कुमारसहस्रनामस्तोत्रम् अथवा कार्तिकेयसहस्रनामस्तोत्रम्

कुमारसहस्रनामस्तोत्रम् अथवा कार्तिकेयसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । भैरवः - धनं दारान्सुतान्क्षेत्रं धान्यं पशुधनं तथा । प्राप्नोति पुरुषो नित्यं स्मरणाद्यस्य स्वामिनः ॥ तस्य वक्ष्ये कुमारस्य दिव्यं नामसहस्रकम् । सर्वतः पापहं धर्म्यं जप्यमेतन्मुमुक्षुभिः ॥ विनियोगः - अस्य श्रीस्वामिकार्तिकेयनामसहस्रस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, षडाननो देवता, हां बीजं, कुमारायेतिशक्तिः, नम इति कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं चतुर्वर्गसिद्धयर्थे पाठे विनियोगः ॥ कां कीं कूं कैं कौं कः इति न्यासः ध्यानं - देवं षण्मुखभूषितं सुचतुरं तं द्वादशाक्षं जटो- त्तंसं शक्तिधरं सुशुक्लममलं सद्वैजयन्त्याश्रितम् । घण्टापाणिमुमाङ्क शीलिनमऽजानन्दं शिखीन्द्रालयं ध्यायेऽभीष्टवरप्रदं हृदि सदा रक्ताङ्गरागस्रजम् ॥ ॐ कार्तिकेयाय विद्महे । सेनाधिपतये धीमहि । तन्नः कुमारः प्रचोदयात् ॥ repeat 3 times अथ सहस्रनामस्तोत्रम् । ॐ भैरव उवाच - ॐ कुमारः कवची कन्दः कर्मठः कलिकालजित् । कन्दर्परूपः कामेशः कालपुत्रः कलाधरः ॥ १॥ कलङ्करहितः कालकलनः कलिकालिकः । कलाकलितकः कामी कामनाशः करास्पदः ॥ २॥ कठोरचित्तः कलशी कलः कलकलाकरः । करीरनीलः किञ्जल्ककलितः कोकिलालपः ॥ ३॥ करिवक्त्राग्रगः कीलाजटः कलिलनाशनः । कोलपूज्यः कीलमोक्षः कपिलः कपिलाननः ॥ ४॥ कलकलः कलालापः कन्दर्पी कपटापहः । कः कं केनः कपेन्द्रास्यः कपिः कपिलरूपधृत् ॥ ५॥ कीनाशनाशः कङ्कालधारी कक्कोलभक्षकः । कपोली कमलाकान्तः कमलः कीशवर्धनः ॥ ६॥ कीरवाक्क्रूरहाक्तूरः कूर्मपृष्ठःक्रमोऽक्रमः । क्रौञ्चारिः क्रकचोदीर्णः कृत्तिवासः कृती कृतम् ॥ ७॥ करालः कुलसम्पूज्यः कूलहा कुलचेतनः । क्रव्याद्गणपरीवारः क्रव्यादः कदलीमृदुः ॥ ८॥ कलापियानः कृकरः कारुः कारी करः कुरः । कल्लोलदोःकटीनग्नः कोटिदः कोटितत्परः ॥ ९॥ कटकी कटवः कोट्टस्थानः करभवर्तनः । कालरूपः कम्बगलः करिगः कलगः करी ॥ १०॥ कर्मीरः कल्मषः कण्ठी कृतज्ञः कृत्तिभास्वरः । कुवेरबन्धुः काशीपः कृशमध्यः कृशानुदृक् ॥ ११॥ कुण्डल्यलङ्कृतः केशचणः कचमणिः कचः । कश्मीरनिलयः कम्पश्चराचरगुरुश्चरः ॥ १२॥ चलाचलश्चलज्जिह्वश्चम्पापतिश्चमूपतिः । चषालनिलयश्चण्डीप्रियपुत्रश्चयश्चुपः ॥ १३॥ चमूरचर्मवासी च चमकश्चमरीगतिः । चपलाद्युतिभृच्चण्डश्चण्डालक्षपणश्चहः ॥ १४॥ चकोरनेत्रश्चेलासश्चमसी चीनवस्त्रभृत् । चार्वाङ्गश्चीरवांश्चन्द्रकलाकलितशेखरः ॥ १५॥ चन्द्रशीतश्चन्द्रद्योती चन्द्रकावृतदेहभृत् । चन्दनालेपनश्चन्द्रश्चन्द्रशेखरलालितः ॥ १६॥ चाणूरमर्दनश्चक्रधारी चक्रवरानतः । चक्रमध्यगतश्चक्री चाक्रिकश्चण्डविग्रहः ॥ १७॥ चम्पकालङ्कृतश्चार चारुनेत्र चलाऽलकः । चलद्भूश्चीभनश्चारुश्चौरहा चोलपूजितः ॥ १८॥ चरित्रचञ्चुचण्डीशशास्ता चामरचर्चितः । चलनीलगतिश्चोष्यास्वदुज्ञश्चुम्बकश्चलः ॥ १९॥ चलाक्षश्चपलोन्माथी चम्पेयधवलश्चकः । चम्पूस्तव्यश्चारकश्चचरकज्ञनिषेवितः ॥ २०॥ चाणिक्यकुशलश्चित्रश्चित्रकर्माच चर्मभृत् । अलुम्पकश्च चण्डांशुश्चामीकरनिभाननः ॥ २१॥ चटत्कारकृतारावश्चण्डीवन्द्यश्चलालिकः । चतुर्थीप्रियपूर्वश्च चतुर्थीप्रियपालनः ॥ २२॥ चतुरश्चतुराङ्गाढ्यश्चतुष्पथकृतालयः । चतुरव्रतपूज्यश्च चतूरश्चरणार्चितः ॥ २३॥ चञ्चरीककृतालापश्चिरध्येयश्चिरातृपः । चञ्चुरश्चोद्यकर्ता च चोदकश्चोदनाप्रियः ॥ २४॥ चुलकाचमकश्चित्रचित्रकाङ्कितगोधिकः । चित्राङ्गदश्चित्रभूषश्चित्ताभस्मानुलेपनः ॥ २५॥ चिन्तानाशकरश्चित्तसुखदश्चित्तपद्मभूः । चतुरात्माचतुर्बाहुश्चतुर्व्यूहश्चतुर्मुखः ॥ २६॥ चतुरथकरश्चार्वीगम्यश्च चतुरक्षरः । अनादिरगदोऽनन्तोऽजरोऽक्षरविचारकः ॥ २७॥ अप्रमेयोऽन्तरङ्गोऽणुरनूनोऽनवरोऽनघः । अघहाऽनघचिन्त्यश्च अघासुरनिसूदनः ॥ २८॥ अघस्थिरोऽगस्त्यनतोऽबलाबलददोऽवनः । अमोघविक्रमोऽगम्योऽनुत्तानोऽनुत्तरोऽपरः ॥ २९॥ अपारोऽकृत्रिमाचारोऽपारावारगभीरधीः । अतर्क्योऽनर्घ्यमाहात्म्योऽनेकाधारोऽलयोऽरिधृत् ॥ ३०॥ अत्रस्नुरगजाभर्ताऽगेशयोऽङ्गार्धवाशितः । असङ्गोऽविभ्रमोऽभङ्गोऽन्धघ्नोऽब्जाधृतशेखरः ॥ ३१॥ अलङ्घ्योऽतीन्द्रियोऽतीन्द्रोऽगोजावञ्चनपेशलः । अस्तभ्यमूर्तिरन्तज्ञोऽनन्तार्चितपदद्वयः ॥ ३२॥ अचेत्यश्चाक्षरोऽकोपोऽकुसृतिरमलाम्बरः । अङ्गार्पितप्रदाकुश्च अचलाटनतत्परः ॥ ३३॥ अमोघविक्रमोमर्त्यस्तुतोऽमृतपदोऽपदः । अमरार्पितसद्भोगोऽभवोऽम्बुजकृतासनः ॥ ३४॥ अम्बुजार्चितपादाब्जोऽरजोऽफल्गुमनोरथः । अहीनबाहुरऽग्राह्यो हीनाहितविभूषणः ॥ ३५॥ अहीनभोगदोऽभोगोंऽंसपीठधृतभूतिकः । अग्राङ्गनोऽङ्गदोनङ्गप्रीतिकृदऽगजार्चितः ॥ ३६॥ अग्रगण्यो महामात्योऽमदोऽदमविभेदकः । अघोषघोष्योऽघोरश्च अमलामलखविग्रहः ॥ ३७॥ अग्रदर्श्यग्रमाताचानलसोऽलसकोपनः । अनेककोटिदोऽकोटिररक्तोऽलक्ष्यरूपकः ॥ ३८॥ अमृतांशोऽमृतांशुश्चाप्यमृतेश्वर एवच । अमृतांशप्रसन्नश्च अमरेशोऽमरारिहा ॥ ३९॥ अकल्यकलहोऽकल्योऽमूर्त्तानन्दविग्रहः । आलोक आप्लवोऽप्याल आनन्देश्वर एवच ॥ ४०॥ आम्नायोऽथागमज्ञेय आचारनिधिरेवच । आज्ञाधरोऽथाज्यभोग इनश्चेभमुखस्तथा ॥ ४१॥ इन्द्रैन्दुकलाधारी इन्द्रजालपटुस्तथा । ईड्यईशान ईरीच तालाङ्कस्ताल विग्रहः ॥ ४२॥ तलातलगतोमाली माल्यवान्ककुदी तथा । कलङ्कहा कपाली च कालिकारमणस्तथा ॥ ४३॥ करालरूपः कालाग्निः शिखावाञ्छिखिवाहनः । शिरीषकोमलाङ्गश्च करीराभः करीरभृत् ॥ ४४॥ कनकाङ्गददोर्दण्डः कनकाशो जयीतथा । जालन्धररिपुस्तारस्तारकान्तक एवच ॥ ४५॥ तारकस्तारवादी च तारस्तारकराजजित् । तरिस्तरुणरूपीच तरुशायी जटान्तकः ॥ ४६॥ तात्पर्यज्ञस्तलोन्माथी तारापतिरथोतलः । तलिनं च तडागश्च ततरूपश्च तारदृक् ॥ ४७॥ तुलाहीनोथ तालज्ञस्तुहिनांशुस्तुतालिकः । स्तोत्रं स्तुन्दिलरूपश्च तुहिनाचलसंश्रयः ॥ ४८॥ तोतुलाप्रियकारीच तालुस्तौतिलरूपकः । तुलापुरुषसंवादस्तर्कगम्यस्तलोज्झितः ॥ ४९॥ तालज्ञानरतस्तापहन्ता तरणिरेवच । तपोवनरतस्तुण्डिस्तुतस्तापन एवच ॥ ५०॥ तमालवन चारीच तिलकस्ततविश्चकः । तमीभर्ता तमोहन्ता तामसस्तुमलप्रियः ॥ ५१॥ त्वङ्गनस्तङ्गनस्तञ्च तमोरिस्त्वचिसारकः । ताम्राक्षस्त्र्यम्बकस्त्र्यक्षस्तीक्ष्णज्योतिस्त्रिबन्धुहृत् ॥ ५२॥ त्रिपुरारिस्त्रिमूर्तीशस्ततीयपदसंश्रयः । त्रिबन्धुस्त्रिपुराधीशस्तृतीयनयनोज्ज्वलः ॥ ५३॥ त्रिपदासारगेयश्चत्रिपुटीशरणं तथा । पवनः पालकः पालीपाणिः पाल्यग्रणीः पटुः ॥ ५४॥ पातालालयहा पानसक्तः पङ्कजलोचनः । पलायनपरः पीठसंस्थितापीठपूजितः ॥ ५५॥ पुरोहितः पुरोग्रामी पुरारातिः पूरेश्वरः । प्रवीणः पुण्यदृक्पूततनुः पर्वतसंश्रयः ॥ ५६॥ परीक्षकः पुराणज्ञः प्रमाणम्प्रत्ययः प्रमा । प्रमाता परमन्धाम परम्ब्रह्म पराश्रयः ॥ ५७॥ परापरगतिः पारः पुराणपुरुषः परम् । प्रकृतिप्रभवः पाता प्रलयः पद्मविष्टरः ॥ ५८॥ पद्माक्षः पद्मभूः पार्थवरदः पार्थिवः पणः । परापतिःपरेशानः पुरुषश्चपितामहः ॥ ५९॥ पीनवक्षाःपीतवपुः पत्रिगः पथिकः पतः । पुरोळाशरतः पान्थः परेता वृतएवच ॥ ६०॥ पाशीपालशहस्तश्च पद्माङ्कः परमेश्वरः । पुराणगम्यःपूतश्च पुष्पपूज्यः पुरेशयः ॥ ६१॥ प्रद्युम्नःपुष्पबाणश्च पूज्यः पुष्पशिखीमयः । परमेष्टी प्रकृतीष्टः परापरकृतास्पदः ॥ ६२॥ पूर्वः पौलस्त्यवरदः पौलोमीकुचमर्दनः । प्रजापालः प्रजालोपी पूतनान्तक एवच ॥ ६३॥ पूतनामा पान्थतोषी पर्यङ्कशयनः पटः । परमायुः पशुपतिः पल्लीवासी परायणः ॥ ६४॥ प्रमोदी पत्तनं पर्व पवित्रं पात्रमेवच । पालनः सर्वभूतानां पूर्णः पूरयिता पतिः ॥ ६५॥ पुण्यकीर्तिश्च पापघ्नः पविहस्तश्च पक्षिराट् । पतङ्गधामा पूर्णाशः पतगेशः प्रशान्तधीः ॥ ६६॥ याज्यो यजनपूज्यश्च यष्टायक्षप्रियो यमः । यमाप्यो ययुरूपश्च यायी यानरतो ययी ॥ ६७॥ यानपानगतिर्यागी यमलोकैकशासनः । यशस्वी यापनो यामो योगेन्द्रो याज्ञिकप्रियः ॥ ६८॥ यन्ता यशोधरो यज्वा यक्षेशो यामलागमः । योद्धा युगैकनिलयो युगलं युगनामभृत् ॥ ६९॥ योजनाप्यो यागगम्यो यज्ञभुग्यजतां वरः । यायजूको यज्ञभोपा युगवर्तो यमात्मकः ॥ ७०॥ यज्ञघ्नो यमभीतिघ्नो यमारिर्यक्षपालकः । यूपो लक्ष्मीधरो लास्यो ललितो ललितागमः ॥ ७१॥ लम्बोदरार्च्यो लज्जावाल्लाभदो ललिताननः । लङ्केशार्चितपत्पद्मो ललनाललितो ललः ॥ ७२॥ लक्ष्यो ललितदेहश्च लाक्षारुणपदद्वयः । लयेशो लङ्घितारातिर्लिङ्गरूपी लताश्रयः ॥ ७३॥ लम्बनो लघुचेष्टश्च रतीशाभो रतिप्रियः । रमणो राक्षसेन्द्रघ्नो रक्षोधिपसुपूजितः ॥ ७४॥ राकापतिवपू राजा रमापतिवरप्रदः । राजराजार्चितो रात्रिधवाङ्कितकलेवरः ॥ ७५॥ रामपूज्यो रामस्पर्धो रेवतीजानिपूजितः । रेवारतो राज्यप्रदो रावणारातिपूजितः ॥ ७६॥ रसातलगतो रामो रमणीरामकोपिच । रात्रिनाथाननो रङ्गनर्तको रणकत्थनः ॥ ७७॥ रालार्च्यो रक्तनेत्रश्च रसज्ञो रसवल्लभः । रमाप्रियो रावणार्च्यो रामेशो रामवल्लभः ॥ ७८॥ रोहिणीशो रमाभर्ता रसनो रभसप्रियः । रणार्जितयशो रक्तनेत्रो रल्लकवासनः ॥ ७९॥ रतीशदेहदाही च रतिज्ञो रसभाववित् । रोहिताश्वो रत्नमौलिरिङ्गनोपोभसद्गतिः ॥ ८०॥ इननेत्र इलापुत्र ईशानः सर्वकर्मणाम् । ईड्य ईश्वरपुत्रश्च ईप्सितार्थफलप्रदः ॥ ८१॥ ईतिभङ्गश्चखलहा खलपूः खलपावनः । खसत्ताकः खसूतिश्च खगतिः खचरेश्वरः ॥ ८२॥ खमूर्धा खमणिः खड्गहस्तः खचरलोचनः । खगयानो गणेशानो गजासुरनिसूदनः ॥ ८३॥ गमागमविहीनश्च गमागमविशेषकः । गमा गमातिगज्ञेयो गाङ्गेयो गणसूर्गणः ॥ ८४॥ गम्भीरनिनदोगेयप्रियो गुरुविशेषितः । गरीयान्गहनङ्गण्डमाली गुणगणार्चितः ॥ ८५॥ गुण्यो गणकपूज्यश्च गगनामलसत्त्वधृत् । गञ्जालयो गञ्जपतिर्गुहावासी गिरिप्रियः ॥ ८६॥ गतिःसंन्यासतत्त्वानां गम्यो गतपरात्मनाम् । गयादितीर्थसङ्घानां पावनो गतिमान्गतिः ॥ ८७॥ घस्मरो घुसृणलेपी घृणी घृतभुजार्चितः । घृणिमान्घर्षणोऽघानां घनाघनरवो घनः ॥ ८८॥ घनवाद्यरतःच्छन्दः छविमांञ्छिदुरोहसाम् । छन्दसां च्छन्दरूपश्च जरातीतो जपप्रियः ॥ ८९॥ जपाकुसुमसङ्काशोजनपालो जलेश्वरः । जालन्धरधरो जाली जालन्धरनिषूदनः ॥ ९०॥ जाज्वल्यमानतेजाश्व जगतीशो जनातिगः । जम्बारातिप्रियो जम्बूप्रसूनाभरणो जटी ॥ ९१॥ जाबालवेशप्रच्छन्नोजजशाली जटापहः । जाढ्यहाजङ्गलावासी जन्मसाफल्यदो नृणाम् ॥ ९२॥ जवनो जीवनं जीवप्राणदो जयतांवरः । जल्पाकोजनजन्मादिर्जलदाश्रय एवच ॥ ९३॥ जलदो जर्जरीवाद्यरतोझङ्कार एवच । झरप्रवाह्योढक्काढ्यो फणत्कारप्रियस्तथा ॥ ९४॥ बन्धुरो बन्धुराङ्गश्च बन्धमोचनतत्परः । बालखिल्याग्रणीर्बन्धुप्रियो वधरसंश्रयी ॥ ९५॥ बलिप्रियो बलारातिरतिदोबहुदो बहुः । बाहुभूष्यो बलिघ्नश्च बलासुरनिषूदनः ॥ ९६॥ बलदो बलिनांश्रेष्ठो बलिष्ठो बलिदायकः । बाहुलो बलिदर्पघ्नो बहुलाबलहोबली ॥ ९७॥ बकासुरप्रमाथीच बकपत्री बलोज्ज्वलः । भासुरो भास्करो भालतलाङ्कितकलोज्ज्वलः ॥ ९८॥ भामाप्रियो भस्मरूक्षो भमाली भगमाल्यपि । भगी भगवदीड्यश्च भुवनेशो भगौच्चयकृत् ॥ ९९॥ भोगी भोगिविभूषश्च भूशायी भारहापिच । भूतप्रभुश्चभूतीशो भगनेत्रहरो भपः ॥ १००॥ भानुर्भाभूमिशायो च भूतिदायी भुवोगतिः । भोगास्पदं भूपवन्द्योभोगिकङ्कण एवच ॥ १०१॥ भौमासुरप्रमाथीच भौमपीडानिवारणः । भौमदेवो भूमिदेवभक्तिपूजितपत्कजः ॥ १०२॥ भूमिद्वारं मतिर्मन्ता मरणत्रासकारकः । महिषासुरघाती च महिषासनभीतिदः ॥ १०३॥ मननाप्यो मनोध्येयोमतिमान्मननप्रियः । मनोरथपथातीतो मनोरथगतिप्रदः ॥ १०४॥ मनोभिरामो मान्यश्च महेश्वासो महाकृपः । महीभरणदक्षश्च महाभीतिप्रभञ्जनः ॥ १०५॥ मुनिर्मननशीलश्च। मुनीनान्त्राणकारणम् । मरुज्ज्येष्ठो मरुत्त्वांश्चमरुपातामृतापहः ॥ १०६॥ मठाश्रयो मणिस्थानो मञ्जीरध्वनिसङ्गतः । महाशयो महाशश्च महादेहो महातपाः ॥ १०७॥ महाचरितचञ्चुश्च महाश्चर्यनिधिर्महः । महनीयपदद्वन्द्वो महानीतिर्महागुणः ॥ १०८॥ महाधृतिर्महाशान्तो महीभरणतत्परः । मयूरपृष्ठगो मन्त्रिग्रामणोर्मन्त्रपारगः ॥ १०९॥ महासीनो महाचित्तो महानन्दो महोदयः । वाजिकृतारियूगश्च वाजपेयैकसाधकः ॥ ११०॥ वानप्रस्थार्च्यपत्पीठो वरणीयोमलात्मनाम् । वृन्दारकोत्तमो वन्यवृत्तिर्वननवञ्चकः ॥ १११॥ वन्दारुगम्यो वृन्दश्रीर्वनमाली विशाम्पतिः । वनेचराग्रणीर्वन्द्यचरणो वनपालकः ॥ ११२॥ वसुर्वसुप्रदो वस्तुसाधको वास्तुपूजितः । वासिन्तीवासितोवल्गत्पाणिर्वचनसौख्यदः ॥ ११३॥ वल्लीव्रततिगुप्तात्मा वामनो वामलोचनः । विशुद्धात्मा विरूपश्चविस्तारो विग्रहीविषः ॥ ११४॥ विकृतो विश्वरूपश्च विख्यातो विश्वदृग्वहः । विमोचितामरो वाली वालिबन्धकएवच ॥ ११५॥ व्यासो व्यसनसक्तश्च विरजा वीरणीस्तथा । विबुधाग्र्यचरो विश्वो वीरो वर्धनएवच ॥ ११६॥ विरामोखिलभूतानां वर्धनश्चापदांवटः । वृषारूढो विवस्वांश्च वृषशास्तावृषध्वजः ॥ ११७॥ विश्वक्षेत्रो विशालाक्षो विमन्युर्विशदाशयः । विभीषणो विशेषज्ञो विज्ञानी च विमर्शकः ॥ ११८॥ विकल्पकल्पितो वीणावादनैकरतो वणिक् । वाणिनीवननो वर्चो वित्तो वार्धकिरूपधृत् ॥ ११९॥ वाडवास्यो वरूथी च वसुधातलभूषणम् । वसुन्धराधरो वर्मभृतांवरनिनादितः ॥ १२०॥ वक्ता च वनिताढ्यश्च व्रतवान्व्रतसंयुतः । वेदगर्भो वादिरूपो वासनाक्षयदो वशी ॥ १२१॥ शरणं शरधच्छर्म शशिभूषितशेखरः । शरीरधृतभूमिश्च शरभः शशिशीतलः ॥ १२२॥ शीतलामलदेहश्रीः शीतांशुनयनोज्ज्वलः । श्रीपर्णः शर्मदः शम्भुः श्रीस्तुतः शलभः शलः ॥ १२३॥ शशिविन्दुः शमीगर्भःशब्दब्रह्म शचीपतिः । शिवश्च शरभूः शार्ङ्गधन्वा शान्तमनाः शमः ॥ १२४॥ शिखियानः शिखीशैलगर्भवासी शिवात्मजः । शल्यहारी शूलपाणिः शूलभूः शूलरोगहृत् ॥ १२५॥ शल्यस्त्तुतः शरासङ्गधुतारिशवलः शमी । शशः शङ्करकीर्तिश्च शान्तात्मा शम्बलापहः ॥ १२६॥ शम्बलाग्रामवासी च शंवाहः शमभूः शिशुः । श्मशाननिलयः श्वेतच्छविः शक्तिमयः शिवः ॥ १२७॥ शनिपीडापहः शङ्कुकीली शवरसंस्तुतः । षाण्मातुरश्च षढ्वक्त्रःसहनसहजः सुहृत् ॥ १२८॥ सहस्रदः सहस्राक्षः सद्भूतिः सद्गतिः सदः । सेनाभर्तो सभारत्नं सर्वभूतावसानभूः ॥ १२९॥ सर्वः सर्गश्च सन्मात्रं सिद्धसेवितपद्युगः । सिद्धिदः साधकः सिद्धः सुरासुरनमस्कृतः ॥ १३०॥ सुरासुरबलत्राता सुरासुरबलापहः । सप्तस्वरार्च्यकीर्तिश्च सप्तलोकैकसंश्रयः ॥ १३१॥ सप्तसप्तिसुतेजाश्च सुकलःसकलातिहृत् । सर्वावासः सर्वबीजं सिन्धुशायी स्वदः स्वभूः ॥ १३२॥ सदोद्योगी सुलीलश्च सद्भूतिः सर्गभावनः । स्वभावः सर्वगः सन्धिः सदसत्पतिरेवच ॥ १३३॥ सामोदः सुभगः सत्यः सर्वाधारी सभूतपः । सदेवासुरसङ्गीतः सहस्रांशुकिरीटधृत् ॥ १३४॥ सज्जःसङ्कलितालोकः सर्वभूतसमाश्रयः । सद्भोगनिलयः सिन्धुः सङ्गीतागमविश्रुतः ॥ १३५॥ साहित्यामृततृप्तश्च सौहित्याशी सुरेश्वरः । सत्त्ववन्द्यः सत्वधामा सर्वमङ्गलसंश्रयः ॥ १३६॥ सुधीः सत्सुलभः सङ्गविकलः सुविशारदः । हरात्मजो हताशङ्को हर्यश्वो हलिपूजितः ॥ १३७॥ हनूमत्संस्तुतो हालापानसक्तो हरीश्वरः । हिरण्यकवचो हन्ताऽपदां हाभो हतास्वरः । हेतिहस्तो हयो हालो हयगो हारभूषितः ॥ १३८॥ फलश्रुतिः - इत्येवं कार्तिकेयस्य सर्वागमरहस्यकम् । नाम्नामष्टाभिरधिकं सहस्रं सत्फलप्रदम् ॥ १३९॥ अवाप्नुवन्ति तत्सर्वम्पाठेनास्य मनीषिणः । भूतप्रेतपिषाचाद्या दूरादेवक्षयन्ति हि ॥ १४०॥ नतादृग्जायतेनर्थं लोके किञ्चन भूतजम् । योदृशी विघ्नशान्त्यर्थं शक्तिरस्य मता सताम् ॥ १४१॥ तस्मान्निः संशयोभूत्वा धर्मकामार्थसिद्धये । स्वामिनः कार्तिकेयस्य पठेन्नाम्नां सहस्रकम् ॥ १४२॥ इति स्वामिकार्तिकेयसहस्रनामाभिधं चतुर्थाङ्गं समाप्तम् ॥ Encoded by Sivakumar Thyagararajan Proofread by Sivakumar Thyagararajan, Preeti N Bhandare
% Text title            : kumArasahasranAmastotram kArtikeyasahasranAmastotram
% File name             : kumArasahasranAmastotram.itx
% itxtitle              : kumArasahasranAmastotram athavA kArtikeyasahasranAmastotram (kumAraH kavachI kandaH)
% engtitle              : kumArasahasranAmastotram kArtikeyasahasranAmastotram
% Category              : subrahmanya, sahasranAma
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagararajan
% Proofread by          : Sivakumar Thyagararajan, Preeti N Bhandare
% Description/comments  : See corresponding nAmAvaliH
% Indexextra            : (Scan, nAmAvaliH)
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org