सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रम्

सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रम्

शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः । शरकाननसम्भूतः शर्वरीशमुखः शमः ॥ १॥ शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः । शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥ २॥ शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः । शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥ ३॥ रणाग्रणि रक्षणकृद्रक्षोबलविमर्दनः । रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥ ४॥ रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः । रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥ ५॥ रमाकलत्रजामाता रहस्यो रघुपूजितः । रसकोणान्त रालस्थो रजोमूर्ती रतिप्रदः ॥ ६॥ वसुदो वटुरूपश्च वसन्तऋतुपूजितः । वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥ ७॥ वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः । वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥ ८॥ वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः । वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥ ९॥ नकाररूपो नलिनो नकारयुतमन्त्रकः । नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥ १०॥ नटेशपुत्रो नम्रभ्रूर्नक्षत्र ग्रहनायकः । नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥ ११॥ नवनागो नगहरो नवग्रहसुवन्दितः । नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥ १२॥ भद्रप्रदश्च भगवान् भवारण्यदवानलः । भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥ १३॥ भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः । भक्तिगम्यो भक्तनिधिर्भयक्लेश विमोचनः ॥ १४॥ भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः । भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥ १५॥ वरुणो वरुणाराध्यो वलाराति मुखस्तुतः । वज्रशक्त्यायुधोपेतो वरो वक्षः स्थलोज्ज्वलः ॥ १६॥ वस्तुरूपो वशिध्येयो वलित्रय विराजितः । वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥ १७॥ वचोरूपो वचनदो वचोऽतीतचरित्रकः । वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥ १८॥ इति सुब्रह्मण्यषडक्षराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by Preeti N Bhandare
% Text title            : subrahmaNyaShaDakSharAShTottarashatanAmastotram
% File name             : subrahmaNyaShaDakSharAShTottarashatanAmastotram.itx
% itxtitle              : subrahmaNyaShaDakSharAShTottarashatanAmastotram
% engtitle              : Subrahmanya Shadakshara Ashtottarashatanama Stotram
% Category              : subrahmanya, aShTottarashatanAma
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mahaperiaval trust
% Proofread by          : Preeti N Bhandare
% Description-comments  : Subramanya Sthuthi Manjari, Ed. S.V.Radhakrishna Sastri.  See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : April 30, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org