पवमानसूक्तं ऋग्वेदीय

पवमानसूक्तं ऋग्वेदीय

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ श‍ृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१ प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥ ६.०६१.०४ वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये अ॒ध्यास॑ते ॥ १.०२५.०९ श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् । मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ॥ ३.०२६.०९ ऋ॒चो अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न्यस्मि᳚न्दे॒वा अधि॒ विश्वे᳚ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ॥ १.१६४.३९ अथ पवमानसूक्तम् । स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा᳚य॒ पात॑वे सु॒तः ॥ ९.००१.०१ र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो᳚हतम् । द्रुणा᳚ स॒धस्थ॒मास॑दत् ॥ ९.००१.०२ व॒रि॒वो॒धात॑मो भव॒ मंहि॑ष्ठो वृत्र॒हन्त॑मः । पर्षि॒ राधो᳚ म॒घोना᳚म् ॥ ९.००१.०३ अ॒भ्य॑र्ष म॒हानां᳚ (??) दे॒वानां᳚ (??) वी॒तिमन्ध॑सा । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००१.०४ त्वामच्छा᳚ चरामसि॒ तदिदर्थं᳚ (??) दि॒वेदि॑वे । इन्दो॒ त्वे न॑ आ॒शसः॑ ॥ ९.००१.०५ पु॒नाति॑ ते परि॒स्रुतं॒ सोमं॒ सूर्य॑स्य दुहि॒ता । वारे᳚ण॒ शश्व॑ता॒ तना᳚ ॥ ९.००१.०६ तमी॒मण्वीः᳚ सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ । स्वसा᳚रः॒ पार्ये᳚ दि॒वि ॥ ९.००१.०७ तमीं᳚ हिन्वन्त्य॒ग्रुवो॒ धम᳚न्ति बाकु॒रं दृति᳚म् । त्रि॒धातु॑ वार॒णं मधु॑ ॥ ९.००१.०८ अ॒भी॒३॒॑ममघ्न्या᳚ उ॒त श्री॒णन्ति॑ धे॒नवः॒ शिशु᳚म् । सोम॒मिन्द्रा᳚य॒ पात॑वे ॥ ९.००१.०९ अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा᳚ वृ॒त्राणि॑ जिघ्नते । शूरो᳚ म॒घा च॑ मंहते ॥ ९.००१.१० पव॑स्व देव॒वीरति॑ प॒वित्रं᳚ सोम॒ रंह्या᳚ । इन्द्र॑मिन्दो॒ वृषा वि॑श ॥ ९.००२.०१ आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषे᳚न्दो द्यु॒म्नव॑त्तमः । आ योनिं᳚ धर्ण॒सिः स॑दः ॥ ९.००२.०२ अधु॑क्षत प्रि॒यं मधु॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ । अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥ ९.००२.०३ म॒हान्तं᳚ त्वा म॒हीरन्वापो᳚ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे᳚ ॥ ९.००२.०४ स॒मु॒द्रो अ॒प्सु मा᳚मृजे विष्ट॒म्भो ध॒रुणो᳚ दि॒वः । सोमः॑ प॒वित्रे᳚ अस्म॒युः ॥ ९.००२.०५ अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः । सं सूर्ये᳚ण रोचते ॥ ९.००२.०६ गिर॑स्त इन्द॒ ओज॑सा मर्मृ॒ज्यन्ते᳚ अप॒स्युवः॑ । याभि॒र्मदा᳚य॒ शुम्भ॑से ॥ ९.००२.०७ तं त्वा॒ मदा᳚य॒ घृष्व॑य उ लोककृ॒त्नुमी᳚महे । तव॒ प्रश॑स्तयो म॒हीः ॥ ९.००२.०८ अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्वः॑ पवस्व॒ धार॑या । प॒र्जन्यो᳚ वृष्टि॒माँ इ॑व ॥ ९.००२.०९ गो॒षा इ᳚न्दो नृ॒षा अ॑स्यश्व॒सा वा᳚ज॒सा उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥ ९.००२.१० ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा᳚न्या॒सद᳚म् ॥ ९.००३.०१ ए॒ष दे॒वो वि॒पा कृ॒तोऽति॒ ह्वरां᳚सि धावति । पव॑मानो॒ अदा᳚भ्यः ॥ ९.००३.०२ ए॒ष दे॒वो वि॑प॒न्युभिः॒ पव॑मान ऋता॒युभिः॑ । हरि॒र्वाजा᳚य मृज्यते ॥ ९.००३.०३ ए॒ष विश्वा᳚नि॒ वार्या॒ शूरो॒ यन्नि॑व॒ सत्व॑भिः । पव॑मानः सिषासति ॥ ९.००३.०४ ए॒ष दे॒वो र॑थर्यति॒ पव॑मानो दशस्यति । आ॒विष्कृ॑णोति वग्व॒नुम् ॥ ९.००३.०५ ए॒ष विप्रै᳚र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा᳚हते । दध॒द्रत्ना᳚नि दा॒शुषे᳚ ॥ ९.००३.०६ ए॒ष दिवं॒ वि धा᳚वति ति॒रो रजां᳚सि॒ धार॑या । पव॑मानः॒ कनि॑क्रदत् ॥ ९.००३.०७ ए॒ष दिवं॒ व्यास॑रत्ति॒रो रजां॒स्यस्पृ॑तः । पव॑मानः स्वध्व॒रः ॥ ९.००३.०८ ए॒ष प्र॒त्नेन॒ जन्म॑ना दे॒वो दे॒वेभ्यः॑ सु॒तः । हरिः॑ प॒वित्रे᳚ अर्षति ॥ ९.००३.०९ ए॒ष उ॒ स्य पु॑रुव्र॒तो ज॑ज्ञा॒नो ज॒नय॒न्निषः॑ । धार॑या पवते सु॒तः ॥ ९.००३.१० सना᳚ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०१ सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा᳚ च सोम॒ सौभ॑गा । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०२ सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो᳚ जहि । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०३ पवी᳚तारः पुनी॒तन॒ सोम॒मिन्द्रा᳚य॒ पात॑वे । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०४ त्वं सूर्ये᳚ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०५ तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्य᳚म् । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०६ अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०७ अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०८ त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध᳚र्मणि । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.०९ र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो᳚ वि॒श्वायु॒मा भ॑र । अथा᳚ नो॒ वस्य॑सस्कृधि ॥ ९.००४.१० समि॑द्धो वि॒श्वत॒स्पतिः॒ पव॑मानो॒ वि रा᳚जति । प्री॒णन्वृषा॒ कनि॑क्रदत् ॥ ९.००५.०१ तनू॒नपा॒त्पव॑मानः॒ श‍ृङ्गे॒ शिशा᳚नो अर्षति । अ॒न्तरि॑क्षेण॒ रार॑जत् ॥ ९.००५.०२ ई॒ळेन्यः॒ पव॑मानो र॒यिर्वि रा᳚जति द्यु॒मान् । मधो॒र्धारा᳚भि॒रोज॑सा ॥ ९.००५.०३ ब॒र्हिः प्रा॒चीन॒मोज॑सा॒ पव॑मानः स्तृ॒णन्हरिः॑ । दे॒वेषु॑ दे॒व ई᳚यते ॥ ९.००५.०४ उदातै᳚र्जिहते बृ॒हद्द्वारो᳚ दे॒वीर्हि॑र॒ण्ययीः᳚ । पव॑मानेन॒ सुष्टु॑ताः ॥ ९.००५.०५ सु॒शि॒ल्पे बृ॑ह॒ती म॒ही पव॑मानो वृषण्यति । नक्तो॒षासा॒ न द॑र्श॒ते ॥ ९.००५.०६ उ॒भा दे॒वा नृ॒चक्ष॑सा॒ होता᳚रा॒ दैव्या᳚ हुवे । पव॑मान॒ इन्द्रो॒ वृषा᳚ ॥ ९.००५.०७ भार॑ती॒ पव॑मानस्य॒ सर॑स्व॒तीळा᳚ म॒ही । इ॒मं नो᳚ य॒ज्ञमा ग॑मन्ति॒स्रो दे॒वीः सु॒पेश॑सः ॥ ९.००५.०८ त्वष्टा᳚रमग्र॒जां गो॒पां पु॑रो॒यावा᳚न॒मा हु॑वे । इन्दु॒रिन्द्रो॒ वृषा॒ हरिः॒ पव॑मानः प्र॒जाप॑तिः ॥ ९.००५.०९ वन॒स्पतिं᳚ पवमान॒ मध्वा॒ सम᳚ङ्ग्धि॒ धार॑या । स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय᳚म् ॥ ९.००५.१० विश्वे᳚ देवाः॒ स्वाहा᳚कृतिं॒ पव॑मान॒स्या ग॑त । वा॒युर्बृह॒स्पतिः॒ सूर्यो॒ऽग्निरिन्द्रः॑ स॒जोष॑सः ॥ ९.००५.११ म॒न्द्रया᳚ सोम॒ धार॑या॒ वृषा᳚ पवस्व देव॒युः । अव्यो॒ वारे᳚ष्वस्म॒युः ॥ ९.००६.०१ अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर । अ॒भि वा॒जिनो॒ अर्व॑तः ॥ ९.००६.०२ अ॒भि त्यं पू॒र्व्यं मदं᳚ सुवा॒नो अ॑र्ष प॒वित्र॒ आ । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.००६.०३ अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता᳚सरन् । पु॒ना॒ना इन्द्र॑माशत ॥ ९.००६.०४ यमत्य॑मिव वा॒जिनं᳚ मृ॒जन्ति॒ योष॑णो॒ दश॑ । वने॒ क्रीळ᳚न्त॒मत्य॑विम् ॥ ९.००६.०५ तं गोभि॒र्वृष॑णं॒ रसं॒ मदा᳚य दे॒ववी᳚तये । सु॒तं भरा᳚य॒ सं सृ॑ज ॥ ९.००६.०६ दे॒वो दे॒वाय॒ धार॒येन्द्रा᳚य पवते सु॒तः । पयो॒ यद॑स्य पी॒पय॑त् ॥ ९.००६.०७ आ॒त्मा य॒ज्ञस्य॒ रंह्या᳚ सुष्वा॒णः प॑वते सु॒तः । प्र॒त्नं नि पा᳚ति॒ काव्य᳚म् ॥ ९.००६.०८ ए॒वा पु॑ना॒न इ᳚न्द्र॒युर्मदं᳚ मदिष्ठ वी॒तये᳚ । गुहा᳚ चिद्दधिषे॒ गिरः॑ ॥ ९.००६.०९ असृ॑ग्र॒मिन्द॑वः प॒था धर्म᳚न्नृ॒तस्य॑ सु॒श्रियः॑ । वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥ ९.००७.०१ प्र धारा॒ मध्वो᳚ अग्रि॒यो म॒हीर॒पो वि गा᳚हते । ह॒विर्ह॒विष्षु॒ वन्द्यः॑ ॥ ९.००७.०२ प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने᳚ । सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥ ९.००७.०३ परि॒ यत्काव्या᳚ क॒विर्नृ॒म्णा वसा᳚नो॒ अर्ष॑ति । स्व॑र्वा॒जी सि॑षासति ॥ ९.००७.०४ पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे᳚व सीदति । यदी᳚मृ॒ण्वन्ति॑ वे॒धसः॑ ॥ ९.००७.०५ अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने᳚षु सीदति । रे॒भो व॑नुष्यते म॒ती ॥ ९.००७.०६ स वा॒युमिन्द्र॑म॒श्विना᳚ सा॒कं मदे᳚न गच्छति । रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥ ९.००७.०७ आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवन्त ऊ॒र्मयः॑ । वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥ ९.००७.०८ अ॒स्मभ्यं᳚ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये᳚ । श्रवो॒ वसू᳚नि॒ सं जि॑तम् ॥ ९.००७.०९ ए॒ते सोमा᳚ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध᳚न्तो अस्य वी॒र्य᳚म् ॥ ९.००८.०१ पु॒ना॒नास॑श्चमू॒षदो॒ गच्छ᳚न्तो वा॒युम॒श्विना᳚ । ते नो᳚ धान्तु सु॒वीर्य᳚म् ॥ ९.००८.०२ इन्द्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय । ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ॥ ९.००८.०३ मृ॒जन्ति॑ त्वा॒ दश॒ क्षिपो᳚ हि॒न्वन्ति॑ स॒प्त धी॒तयः॑ । अनु॒ विप्रा᳚ अमादिषुः ॥ ९.००८.०४ दे॒वेभ्य॑स्त्वा॒ मदा᳚य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ । सं गोभि॑र्वासयामसि ॥ ९.००८.०५ पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा᳚ण्यरु॒षो हरिः॑ । परि॒ गव्या᳚न्यव्यत ॥ ९.००८.०६ म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ । इन्दो॒ सखा᳚य॒मा वि॑श ॥ ९.००८.०७ वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो᳚ नः सोम पृ॒त्सु धाः᳚ ॥ ९.००८.०८ नृ॒चक्ष॑सं त्वा व॒यमिन्द्र॑पीतं स्व॒र्विद᳚म् । भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ॥ ९.००८.०९ परि॑ प्रि॒या दि॒वः क॒विर्वयां᳚सि न॒प्त्यो᳚र्हि॒तः । सु॒वा॒नो या᳚ति क॒विक्र॑तुः ॥ ९.००९.०१ प्रप्र॒ क्षया᳚य॒ पन्य॑से॒ जना᳚य॒ जुष्टो᳚ अ॒द्रुहे᳚ । वी॒त्य॑र्ष॒ चनि॑ष्ठया ॥ ९.००९.०२ स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् । म॒हान्म॒ही ऋ॑ता॒वृधा᳚ ॥ ९.००९.०३ स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो᳚ अजिन्वद॒द्रुहः॑ । या एक॒मक्षि॑ वावृ॒धुः ॥ ९.००९.०४ ता अ॒भि सन्त॒मस्तृ॑तं म॒हे युवा᳚न॒मा द॑धुः । इन्दु॑मिन्द्र॒ तव॑ व्र॒ते ॥ ९.००९.०५ अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः । क्रिवि॑र्दे॒वीर॑तर्पयत् ॥ ९.००९.०६ अवा॒ कल्पे᳚षु नः पुम॒स्तमां᳚सि सोम॒ योध्या᳚ । तानि॑ पुनान जङ्घनः ॥ ९.००९.०७ नू नव्य॑से॒ नवी᳚यसे सू॒क्ताय॑ साधया प॒थः । प्र॒त्न॒वद्रो᳚चया॒ रुचः॑ ॥ ९.००९.०८ पव॑मान॒ महि॒ श्रवो॒ गामश्वं᳚ रासि वी॒रव॑त् । सना᳚ मे॒धां सना॒ स्वः॑ ॥ ९.००९.०९ प्र स्वा॒नासो॒ रथा᳚ इ॒वार्व᳚न्तो॒ न श्र॑व॒स्यवः॑ । सोमा᳚सो रा॒ये अ॑क्रमुः ॥ ९.०१०.०१ हि॒न्वा॒नासो॒ रथा᳚ इव दधन्वि॒रे गभ॑स्त्योः । भरा᳚सः का॒रिणा᳚मिव ॥ ९.०१०.०२ राजा᳚नो॒ न प्रश॑स्तिभिः॒ सोमा᳚सो॒ गोभि॑रञ्जते । य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥ ९.०१०.०३ परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा᳚य ब॒र्हणा᳚ गि॒रा । सु॒ता अ॑र्षन्ति॒ धार॑या ॥ ९.०१०.०४ आ॒पा॒नासो᳚ वि॒वस्व॑तो॒ जन᳚न्त उ॒षसो॒ भग᳚म् । सूरा॒ अण्वं॒ वि त᳚न्वते ॥ ९.०१०.०५ अप॒ द्वारा᳚ मती॒नां प्र॒त्ना ऋ᳚ण्वन्ति का॒रवः॑ । वृष्णो॒ हर॑स आ॒यवः॑ ॥ ९.०१०.०६ स॒मी॒ची॒नास॑ आसते॒ होता᳚रः स॒प्तजा᳚मयः । प॒दमेक॑स्य॒ पिप्र॑तः ॥ ९.०१०.०७ नाभा॒ नाभिं᳚ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा᳚ । क॒वेरप॑त्य॒मा दु॑हे ॥ ९.०१०.०८ अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा᳚ हि॒तम् । सूरः॑ पश्यति॒ चक्ष॑सा ॥ ९.०१०.०९ उपा᳚स्मै गायता नरः॒ पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥ ९.०११.०१ अ॒भि ते॒ मधु॑ना॒ पयोऽथ᳚र्वाणो अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥ ९.०११.०२ स नः॑ पवस्व॒ शं गवे॒ शं जना᳚य॒ शमर्व॑ते । शं रा᳚ज॒न्नोष॑धीभ्यः ॥ ९.०११.०३ ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे᳚ । सोमा᳚य गा॒थम॑र्चत ॥ ९.०११.०४ हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं᳚ पुनीतन । मधा॒वा धा᳚वता॒ मधु॑ ॥ ९.०११.०५ नम॒सेदुप॑ सीदत द॒ध्नेद॒भि श्री᳚णीतन । इन्दु॒मिन्द्रे᳚ दधातन ॥ ९.०११.०६ अ॒मि॒त्र॒हा विच॑र्षणिः॒ पव॑स्व सोम॒ शं गवे᳚ । दे॒वेभ्यो᳚ अनुकाम॒कृत् ॥ ९.०११.०७ इन्द्रा᳚य सोम॒ पात॑वे॒ मदा᳚य॒ परि॑ षिच्यसे । म॒न॒श्चिन्मन॑स॒स्पतिः॑ ॥ ९.०११.०८ पव॑मान सु॒वीर्यं᳚ र॒यिं सो᳚म रिरीहि नः । इन्द॒विन्द्रे᳚ण नो यु॒जा ॥ ९.०११.०९ सोमा᳚ असृग्र॒मिन्द॑वः सु॒ता ऋ॒तस्य॒ साद॑ने । इन्द्रा᳚य॒ मधु॑मत्तमाः ॥ ९.०१२.०१ अ॒भि विप्रा᳚ अनूषत॒ गावो᳚ व॒त्सं न मा॒तरः॑ । इन्द्रं॒ सोम॑स्य पी॒तये᳚ ॥ ९.०१२.०२ म॒द॒च्युत्क्षे᳚ति॒ साद॑ने॒ सिन्धो᳚रू॒र्मा वि॑प॒श्चित् । सोमो᳚ गौ॒री अधि॑ श्रि॒तः ॥ ९.०१२.०३ दि॒वो नाभा᳚ विचक्ष॒णोऽव्यो॒ वारे᳚ महीयते । सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥ ९.०१२.०४ यः सोमः॑ क॒लशे॒ष्वाँ अ॒न्तः प॒वित्र॒ आहि॑तः । तमिन्दुः॒ परि॑ षस्वजे ॥ ९.०१२.०५ प्र वाच॒मिन्दु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ । जिन्व॒न्कोशं᳚ मधु॒श्चुत᳚म् ॥ ९.०१२.०६ नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नाम॒न्तः स॑ब॒र्दुघः॑ । हि॒न्वा॒नो मानु॑षा यु॒गा ॥ ९.०१२.०७ अ॒भि प्रि॒या दि॒वस्प॒दा सोमो᳚ हिन्वा॒नो अ॑र्षति । विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०१२.०८ आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसम् । अ॒स्मे इ᳚न्दो स्वा॒भुव᳚म् ॥ ९.०१२.