श्रीविद्यार्यास्तोत्रम्

श्रीविद्यार्यास्तोत्रम्

ॐ श्रीगणेशाय नमः । कामितकल्पतरुभ्यः कुर्मः प्रणतिं कुमारनामभ्यः । कुलगिरिजाकुतुकेभ्यः केभ्यश्चित्केकिराजकेतुभ्यः ॥ १॥ अस्तु मनस्तुष्टयै मे वस्तु मुनिस्तुत्यमस्तमिततूस्तम् । ध्वस्तसमस्तसपत्नं हस्तलसच्छक्ति निस्तुलैश्वर्यम् ॥ २॥ एकं प्रशमितशोकं श्रीकण्ठस्याश्रये त्रियं तोकम् । आकम्पितरिपुलोकं मा कञ्चन लेखमन्यमविवेकम् ॥ ३॥ ईक्षामहे कदाग्रे साक्षाल्लाक्षाझरीसदृक्षाभम् । रूक्षासुरकुलशिक्षादीक्षाधरमक्षयोक्षरथभाग्यम् । ४॥ लम्बोदरसहजेभ्यो बिम्बोकेभ्यो ब्रुवे नमोवाकम् । बिम्बोपमाधरेभ्यः कम्बोरातङ्कदायिकण्ठेभ्यः ॥ ५॥ अर्भकमद्भुतमेकं निर्भरमन्तर्भजामि भव्यार्थम् । यो हि गिरीशात्मभवो भजति गिरीशात्मजात्मभवभावम् ॥ ६॥ हन्त निरन्तरमन्तः सन्तनु देवं तमापदन्तकरम् । किं तपसान्येन फलं चिन्तयतामन्तकान्तकतनूजम् ॥ ७॥ राकाशशधरसुषमानीकाशमृदुस्मितार्द्रमुखकमलम् । श्रीकान्तभागिनेयं शोकान्तकरं भजेऽहमेकान्तम् ॥ ८॥ ईडे हृतभवपाशं सुरपृतनेशं कृतासुरविनाशम् । उद्धतराजसदेशं वेशं वेशं वृथैवमानेशम् ॥ ९॥ मनसा वचसा शिरसा चिन्तय सङ्कीर्तयानम कुमारम् । झटिति स विमतान्हत्वा भगवान्कुर्यादभीष्टघटनां ते ॥ १०॥ हरिहयमुख्यसुराणामरिभयशान्तिप्रदाननिष्णातः । गिरितनयाऽऽत्मभवो मां भरितदयापाङ्गगोचरीकुर्यात् । ११। अभिमतफलदो देवैरभिनुतमहिमा ममास्तु स कुमारः । यस्य शिखी जिष्णुर्भजति प्रकृतित्वमपि च पत्रत्वम् ॥ १२॥ स जयति विचित्रचरित्रः शाक्तीकाग्रेसरो महावीरः । शंसन्ति यं महान्तः पुत्रं च पतिं च देववाहिन्याः ॥ १३॥ अमरनिरामयकन्दं समरपराभृतशक्ररिपुवृन्दम् । भ्रमरमिवाध्यरविन्दं श्रमरहितं कुरुत चेतसि स्कन्दम् ॥ १४॥ काञ्चन कौतुकलहरीं क्रौञ्चनगच्छेदिनीं पनीपद्ये । काञ्चनमणिगणविलसत्काञ्चिकया लाञ्छितामलदुकूलाम् ॥ १५॥ अवलोकयेऽन्तरनिशं शिवलोकस्यैकमुज्ज्वलाभरणम् । नवलोहितप्रकाशं भवलोपविधाननिपुणमग्निभुवम् ॥ १६॥ हरतु रिपूनस्माकं शरवणजो भवतु चेष्टसङ्घटकः । हरतु हिमाचलतनयानिरतिशयप्रेमरत्नसम्पुटकः । १७। अरुणं निरवधिकरुणं शरणागतरक्षणे सजागरणम् । शरणं भजामि तरुणं हरिणाङ्काभरणहार्दपरिणामम् ॥ १८॥ ललिते वल्लीमिलिते लीयेमहि महसि बाहुलेयाख्ये । एकं यदपादानीचक्रे प्रकृतीस्तु षडपि जनिकर्तृ । १९॥ अरविन्दवैरिवदनं कुरुविन्दमदापहाररदनम् । शरदिन्दीवरनयनं स्मर वृन्दारकविरोधिनिर्मथनम् ॥ २०। हस्ते यस्य सदाऽऽस्ते शक्तिर्या काचिदप्रतिमशक्तिः । भूभृद्भेदनचुञ्चुस्तं चुम्बतु मानसं चिराय मम । २१। रमणीयाननषट्कं रभसविदीर्णासुरोत्करपृषत्कम् । भजतानतभरणोत्कं भगवन्तं कार्तिकेयमपकलकम् ॥ २२॥ ईशानात्मजमीडे क्लेशानन्तं नयेत्स मम सर्वान् । बन्धूकाभः सायंसन्ध्यासमयो यथातपोद्गारान् ॥ २३॥ मन्मथमथनतनूजे मन्मनसो रतिरनारतं भवतु । उन्मदखलजनभयदे सन्मतिराजीविनीदिनाधीशे ॥ २४॥ सहसा निहतसपत्ना महसां निधयो महामहानन्दाः । इह साम्राज्यमखण्डं गुह सानतयो जनाःप्रपद्यन्ते ॥ २५॥ अङ्गानम गाङ्गयं भङ्गाकटभङ्गदायकाङ्गाभम् । भृङ्गाभिरामकेशं श‍ृङ्गाराद्वैतचारुमुखचन्द्रम् ॥ २६॥ कलये कपालिपुत्रं करुणापात्रं कलापिवरपत्रम् । कलिमलदारुलवित्रं कमलसुनेत्रं कलाधरसुवक्त्रम् ॥ २७॥ अस्मि निलीये तस्मिन् सुस्मितमुखसारसे सुराभयदे । असुरसमूहासुरसप्रसृमरतर्षप्रचण्डभुजभुजगे ॥ २८॥ लोकोत्तरमवलोके लोहितरुचि मनसि किमपि तद्धाम । शोकोत्तरलोऽपि जनो यत्स्मृतिमात्रेण भवति निर्वृतधीः ॥ २९॥ अनुपमसुषमशरीरं भजत कुमारं भवस्य सुकुमारम् । दनुजविनाशविहारं जलधिगभीरं जगद्धितविचारम् । ३०। हतविमतावितलेखे निटिलतटश्रीनिरस्तशशिलेखे । मम रतिरस्तु विशाखे शमलतमस्समुदयाहिममयूखे । ३१। रे मानस विसृजेमां सीमां शोकस्य तावदुद्दामाम् । कौमारं स्मर चरणं भूमानं भज सुखस्य चामानम् । ३२। ईशात्पितुरतिशयितं पञ्चमुखात्षण्मुखं नमस्कुर्मः । योऽयमधःकुर्वाणो जयतितरां नीलकण्ठमुरगभुजम् ॥ ३३॥ महितदयाभरितमतिं विहितनतानन्दममितवीर्यनिधिम् । विमथितविमतसमूहं नमत महात्रिपुरसुन्दरीसूनुम् ॥ ३४॥ इति श्रीविद्यार्यास्तोत्रं सम्पूर्णम् । Entered by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : Vidyarya Stotram
% File name             : vidyAryAstotram.itx
% itxtitle              : vidyAryAstotram
% engtitle              : vidyAryAstotram
% Category              : subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : March 14, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org