श्रीसुब्रह्मण्यत्रिशतीनामावलिः २

श्रीसुब्रह्मण्यत्रिशतीनामावलिः २

ॐ श्रीसुब्रह्मण्याय नमः । ॐ सुरानन्दाय नमः । ॐ शूर्पकर्णानुजाय नमः । ॐ शुचये नमः । ॐ शुभाङ्गाय नमः । ॐ शुभदाय नमः । ॐ मनस्विने नमः । ॐ मानदाय नमः । ॐ मान्याय नमः । ॐ महेशाय नमः । १० ॐ मङ्गळाकृतये नमः । ॐ महाशक्तये नमः । ॐ महावीर्याय नमः । ॐ महादेवात्मजाय नमः । ॐ महते नमः । ॐ शिखिवाहनाय नमः । ॐ शिवाय नमः । ॐ स्थाणवे नमः । ॐ शिवस्वामिने नमः । ॐ शिवात्मजाय नमः । २० ॐ देवसेनापतये नमः । ॐ स्वामिने नमः । ॐ देवेशाय नमः । ॐ देववन्दिताय नमः । ॐ वेदसाराय नमः । ॐ वेदनिधये नमः । ॐ वेदवाचे नमः । ॐ विभवे नमः । ॐ वैदिकाय नमः । ॐ वामनाय नमः । ३० ॐ वत्साय नमः । ॐ वरदाय नमः । ॐ वसुधाधिपाय नमः । ॐ वरेण्याय नमः । ॐ वाक्पतये नमः । ॐ वन्द्याय नमः । ॐ मणिभद्राय नमः । ॐ महाबलाय नमः । ॐ शक्तिभृते नमः । ॐ शाश्वताय नमः । ४० ॐ शर्वाय नमः । ॐ सर्वज्ञाय नमः । ॐ करुणाकराय नमः । ॐ कलानिधये नमः । ॐ काव्यकर्त्रे नमः । ॐ कपालिने नमः । ॐ कालसूदनाय नमः । ॐ कामदाय नमः । ॐ करुणासिन्धवे नमः । ॐ ओषधीशाय नमः । ५० ॐ वियत्पतये नमः । ॐ कार्तिकेयाय नमः । ॐ गुरवे नमः । ॐ शास्त्रे नमः । ॐ द्विषण्णेत्राय नमः । ॐ द्विषड्भुजाय नमः । ॐ शिखिवाहनाय नमः । ॐ शिवपुत्राय नमः । ॐ चरणायुधभृते नमः । ॐ हराय नमः । ६० ॐ वल्लीपतये नमः । ॐ वसुपतये नमः । ॐ वज्रपाणये नमः । ॐ सुरेश्वराय नमः । ॐ सेनान्यै नमः । ॐ अग्निभुवे नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ॐ जाह्नवीसुताय नमः । ॐ विश्वसृजे नमः । ७० ॐ विश्वभुजे नमः । ॐ नेत्राय नमः । ॐ विश्वयोनये नमः । ॐ वियत्प्रभवे नमः । ॐ विश्वकर्मणे नमः । ॐ विशालाक्षाय नमः । ॐ वृकोदराय नमः । ॐ लोकनाथाय नमः । ॐ लोकबन्धवे नमः । ॐ लोकेशाय नमः । ८० ॐ लोकवन्दिताय नमः । ॐ लोकसाक्षिणे नमः । ॐ लोकनेत्राय नमः । ॐ लोकपालाय नमः । ॐ जगद्गुरवे नमः । ॐ सर्वज्ञाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ सकलाय नमः । ॐ शङ्करात्मजाय नमः । ॐ कृत्तिवाससे नमः । ९० ॐ कृपामूर्तये नमः । ॐ कृपालवे नमः । ॐ अकृशाय नमः । ॐ बलिने नमः । ॐ मृत्युञ्जयाय नमः । ॐ विराड्रूपाय नमः । ॐ वीरबाहवे नमः । ॐ विशाम्पतये नमः । ॐ षडाननाय नमः । ॐ चन्द्रमौलिने नमः । १०० ॐ शरजन्मने नमः । ॐ त्रिलोचनाय नमः । ॐ शूलपाणये नमः । ॐ सूक्ष्मतनवे नमः । ॐ शूरपद्मनिषूदनाय नमः । ॐ पद्मनाभाय नमः । ॐ पशुपतये नमः । ॐ परमात्मने नमः । ॐ पापभञ्जनाय नमः । ॐ परार्थाय नमः । ११० ॐ परानन्दाय नमः । ॐ परमेष्ठिने नमः । ॐ परात्पराय नमः । ॐ भक्तप्रियाय नमः । ॐ भक्तनिधये नमः । ॐ भक्तवश्याय नमः । ॐ भवात्मजाय नमः । ॐ पार्वतीनन्दनाय नमः । ॐ नन्दिने नमः । ॐ आनन्दाय नमः । १२० ॐ नन्दनप्रियाय नमः । ॐ बाहुलेयाय नमः । ॐ सुरारिघ्ने नमः । ॐ करुणानिधये नमः । ॐ अच्युताय नमः । ॐ काम्याय नमः । ॐ कपालिने नमः । ॐ कलात्मने नमः । ॐ कल्याणाय नमः । ॐ कमलेक्षणाय नमः । १३० ॐ श्रीकराय नमः । ॐ श्रीपतये नमः । ॐ श्रीमते नमः । ॐ श्रीगुरवे नमः । ॐ श्रीशवन्दिताय नमः । ॐ त्रिलोकात्मने नमः । ॐ त्रैमूर्तये नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिदशेश्वराय नमः । ॐ निरामयाय नमः । १४० ॐ निराधाराय नमः । ॐ निरालम्बाय नमः । ॐ निरन्तनाय नमः । ॐ नीरसज्ञाय नमः । ॐ निराकाराय नमः । ॐ निर्गुणाय नमः । ॐ निष्कळाय नमः । ॐ अव्ययाय नमः । ॐ पावनाय नमः । ॐ परत्वार्थाय नमः । १५० ॐ परञ्ज्योतिषे नमः । ॐ परायणाय नमः । ॐ पुरारातये नमः । ॐ पुण्यतनवे नमः । ॐ पूज्याय नमः । ॐ परिवृढाय नमः । ॐ दृढाय नमः । ॐ कामदाय नमः । ॐ करुणाय नमः । ॐ पूर्णाय नमः । १६० ॐ कठोराय नमः । ॐ कामभञ्जनाय नमः । ॐ शशिवक्त्राय नमः । ॐ सरोजाक्षाय नमः । ॐ शाश्वताय नमः । ॐ प्रियदर्शनाय नमः । ॐ भगवते नमः । ॐ पार्वतीसूनवे नमः । ॐ पण्डिताय नमः । ॐ परभञ्जनाय नमः । १७० ॐ प्रणवार्थाय नमः । ॐ परसन्नात्मने नमः । ॐ प्रणतार्तिभञ्जनाय नमः । ॐ प्राणदाय नमः । ॐ प्रथमाय नमः । ॐ प्राज्ञाय नमः । ॐ कैवल्याय नमः । ॐ कमलासनाय नमः । ॐ षाण्मातुराय नमः । ॐ षडध्वात्मने नमः । १८० ॐ षड्वक्त्राय नमः । ॐ चन्द्रशेखराय नमः । ॐ पीताम्बरधराय नमः । ॐ विष्णवे नमः । ॐ पिङ्गळाय नमः । ॐ पिङ्गळेक्षणाय नमः । ॐ हिरण्यबाहवे नमः । ॐ सेनान्यै नमः । ॐ विश्वरूपाय नमः । ॐ वियत्तनवे नमः । १९० ॐ पद्मपाणये नमः । ॐ पद्मबन्धवे नमः । ॐ पद्मयोनये नमः । ॐ अरिन्दमाय नमः । ॐ पद्मनाभप्रियाय नमः । ॐ भानवे नमः । ॐ कुमाराय नमः । ॐ पावकात्मजाय नमः । ॐ कात्यायनीसुताय नमः । ॐ काव्याय नमः । २०० ॐ कम्बुग्रीवाय नमः । ॐ कलानिधये नमः । ॐ प्रमथेशाय नमः । ॐ पितृपतये नमः । ॐ ह्र्स्वाय नमः । ॐ मीढुष्टमाय नमः । ॐ अनघाय नमः । ॐ पूर्वजाय नमः । ॐ अवरजाय नमः । ॐ ज्येष्ठाय नमः । २१० ॐ कनिष्ठाय नमः । ॐ विश्वलोचनाय नमः । ॐ प्रतिसर्याय नमः । ॐ अनन्तरूपाय नमः । ॐ सौम्याय नमः । ॐ याम्याय नमः । ॐ सुराश्रयाय नमः । ॐ वन्द्याय नमः । ॐ वदान्याय नमः । ॐ भूतात्मने नमः । २२० ॐ स्कन्दाय नमः । ॐ शरवणोद्भवाय नमः । ॐ आशुषेणाय नमः । ॐ महासेनाय नमः । ॐ महावीराय नमः । ॐ महारथाय नमः । ॐ दूताय नमः । ॐ निषङ्गिणे नमः । ॐ प्रहिताय नमः । ॐ शास्त्रवित्तमाय नमः । २३० ॐ सुहृदे नमः । ॐ उग्राय नमः । ॐ भीमकर्मणे नमः । ॐ भीमाय नमः । ॐ भीमपराक्रमाय नमः । ॐ हिरण्याय नमः । ॐ ग्रामण्याय नमः । ॐ पुण्याय नमः । ॐ शरण्याय नमः । ॐ शुद्धशासनाय नमः । २४० ॐ वरेण्याय नमः । ॐ यज्ञपुरुषाय नमः । ॐ यज्ञेशाय नमः । ॐ भूताय नमः । ॐ भूतपतये नमः । ॐ भूपाय नमः । ॐ भूधराय नमः । ॐ भुवनात्मकाय नमः । ॐ निरञ्जनाय नमः । ॐ निराहाराय नमः । २५० ॐ निर्लिप्ताय नमः । ॐ निरुपाधिकाय नमः । ॐ यज्ञमूर्तये नमः । ॐ साममूर्तये नमः । ॐ ऋग्वेदाय नमः । ॐ त्रयीमूर्तये नमः । ॐ त्रिमूर्तिविग्रहाय नमः । ॐ व्यक्ताय नमः । ॐ अव्यक्ताय नमः । ॐ व्यक्ताव्यक्ततमाय नमः । २६० ॐ जयिने नमः । ॐ वेद्याय नमः । ॐ वैद्याय नमः । ॐ वेदवैद्याय नमः । ॐ वेदवेदान्तसंस्तुत्याय नमः । ॐ कल्पाकाराय नमः । ॐ कल्पकर्त्रे नमः । ॐ कल्पलक्षणतत्पराय नमः । ॐ कल्याणरूपाय नमः । ॐ कल्याणाय नमः । २७० ॐ कल्याणगुणसंश्रयाय नमः । ॐ महोन्नताय नमः । ॐ महाकायाय नमः । ॐ महावक्षसे नमः । ॐ महाभुजाय नमः । ॐ महास्कन्धाय नमः । ॐ महाग्रीवाय नमः । ॐ महद्वक्त्राय नमः । ॐ महच्छिरसे नमः । ॐ महाहनवे नमः । २८० ॐ महादम्ष्ट्राय नमः । ॐ महदोष्ठे नमः । ॐ सुन्दरभ्रुवे नमः । ॐ सुनयनाय नमः । ॐ सुललाटाय नमः । ॐ सुकन्धराय नमः । ॐ कोटिकन्दर्पलावण्याय नमः । ॐ कोटिबालार्कसन्निभाय नमः । ॐ वृन्दारकजनोत्तंसाय नमः । ॐ वन्दारुजनवत्सलाय नमः । २९० ॐ पापकान्तारदावाय नमः । ॐ भक्तभाग्याब्धिचन्द्रमसे नमः । ॐ परमानन्दसन्दोहाय नमः । ॐ शुक्तिमुक्तामणये नमः । ॐ गुहाय नमः । २९५ ॥ श्रीसुब्रह्मण्यस्वामिने नमः । समस्तोपचारान्समर्पयामि ॥ ॥ शुभमस्तु ॥ Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : subrahmaNya trshatI nAmAvalI 2
% File name             : subrahmaNyatrishatInAma2.itx
% itxtitle              : subrahmaNyatrishatInAmAvaliH 2
% engtitle              : subrahmaNyatrishatInAmAvalI 2
% Category              : shatInAmAvalI, subrahmanya, nAmAvalI, trishatI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer,PSA Easwaran
% Latest update         : May 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org