०९ सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१३.०१ पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा᳚यत । सु॒ष्वा॒णं दे॒ववी᳚तये ॥ ९.०१३.०२ पव᳚न्ते॒ वाज॑सातये॒ सोमाः᳚ स॒हस्र॑पाजसः । गृ॒णा॒ना दे॒ववी᳚तये ॥ ९.०१३.०३ उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ । द्यु॒मदि᳚न्दो सु॒वीर्य᳚म् ॥ ९.०१३.०४ ते नः॑ सह॒स्रिणं᳚ र॒यिं पव᳚न्ता॒मा सु॒वीर्य᳚म् । सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०१३.०५ अत्या᳚ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये । वि वार॒मव्य॑मा॒शवः॑ ॥ ९.०१३.०६ वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ । द॒ध॒न्वि॒रे गभ॑स्त्योः ॥ ९.०१३.०७ जुष्ट॒ इन्द्रा᳚य मत्स॒रः पव॑मान॒ कनि॑क्रदत् । विश्वा॒ अप॒ द्विषो᳚ जहि ॥ ९.०१३.०८ अ॒प॒घ्नन्तो॒ अरा᳚व्णः॒ पव॑मानाः स्व॒र्दृशः॑ । योना᳚वृ॒तस्य॑ सीदत ॥ ९.०१३.०९ परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो᳚रू॒र्मावधि॑ श्रि॒तः । का॒रं बिभ्र॑त्पुरु॒स्पृह᳚म् ॥ ९.०१४.०१ गि॒रा यदी॒ सब᳚न्धवः॒ पञ्च॒ व्राता᳚ अप॒स्यवः॑ । प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥ ९.०१४.०२ आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे᳚ दे॒वा अ॑मत्सत । यदी॒ गोभि॑र्वसा॒यते᳚ ॥ ९.०१४.०३ नि॒रि॒णा॒नो वि धा᳚वति॒ जह॒च्छर्या᳚णि॒ तान्वा᳚ । अत्रा॒ सं जि॑घ्नते यु॒जा ॥ ९.०१४.०४ न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा᳚मृ॒जे युवा᳚ । गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ॥ ९.०१४.०५ अति॑ श्रि॒ती ति॑र॒श्चता᳚ ग॒व्या जि॑गा॒त्यण्व्या᳚ । व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥ ९.०१४.०६ अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय᳚न्तीरि॒षस्पति᳚म् । पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥ ९.०१४.०७ परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा᳚नि सोम॒ पार्थि॑वा । वसू᳚नि याह्यस्म॒युः ॥ ९.०१४.०८ ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे᳚भिरा॒शुभिः॑ । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०१५.०१ ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता᳚तये । यत्रा॒मृता᳚स॒ आस॑ते ॥ ९.०१५.०२ ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी᳚ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥ ९.०१५.०३ ए॒ष श‍ृङ्गा᳚णि॒ दोधु॑व॒च्छिशी᳚ते यू॒थ्यो॒३॒॑ वृषा᳚ । नृ॒म्णा दधा᳚न॒ ओज॑सा ॥ ९.०१५.०४ ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ । पतिः॒ सिन्धू᳚नां॒ भव᳚न् ॥ ९.०१५.०५ ए॒ष वसू᳚नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ । अव॒ शादे᳚षु गच्छति ॥ ९.०१५.०६ ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे᳚ष्वा॒यवः॑ । प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥ ९.०१५.०७ ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॑ स॒प्त धी॒तयः॑ । स्वा॒यु॒धं म॒दिन्त॑मम् ॥ ९.०१५.०८ प्र ते᳚ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा᳚य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥ ९.०१६.०१ क्रत्वा॒ दक्ष॑स्य र॒थ्य॑म॒पो वसा᳚न॒मन्ध॑सा । गो॒षामण्वे᳚षु सश्चिम ॥ ९.०१६.०२ अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ॥ ९.०१६.०३ प्र पु॑ना॒नस्य॒ चेत॑सा॒ सोमः॑ प॒वित्रे᳚ अर्षति । क्रत्वा᳚ स॒धस्थ॒मास॑दत् ॥ ९.०१६.०४ प्र त्वा॒ नमो᳚भि॒रिन्द॑व॒ इन्द्र॒ सोमा᳚ असृक्षत । म॒हे भरा᳚य का॒रिणः॑ ॥ ९.०१६.०५ पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष᳚न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥ ९.०१६.०६ दि॒वो न सानु॑ पि॒प्युषी॒ धारा᳚ सु॒तस्य॑ वे॒धसः॑ । वृथा᳚ प॒वित्रे᳚ अर्षति ॥ ९.०१६.०७ त्वं सो᳚म विप॒श्चितं॒ तना᳚ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा᳚वसि ॥ ९.०१६.०८ प्र नि॒म्नेने᳚व॒ सिन्ध॑वो॒ घ्नन्तो᳚ वृ॒त्राणि॒ भूर्ण॑यः । सोमा᳚ असृग्रमा॒शवः॑ ॥ ९.०१७.०१ अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व । इन्द्रं॒ सोमा᳚सो अक्षरन् ॥ ९.०१७.०२ अत्यू᳚र्मिर्मत्स॒रो मदः॒ सोमः॑ प॒वित्रे᳚ अर्षति । वि॒घ्नन्रक्षां᳚सि देव॒युः ॥ ९.०१७.०३ आ क॒लशे᳚षु धावति प॒वित्रे॒ परि॑ षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥ ९.०१७.०४ अति॒ त्री सो᳚म रोच॒ना रोह॒न्न भ्रा᳚जसे॒ दिव᳚म् । इ॒ष्णन्सूर्यं॒ न चो᳚दयः ॥ ९.०१७.०५ अ॒भि विप्रा᳚ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रवः॑ । दधा᳚ना॒श्चक्ष॑सि प्रि॒यम् ॥ ९.०१७.०६ तमु॑ त्वा वा॒जिनं॒ नरो᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः॑ । मृ॒जन्ति॑ दे॒वता᳚तये ॥ ९.०१७.०७ मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑रृ॒ताय॑ पी॒तये᳚ ॥ ९.०१७.०८ परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो᳚ अक्षाः । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०१ त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०२ तव॒ विश्वे᳚ स॒जोष॑सो दे॒वासः॑ पी॒तिमा᳚शत । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०३ आ यो विश्वा᳚नि॒ वार्या॒ वसू᳚नि॒ हस्त॑योर्द॒धे । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०४ य इ॒मे रोद॑सी म॒ही सं मा॒तरे᳚व॒ दोह॑ते । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०५ परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे᳚भि॒रर्ष॑ति । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०६ स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे᳚षु सर्व॒धा अ॑सि ॥ ९.०१८.०७ यत्सो᳚म चि॒त्रमु॒क्थ्यं᳚ दि॒व्यं पार्थि॑वं॒ वसु॑ । तन्नः॑ पुना॒न आ भ॑र ॥ ९.०१९.०१ यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥ ९.०१९.०२ वृषा᳚ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ । हरिः॒ सन्योनि॒मास॑दत् ॥ ९.०१९.०३ अवा᳚वशन्त धी॒तयो᳚ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥ ९.०१९.०४ कु॒विद्वृ॑ष॒ण्यन्ती᳚भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पयः॑ ॥ ९.०१९.०५ उप॑ शिक्षापत॒स्थुषो᳚ भि॒यस॒मा धे᳚हि॒ शत्रु॑षु । पव॑मान वि॒दा र॒यिम् ॥ ९.०१९.०६ नि शत्रोः᳚ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर । दू॒रे वा᳚ स॒तो अन्ति॑ वा ॥ ९.०१९.०७ प्र क॒विर्दे॒ववी᳚त॒येऽव्यो॒ वारे᳚भिरर्षति । सा॒ह्वान्विश्वा᳚ अ॒भि स्पृधः॑ ॥ ९.०२०.०१ स हि ष्मा᳚ जरि॒तृभ्य॒ आ वाजं॒ गोम᳚न्त॒मिन्व॑ति । पव॑मानः सह॒स्रिण᳚म् ॥ ९.०२०.०२ परि॒ विश्वा᳚नि॒ चेत॑सा मृ॒शसे॒ पव॑से म॒ती । स नः॑ सोम॒ श्रवो᳚ विदः ॥ ९.०२०.०३ अ॒भ्य॑र्ष बृ॒हद्यशो᳚ म॒घव॑द्भ्यो ध्रु॒वं र॒यिम् । इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ॥ ९.०२०.०४ त्वं राजे᳚व सुव्र॒तो गिरः॑ सो॒मा वि॑वेशिथ । पु॒ना॒नो व᳚ह्ने अद्भुत ॥ ९.०२०.०५ स वह्नि॑र॒प्सु दु॒ष्टरो᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । सोम॑श्च॒मूषु॑ सीदति ॥ ९.०२०.०६ क्री॒ळुर्म॒खो न मं᳚ह॒युः प॒वित्रं᳚ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य᳚म् ॥ ९.०२०.०७ ए॒ते धा᳚व॒न्तीन्द॑वः॒ सोमा॒ इन्द्रा᳚य॒ घृष्व॑यः । म॒त्स॒रासः॑ स्व॒र्विदः॑ ॥ ९.०२१.०१ प्र॒वृ॒ण्वन्तो᳚ अभि॒युजः॒ सुष्व॑ये वरिवो॒विदः॑ । स्व॒यं स्तो॒त्रे व॑य॒स्कृतः॑ ॥ ९.०२१.०२ वृथा॒ क्रीळ᳚न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिन्धो᳚रू॒र्मा व्य॑क्षरन् ॥ ९.०२१.०३ ए॒ते विश्वा᳚नि॒ वार्या॒ पव॑मानास आशत । हि॒ता न सप्त॑यो॒ रथे᳚ ॥ ९.०२१.०४ आस्मि᳚न्पि॒शङ्ग॑मिन्दवो॒ दधा᳚ता वे॒नमा॒दिशे᳚ । यो अ॒स्मभ्य॒मरा᳚वा ॥ ९.०२१.०५ ऋ॒भुर्न रथ्यं॒ नवं॒ दधा᳚ता॒ केत॑मा॒दिशे᳚ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥ ९.०२१.०६ ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां᳚ वा॒जिनो᳚ अक्रत । स॒तः प्रासा᳚विषुर्म॒तिम् ॥ ९.०२१.०७ ए॒ते सोमा᳚स आ॒शवो॒ रथा᳚ इव॒ प्र वा॒जिनः॑ । सर्गाः᳚ सृ॒ष्टा अ॑हेषत ॥ ९.०२२.०१ ए॒ते वाता᳚ इवो॒रवः॑ प॒र्जन्य॑स्येव वृ॒ष्टयः॑ । अ॒ग्नेरि॑व भ्र॒मा वृथा᳚ ॥ ९.०२२.०२ ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा᳚सो॒ दध्या᳚शिरः । वि॒पा व्या᳚नशु॒र्धियः॑ ॥ ९.०२२.०३ ए॒ते मृ॒ष्टा अम॑र्त्याः ससृ॒वांसो॒ न श॑श्रमुः । इय॑क्षन्तः प॒थो रजः॑ ॥ ९.०२२.०४ ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या᳚नशुः । उ॒तेदमु॑त्त॒मं रजः॑ ॥ ९.०२२.०५ तन्तुं᳚ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्य᳚म् ॥ ९.०२२.०६ त्वं सो᳚म प॒णिभ्य॒ आ वसु॒ गव्या᳚नि धारयः । त॒तं तन्तु॑मचिक्रदः ॥ ९.०२२.०७ सोमा᳚ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥ ९.०२३.०१ अनु॑ प्र॒त्नास॑ आ॒यवः॑ प॒दं नवी᳚यो अक्रमुः । रु॒चे ज॑नन्त॒ सूर्य᳚म् ॥ ९.०२३.०२ आ प॑वमान नो भरा॒र्यो अदा᳚शुषो॒ गय᳚म् । कृ॒धि प्र॒जाव॑ती॒रिषः॑ ॥ ९.०२३.