सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः

सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः

ॐ शरण्याय नमः । शर्वतनयाय । शर्वाणीप्रियनन्दनाय । शरकाननसम्भूताय । शर्वरीशमुखाय । शमाय । शङ्कराय । शरणत्रात्रे । शशाङ्क मुकुटोज्ज्वलाय । शर्मदाय । शङ्खकण्ठाय । शरकार्मुक हेतिभृते । शक्तिधारिणे । शक्तिकराय । शतकोट्यर्कपाटलाय । शमदाय । शतरुद्रस्थाय । शतमन्मथविग्रहाय नमः । (१८) ॐ रणाग्रण्ये नमः । रक्षणकृते । रक्षोबलविमर्दनाय । रहस्यज्ञाय । रतिकराय । रक्तचन्दनलेपनाय । रत्नधारिणे । रत्नभूषाय । रत्नकुण्डलमण्डिताय । रक्ताम्बराय । रम्यमुखाय । रविचन्द्राग्निलोचनाय । रमाकलत्रजामात्रे । रहस्याय । रधुपूजिताय । रसकोणान्तरालस्थाय । रजोमूर्तये । रतिप्रदाय नमः । (३६) ॐ वसुदाय नमः । बटुरूपाय । वसन्तऋतुपूजिताय । वलवैरिसुतानाथाय । वनजाक्षाय । वराकृतये । वक्रतुण्डानुजाय । वत्साय । वरदाभयहस्तकाय । वत्सलाय । वर्षकाराय । वसिष्ठादिप्रपूजिताय । वणिग्रूपाय । वरेण्याय । वर्णाश्रमविधायकाय । वरदाय । वज्रभृद्वन्द्याय । वन्दारुजनवत्सलाय नमः । (५४) ॐ नकाररूपाय नमः । नलिनाय । नकारयुतमन्त्रकाय । नकारवर्णनिलयाय । नन्दनाय । नन्दिवन्दिताय नटेशपुत्राय । नम्रभ्रुवे । नक्षत्रग्रहनायकाय । नगाग्रनिलयाय । नम्याय । नमद्भक्तफलप्रदाय । नवनागाय । नगहराय । नवग्रहसुवन्दिताय । नववीराग्रजाय । नव्याय । नमस्कारस्तुतिप्रियाय नमः । (७२) ॐ भद्रप्रदाय नमः । भगवते । भवारण्यदवानलाय । भवोद्भवाय । भद्रमूर्तये । भर्त्सितासुरमण्डलाय । भयापहाय । भर्गरूपाय । भक्ताभीष्टफलप्रदाय । भक्तिगम्याय । भक्तनिधये । भयक्लेशविमोचनाय । भरतागमसुप्रीताय । भक्ताय । भक्तार्तिभञ्जनाय । भयकृते । भरताराध्याय । भरद्वाजऋषिस्तुताय नमः । (९०) ॐ वरुणाय नमः । वरुणाराध्याय । वलारातिमुखस्तुताय । वज्रशक्त्यायुधोपेताय । वराय । वक्षः स्थलोज्ज्वलाय । वस्तुरूपाय । वशिध्येयाय । वलित्रयविराजिताय । वक्रालकाय । वलयधृते । वलत्पीताम्बरोज्ज्वलाय । वचोरूपाय । वचनदाय । वचोऽतीतचरित्रकाय । वरदाय । वश्यफलदाय । वल्लीदेवी मनोहराय नमः ॥ (१०८) इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामावलिः समाप्ता । Names are arranged in syllable sequence of the mantra sharavaNa bhava Proofread by Preeti N Bhandare
% Text title            : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH 1
% File name             : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH.itx
% itxtitle              : subrahmaNyaShaDakSharAShTottarashatanAmAvaliH 1 (sharaNyAya sharvatanayAya)
% engtitle              : Subrahmanya Shadakshara Ashtottarashatanamavalih 1
% Category              : subrahmanya, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri.  See corresponding stotram 
% Indexextra            : (Scan, stotram)
% Latest update         : July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org