श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तुतिः

श्रीसुब्रह्मण्यभुजङ्गप्रयातस्तुतिः

श्रीकार्तिकेयक्षेत्रे - (तिरुच्चेन्दूरपरनामके) महेशाननाब्जार्कमर्धेन्दुफालं महाविघ्नवाराशिकुम्भप्रभूतम् । महेन्द्रादिसेव्यं प्रणम्रान्तरङ्गं महापापदाहं महेभास्यमीडे ॥ १॥ अपस्मारमुख्यान्क्षणाद्रोगवर्यान् हरन्तं नतानां निजाङ्घ्रिप्रणामात् । भजे सूनुमाद्यस्य वैद्यस्य शम्भोरबोधामयस्य प्रशान्त्यर्थमारात् ॥ २॥ अवज्ञाय खेलां चरन्तं कुमारं महेशं प्रणन्तुं विधिः सम्भ्रमेण । गतोऽन्तः पुनर्निष्क्रमन्येन कारागृहं प्रापितस्तं भजे तारकारिम् ॥ ३॥ कथं चन्द्रतुल्यं मुखं ते वदामः कलङ्केन हीनं तथा कृष्णपक्षे । क्षयेनापि नम्रान्तरध्वान्तभेदात्ततस्तद्विशिष्टं गुहेशानसूनो ॥ ४॥ कदाहं निरीहो हृदम्भोजमध्ये पयोजाभये कुक्कुटं शक्तिवर्यम् । करैः सन्दधानं सदा वीक्षमाणो मुदं पारशून्यां भजे कार्तिकेय ॥ ५॥ विवेकं विरक्तिं शमादेश्च षट्कं मुमुक्षां च सम्प्राप्य कृत्वा विचारम् । दृढं बोधमाप्स्ये कदा वेदशीर्षैः कृपां कुर्वनाथे मयीशानसूनो ॥ ६॥ जनन्याः प्रसूतेः स्थलं वासभूमिः पितुश्चेति शैलं न जह्यां कदापि । इतीवानतालेः प्रबोधाय शैले वसन्तं सदा पार्वतीपुत्रमीडे ॥ ७॥ जनानां शयानं सदा हृद्बिले तं भुजङ्गं मनःसंज्ञमारान्निहन्तुम् । मयूरं भुजगस्य भोक्तारमास्ते समारुह्य नित्यं भवाञ्छम्भुसूनो ॥ ८॥ नतानामभीष्टानि दातुं विचित्राण्यलं शक्तिरस्तीति सम्बोधनाय । अजस्रं वहन्तं करे शक्तिमीडे पराशक्तिपुत्रं कृपावारिराशिम् ॥ ९॥ निवार्याशु रोगान्समस्तान्त्यभक्तान् कृपापाङ्गलेशैः सदा पालयन्तम् । सदारं सवाहं सभृत्यं सशिष्यं सदा भावये षण्मुखं हृत्सरोजे ॥ १०॥ पुरा तारकं सिंहवक्त्रं च शूरं जघानाजिमध्ये सुराणां कृते यः । महेशात्मजं ह्यौरसं भक्तवश्यं पुलिन्दात्मजास्वान्तचोरं भजेऽहम् ॥ ११॥ महेशस्य पञ्चाननस्याम्बिकाया मुखानां प्रमोदं निजास्ये क्षणाद्यः । प्रदातुं षडास्यो बभूवैकदा तं गुहं गन्धशैलाधिवासं भजेऽहम् ॥ १२॥ मुखेनाब्जमिन्दुं स्मितेन म्रदिम्ना करस्य प्रवालं गतेनेभराजम् । हसन्तं हरिन्नाथसंसेविताङ्घ्रिं सदा मानसे कुर्महे कार्तिकेयम् ॥ १३॥ यमाहुर्जनाः प्राकृता देहमात्रं हृषीकाणि केचिज्जगुश्चित्तमन्ये । तमात्मानमानन्दसच्चित्त्बरूपं सदा भावये पार्वतीप्रेमपात्रम् ॥ १४॥ यमिच्छन्ति वेत्तुं मखैर्वेदपाठैस्तथा दानतश्चोपवासैश्च विप्राः । तमत्यन्तगूढं मयूराधिरूढं भजे नीलकण्ठस्य पुत्रं पवित्रम् ॥ १५॥ विबोधाख्यमुद्रायुतस्यात्मयोनेर्वियोगो न मे जातु भूयादितीव । समुद्रस्य तीरे निवासं सदा यः करोत्यादरात्तं गुहं संश्रयेऽहम् ॥ १६॥ सुरारिष्वजस्रं शराणां प्रमोक्षं विधातुं शराणां वने यो बभूव । सुरारात्यमित्रं पुरारातिपुत्रं सुरेन्द्रात्मजाप्राणकान्तं भजे तम् ॥ १७॥ विधातुं स्तुतिं ते विधीन्द्रेशमुख्या न शक्ताः किमत्रास्ति सामर्थ्यमस्य । तथाप्यादराच्चित्तचाञ्चल्यतो वा कृतं मत्प्रयत्नं सहस्वेशसूनो ॥ १८॥ भुजङ्गाख्यवृत्तेन क्लृप्तां स्तुतिं ये पठन्त्यादराच्छ्रद्धया शुद्धचित्ताः । सुपुत्रायुरारोग्यविद्यावतस्तान् कुरुष्वेशसूनो मया प्रार्थितस्त्वम् ॥ १९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीसुग्रह्मण्यभुजङ्गप्रयातस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : subrahmaNyabhujangaprayAtastutiH
% File name             : subrahmaNyabhujangaprayAtastutiH.itx
% itxtitle              : subrahmaNyabhujaNgaprayAtastutiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : subrahmaNyabhujangaprayAtastutiH
% Category              : subrahmanya, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, bhujanga
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org