०३ अ॒भि सोमा᳚स आ॒यवः॒ पव᳚न्ते॒ मद्यं॒ मद᳚म् । अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ॥ ९.०२३.०४ सोमो᳚ अर्षति धर्ण॒सिर्दधा᳚न इन्द्रि॒यं रस᳚म् । सु॒वीरो᳚ अभिशस्ति॒पाः ॥ ९.०२३.०५ इन्द्रा᳚य सोम पवसे दे॒वेभ्यः॑ सध॒माद्यः॑ । इन्दो॒ वाजं᳚ सिषाससि ॥ ९.०२३.०६ अ॒स्य पी॒त्वा मदा᳚ना॒मिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ति । ज॒घान॑ ज॒घन॑च्च॒ नु ॥ ९.०२३.०७ प्र सोमा᳚सो अधन्विषुः॒ पव॑मानास॒ इन्द॑वः । श्री॒णा॒ना अ॒प्सु मृ᳚ञ्जत ॥ ९.०२४.०१ अ॒भि गावो᳚ अधन्विषु॒रापो॒ न प्र॒वता᳚ य॒तीः । पु॒ना॒ना इन्द्र॑माशत ॥ ९.०२४.०२ प्र प॑वमान धन्वसि॒ सोमेन्द्रा᳚य॒ पात॑वे । नृभि॑र्य॒तो वि नी᳚यसे ॥ ९.०२४.०३ त्वं सो᳚म नृ॒माद॑नः॒ पव॑स्व चर्षणी॒सहे᳚ । सस्नि॒र्यो अ॑नु॒माद्यः॑ ॥ ९.०२४.०४ इन्दो॒ यदद्रि॑भिः सु॒तः प॒वित्रं᳚ परि॒धाव॑सि । अर॒मिन्द्र॑स्य॒ धाम्ने᳚ ॥ ९.०२४.०५ पव॑स्व वृत्रहन्तमो॒क्थेभि॑रनु॒माद्यः॑ । शुचिः॑ पाव॒को अद्भु॑तः ॥ ९.०२४.०६ शुचिः॑ पाव॒क उ॑च्यते॒ सोमः॑ सु॒तस्य॒ मध्वः॑ । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२४.०७ पव॑स्व दक्ष॒साध॑नो दे॒वेभ्यः॑ पी॒तये᳚ हरे । म॒रुद्भ्यो᳚ वा॒यवे॒ मदः॑ ॥ ९.०२५.०१ पव॑मान धि॒या हि॒तो॒३॒॑ऽभि योनिं॒ कनि॑क्रदत् । धर्म॑णा वा॒युमा वि॑श ॥ ९.०२५.०२ सं दे॒वैः शो᳚भते॒ वृषा᳚ क॒विर्योना॒वधि॑ प्रि॒यः । वृ॒त्र॒हा दे᳚व॒वीत॑मः ॥ ९.०२५.०३ विश्वा᳚ रू॒पाण्या᳚वि॒शन्पु॑ना॒नो या᳚ति हर्य॒तः । यत्रा॒मृता᳚स॒ आस॑ते ॥ ९.०२५.०४ अ॒रु॒षो ज॒नय॒न्गिरः॒ सोमः॑ पवत आयु॒षक् । इन्द्रं॒ गच्छ᳚न्क॒विक्र॑तुः ॥ ९.०२५.०५ आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद᳚म् ॥ ९.०२५.०६ तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा᳚सो॒ अण्व्या᳚ धि॒या ॥ ९.०२६.०१ तं गावो᳚ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं᳚ ध॒र्तार॒मा दि॒वः ॥ ९.०२६.०२ तं वे॒धां मे॒धया᳚ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ । ध॒र्ण॒सिं भूरि॑धायसम् ॥ ९.०२६.०३ तम॑ह्यन्भु॒रिजो᳚र्धि॒या सं॒वसा᳚नं वि॒वस्व॑तः । पतिं᳚ वा॒चो अदा᳚भ्यम् ॥ ९.०२६.०४ तं साना॒वधि॑ जा॒मयो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः । ह॒र्य॒तं भूरि॑चक्षसम् ॥ ९.०२६.०५ तं त्वा᳚ हिन्वन्ति वे॒धसः॒ पव॑मान गिरा॒वृध᳚म् । इन्द॒विन्द्रा᳚य मत्स॒रम् ॥ ९.०२६.०६ ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते । पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥ ९.०२७.०१ ए॒ष इन्द्रा᳚य वा॒यवे᳚ स्व॒र्जित्परि॑ षिच्यते । प॒वित्रे᳚ दक्ष॒साध॑नः ॥ ९.०२७.०२ ए॒ष नृभि॒र्वि नी᳚यते दि॒वो मू॒र्धा वृषा᳚ सु॒तः । सोमो॒ वने᳚षु विश्व॒वित् ॥ ९.०२७.०३ ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः । इन्दुः॑ सत्रा॒जिदस्तृ॑तः ॥ ९.०२७.०४ ए॒ष सूर्ये᳚ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ । प॒वित्रे᳚ मत्स॒रो मदः॑ ॥ ९.०२७.०५ ए॒ष शु॒ष्म्य॑सिष्यदद॒न्तरि॑क्षे॒ वृषा॒ हरिः॑ । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०२७.०६ ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ । अव्यो॒ वारं॒ वि धा᳚वति ॥ ९.०२८.०१ ए॒ष प॒वित्रे᳚ अक्षर॒त्सोमो᳚ दे॒वेभ्यः॑ सु॒तः । विश्वा॒ धामा᳚न्यावि॒शन् ॥ ९.०२८.०२ ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः । वृ॒त्र॒हा दे᳚व॒वीत॑मः ॥ ९.०२८.०३ ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः । अ॒भि द्रोणा᳚नि धावति ॥ ९.०२८.०४ ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः । विश्वा॒ धामा᳚नि विश्व॒वित् ॥ ९.०२८.०५ ए॒ष शु॒ष्म्यदा᳚भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०२८.०६ प्रास्य॒ धारा᳚ अक्षर॒न्वृष्णः॑ सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥ ९.०२९.०१ सप्तिं᳚ मृजन्ति वे॒धसो᳚ गृ॒णन्तः॑ का॒रवो᳚ गि॒रा । ज्योति॑र्जज्ञा॒नमु॒क्थ्य᳚म् ॥ ९.०२९.०२ सु॒षहा᳚ सोम॒ तानि॑ ते पुना॒नाय॑ प्रभूवसो । वर्धा᳚ समु॒द्रमु॒क्थ्य॑म् ॥ ९.०२९.०३ विश्वा॒ वसू᳚नि सं॒जय॒न्पव॑स्व सोम॒ धार॑या । इ॒नु द्वेषां᳚सि स॒ध्र्य॑क् ॥ ९.०२९.०४ रक्षा॒ सु नो॒ अर॑रुषः स्व॒नात्स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमु॒च्महे᳚ ॥ ९.०२९.०५ एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या । द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥ ९.०२९.