताय । षाण्मातुराय । षड्वक्त्राय । सहनाय । सहजाय । सुहृदे । सहस्रदाय । सहस्राक्षाय । सद्भूतये । सद्गतये । सदसे । सेनाभत्रे । सभारत्नाय नमः । ९४० ॐ सर्वभूतावसानभुवे नमः । सर्वाय । सर्गाय । सन्मात्राय । सिद्धसेवितपद्युगाय । सिद्धिदाय । साधकाय । सिद्धाय । सुरासुरनमस्कृताय । सुरासुरबलत्रात्रे । सुरासुरबलापहाय । सप्तस्वरार्च्यकीर्त्तये । सप्तलोकैकसंश्रयाय । सप्तसप्तिसुतेजसे । सुकलाय । सकलातिहृते । सर्वावासाय । सर्वबीजाय । सिन्धुशायिने । स्वदाय नमः । ९६० ॐ स्वभुवे नमः । सदोद्योगिने । सुलीलाय । सद्भूतये । सर्गभावनाय । स्वभावाय । सर्वगाय । सन्धये । सदसत्पतये । सामोदाय । सुभगाय । सत्याय । सर्वाधारिणे । सभूतपाय । सदेवासुरसङ्घाताय । सहस्रांशुकिरीटधृते । सज्जाय । सङ्कलितालोकाय । सर्वभूतसमाश्रयाय । सद्भोगनिलयाय नमः । ९८० ॐ सन्धये नमः । सङ्गीतागमविश्रुताय । साहित्यामृततृप्ताय । सौहित्याशिने । सुरेश्वराय । सत्त्ववन्द्याय । सत्त्वधाम्ने । सर्वमङ्गलसंश्रयाय । सुधिये । सत्सुलभाय । सङ्गविकलाय । सुविशारदाय । हरात्मजाय । हताशङ्काय । हर्यश्वाय । हलिपूजिताय । हनूमत्संस्तुताय । हालापानसक्ताय । हरीश्वराय । हिरण्यकवचाय नमः । १००० ॐ आपदां हन्त्रे नमः । हाभाय । हतास्वराय । हेतिहस्ताय । हयाय । हालाय । हयगाय (तेजोऽसि) । हारभूषिताय नमः । १००८ फलश्रुतिः - इत्येवं कार्तिकेयस्य सर्वागमरहस्यकम् । नाम्नामष्टाभिरधिकं सहस्रं सत्फलप्रदम् ॥ अवाप्नुवन्ति तत्सर्वम्पाठेनास्य मनीषिणः । भूतप्रेतपिषाचाद्या दूरादेवक्षयन्ति हि ॥ नतादृग्जायतेनर्थं लोके किञ्चन भूतजम् । योदृशी विघ्नशान्त्यर्थं शक्तिरस्य मता सताम् ॥ तस्मान्निः संशयोभूत्वा धर्मकामार्थसिद्धये । स्वामिनः कार्तिकेयस्य पठेन्नाम्नां सहस्रकम् ॥ इति कुमारसहस्रनामावलिः अथवा कार्तिकेयसहस्रनामावलिः समाप्ता । Encoded by Sivakumar Thyagararajan Proofread by Sivakumar Thyagararajan, Preeti N Bhandare
% Text title            : kumArasahasranAmAvaliH kArtikeyasahasranAmAvaliH
% File name             : kumArasahasranAmAvaliH.itx
% itxtitle              : kumArasahasranAmAvaliH athavA kArtikeyasahasranAmAvaliH
% engtitle              : kumArasahasranAmAvaliH
% Category              : subrahmanya, sahasranAmAvalI, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagararajan
% Proofread by          : Sivakumar Thyagararajan, Preeti N Bhandare
% Description/comments  : See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org