०६ प्र धारा᳚ अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚ अक्षरन् । पु॒ना॒नो वाच॑मिष्यति ॥ ९.०३०.०१ इन्दु॑र्हिया॒नः सो॒तृभि॑र्मृ॒ज्यमा᳚नः॒ कनि॑क्रदत् । इय॑र्ति व॒ग्नुमि᳚न्द्रि॒यम् ॥ ९.०३०.०२ आ नः॒ शुष्मं᳚ नृ॒षाह्यं᳚ वी॒रव᳚न्तं पुरु॒स्पृह᳚म् । पव॑स्व सोम॒ धार॑या ॥ ९.०३०.०३ प्र सोमो॒ अति॒ धार॑या॒ पव॑मानो असिष्यदत् । अ॒भि द्रोणा᳚न्या॒सद᳚म् ॥ ९.०३०.०४ अ॒प्सु त्वा॒ मधु॑मत्तमं॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः । इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥ ९.०३०.०५ सु॒नोता॒ मधु॑मत्तमं॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ । चारुं॒ शर्धा᳚य मत्स॒रम् ॥ ९.०३०.०६ प्र सोमा᳚सः स्वा॒ध्य१॒ः॑ पव॑मानासो अक्रमुः । र॒यिं कृ᳚ण्वन्ति॒ चेत॑नम् ॥ ९.०३१.०१ दि॒वस्पृ॑थि॒व्या अधि॒ भवे᳚न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा᳚नां॒ पतिः॑ ॥ ९.०३१.०२ तुभ्यं॒ वाता᳚ अभि॒प्रिय॒स्तुभ्य॑मर्षन्ति॒ सिन्ध॑वः । सोम॒ वर्ध᳚न्ति ते॒ महः॑ ॥ ९.०३१.०३ आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः᳚ सोम॒ वृष्ण्य᳚म् । भवा॒ वाज॑स्य संग॒थे ॥ ९.०३१.०४ तुभ्यं॒ गावो᳚ घृ॒तं पयो॒ बभ्रो᳚ दुदु॒ह्रे अक्षि॑तम् । वर्षि॑ष्ठे॒ अधि॒ सान॑वि ॥ ९.०३१.०५ स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्दो᳚ सखि॒त्वमु॑श्मसि ॥ ९.०३१.०६ प्र सोमा᳚सो मद॒च्युतः॒ श्रव॑से नो म॒घोनः॑ । सु॒ता वि॒दथे᳚ अक्रमुः ॥ ९.०३२.०१ आदीं᳚ त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥ ९.०३२.०२ आदीं᳚ हं॒सो यथा᳚ ग॒णं विश्व॑स्यावीवशन्म॒तिम् । अत्यो॒ न गोभि॑रज्यते ॥ ९.०३२.०३ उ॒भे सो᳚माव॒चाक॑शन्मृ॒गो न त॒क्तो अ॑र्षसि । सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥ ९.०३२.०४ अ॒भि गावो᳚ अनूषत॒ योषा᳚ जा॒रमि॑व प्रि॒यम् । अग᳚न्ना॒जिं यथा᳚ हि॒तम् ॥ ९.०३२.०५ अ॒स्मे धे᳚हि द्यु॒मद्यशो᳚ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च । स॒निं मे॒धामु॒त श्रवः॑ ॥ ९.०३२.०६ प्र सोमा᳚सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ । वना᳚नि महि॒षा इ॑व ॥ ९.०३३.०१ अ॒भि द्रोणा᳚नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम᳚न्तमक्षरन् ॥ ९.०३३.०२ सु॒ता इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमा᳚ अर्षन्ति॒ विष्ण॑वे ॥ ९.०३३.०३ ति॒स्रो वाच॒ उदी᳚रते॒ गावो᳚ मिमन्ति धे॒नवः॑ । हरि॑रेति॒ कनि॑क्रदत् ॥ ९.०३३.०४ अ॒भि ब्रह्मी᳚रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ । म॒र्मृ॒ज्यन्ते᳚ दि॒वः शिशु᳚म् ॥ ९.०३३.०५ रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिणः॑ ॥ ९.०३३.०६ प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति । रु॒जद्दृ॒ळ्हा व्योज॑सा ॥ ९.०३४.०१ सु॒त इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो᳚ अर्षति॒ विष्ण॑वे ॥ ९.०३४.०२ वृषा᳚णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः । दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥ ९.०३४.०३ भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा᳚य मत्स॒रः । सं रू॒पैर॑ज्यते॒ हरिः॑ ॥ ९.०३४.०४ अ॒भीमृ॒तस्य॑ वि॒ष्टपं᳚ दुह॒ते पृश्नि॑मातरः । चारु॑ प्रि॒यत॑मं ह॒विः ॥ ९.०३४.०५ समे᳚न॒मह्रु॑ता इ॒मा गिरो᳚ अर्षन्ति स॒स्रुतः॑ । धे॒नूर्वा॒श्रो अ॑वीवशत् ॥ ९.०३४.०६ आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् । यया॒ ज्योति॑र्वि॒दासि॑ नः ॥ ९.०३५.०१ इन्दो᳚ समुद्रमीङ्खय॒ पव॑स्व विश्वमेजय । रा॒यो ध॒र्ता न॒ ओज॑सा ॥ ९.०३५.०२ त्वया᳚ वी॒रेण॑ वीरवो॒ऽभि ष्या᳚म पृतन्य॒तः । क्षरा᳚ णो अ॒भि वार्य᳚म् ॥ ९.०३५.०३ प्र वाज॒मिन्दु॑रिष्यति॒ सिषा᳚सन्वाज॒सा ऋषिः॑ । व्र॒ता वि॑दा॒न आयु॑धा ॥ ९.०३५.०४ तं गी॒र्भिर्वा᳚चमीङ्ख॒यं पु॑ना॒नं वा᳚सयामसि । सोमं॒ जन॑स्य॒ गोप॑तिम् ॥ ९.०३५.०५ विश्वो॒ यस्य॑ व्र॒ते जनो᳚ दा॒धार॒ धर्म॑ण॒स्पतेः᳚ । पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥ ९.०३५.०६ अस॑र्जि॒ रथ्यो᳚ यथा प॒वित्रे᳚ च॒म्वोः᳚ सु॒तः । कार्ष्म᳚न्वा॒जी न्य॑क्रमीत् ॥ ९.०३६.०१ स वह्निः॑ सोम॒ जागृ॑विः॒ पव॑स्व देव॒वीरति॑ । अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ॥ ९.०३६.०२ स नो॒ ज्योतीं᳚षि पूर्व्य॒ पव॑मान॒ वि रो᳚चय । क्रत्वे॒ दक्षा᳚य नो हिनु ॥ ९.०३६.०३ शु॒म्भमा᳚न ऋता॒युभि॑र्मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । पव॑ते॒ वारे᳚ अ॒व्यये᳚ ॥ ९.०३६.०४ स विश्वा᳚ दा॒शुषे॒ वसु॒ सोमो᳚ दि॒व्यानि॒ पार्थि॑वा । पव॑ता॒मान्तरि॑क्ष्या ॥ ९.०३६.०५ आ दि॒वस्पृ॒ष्ठम॑श्व॒युर्ग॑व्य॒युः सो᳚म रोहसि । वी॒र॒युः श॑वसस्पते ॥ ९.०३६.०६ स सु॒तः पी॒तये॒ वृषा॒ सोमः॑ प॒वित्रे᳚ अर्षति । वि॒घ्नन्रक्षां᳚सि देव॒युः ॥ ९.०३७.०१ स प॒वित्रे᳚ विचक्ष॒णो हरि॑रर्षति धर्ण॒सिः । अ॒भि योनिं॒ कनि॑क्रदत् ॥ ९.०३७.०२ स वा॒जी रो᳚च॒ना दि॒वः पव॑मानो॒ वि धा᳚वति । र॒क्षो॒हा वार॑म॒व्यय᳚म् ॥ ९.०३७.०३ स त्रि॒तस्याधि॒ सान॑वि॒ पव॑मानो अरोचयत् । जा॒मिभिः॒ सूर्यं᳚ स॒ह ॥ ९.०३७.०४ स वृ॑त्र॒हा वृषा᳚ सु॒तो व॑रिवो॒विददा᳚भ्यः । सोमो॒ वाज॑मिवासरत् ॥ ९.०३७.०५ स दे॒वः क॒विने᳚षि॒तो॒३॒॑ऽभि द्रोणा᳚नि धावति । इन्दु॒रिन्द्रा᳚य मं॒हना᳚ ॥ ९.०३७.०६ ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे᳚भिरर्षति । गच्छ॒न्वाजं᳚ सह॒स्रिण᳚म् ॥ ९.०३८.०१ ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥ ९.०३८.०२ ए॒तं त्यं ह॒रितो॒ दश॑ मर्मृ॒ज्यन्ते᳚ अप॒स्युवः॑ । याभि॒र्मदा᳚य॒ शुम्भ॑ते ॥ ९.०३८.०३ ए॒ष स्य मानु॑षी॒ष्वा श्ये॒नो न वि॒क्षु सी᳚दति । गच्छ᳚ञ्जा॒रो न यो॒षित᳚म् ॥ ९.०३८.०४ ए॒ष स्य मद्यो॒ रसोऽव॑ चष्टे दि॒वः शिशुः॑ । य इन्दु॒र्वार॒मावि॑शत् ॥ ९.०३८.०५ ए॒ष स्य पी॒तये᳚ सु॒तो हरि॑रर्षति धर्ण॒सिः । क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥ ९.०३८.०६ आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धाम्ना᳚ । यत्र॑ दे॒वा इति॒ ब्रव᳚न् ॥ ९.०३९.०१ प॒रि॒ष्कृ॒ण्वन्ननि॑ष्कृतं॒ जना᳚य या॒तय॒न्निषः॑ । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥ ९.०३९.०२ सु॒त ए᳚ति प॒वित्र॒ आ त्विषिं॒ दधा᳚न॒ ओज॑सा । वि॒चक्षा᳚णो विरो॒चय᳚न् ॥ ९.०३९.०३ अ॒यं स यो दि॒वस्परि॑ रघु॒यामा᳚ प॒वित्र॒ आ । सिन्धो᳚रू॒र्मा व्यक्ष॑रत् ॥ ९.०३९.०४ आ॒विवा᳚सन्परा॒वतो॒ अथो᳚ अर्वा॒वतः॑ सु॒तः । इन्द्रा᳚य सिच्यते॒ मधु॑ ॥ ९.०३९.०५ स॒मी॒ची॒ना अ॑नूषत॒ हरिं᳚ हिन्व॒न्त्यद्रि॑भिः । योना᳚वृ॒तस्य॑ सीदत ॥ ९.०३९.०६ पु॒ना॒नो अ॑क्रमीद॒भि विश्वा॒ मृधो॒ विच॑र्षणिः । शु॒म्भन्ति॒ विप्रं᳚ धी॒तिभिः॑ ॥ ९.०४०.०१ आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा᳚ सु॒तः । ध्रु॒वे सद॑सि सीदति ॥ ९.०४०.०२ नू नो᳚ र॒यिं म॒हामि᳚न्दो॒ऽस्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिण᳚म् ॥ ९.०४०.०३ विश्वा᳚ सोम पवमान द्यु॒म्नानी᳚न्द॒वा भ॑र । वि॒दाः स॑ह॒स्रिणी॒रिषः॑ ॥ ९.०४०.०४ स नः॑ पुना॒न आ भ॑र र॒यिं स्तो॒त्रे सु॒वीर्य᳚म् । ज॒रि॒तुर्व॑र्धया॒ गिरः॑ ॥ ९.०४०.०५ पु॒ना॒न इ᳚न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् । वृष᳚न्निन्दो न उ॒क्थ्य᳚म् ॥ ९.०४०.०६ प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः । घ्नन्तः॑ कृ॒ष्णामप॒ त्वच᳚म् ॥ ९.०४१.०१ सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं᳚ दुरा॒व्य᳚म् । सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥ ९.०४१.०२ श‍ृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ । चर᳚न्ति वि॒द्युतो᳚ दि॒वि ॥ ९.०४१.०३ आ प॑वस्व म॒हीमिषं॒ गोम॑दिन्दो॒ हिर᳚ण्यवत् । अश्वा᳚व॒द्वाज॑वत्सु॒तः ॥ ९.०४१.०४ स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥ ९.०४१.०५ परि॑ णः शर्म॒यन्त्या॒ धार॑या सोम वि॒श्वतः॑ । सरा᳚ र॒सेव॑ वि॒ष्टप᳚म् ॥ ९.०४१.०६ ज॒नय᳚न्रोच॒ना दि॒वो ज॒नय᳚न्न॒प्सु सूर्य᳚म् । वसा᳚नो॒ गा अ॒पो हरिः॑ ॥ ९.०४२.०१ ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ । धार॑या पवते सु॒तः ॥ ९.०४२.०२ वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पव᳚न्ते॒ वाज॑सातये । सोमाः᳚ स॒हस्र॑पाजसः ॥ ९.०४२.०३ दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते । क्रन्द᳚न्दे॒वाँ अ॑जीजनत् ॥ ९.०४२.०४ अ॒भि विश्वा᳚नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ । सोमः॑ पुना॒नो अ॑र्षति ॥ ९.०४२.०५ गोम᳚न्नः सोम वी॒रव॒दश्वा᳚व॒द्वाज॑वत्सु॒तः । पव॑स्व बृह॒तीरिषः॑ ॥ ९.०४२.०६ यो अत्य॑ इव मृ॒ज्यते॒ गोभि॒र्मदा᳚य हर्य॒तः । तं गी॒र्भिर्वा᳚सयामसि ॥ ९.०४३.०१ तं नो॒ विश्वा᳚ अव॒स्युवो॒ गिरः॑ शुम्भन्ति पू॒र्वथा᳚ । इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥ ९.०४३.०२ पु॒ना॒नो या᳚ति हर्य॒तः सोमो᳚ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या᳚तिथेः ॥ ९.०४३.०३ पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम सु॒श्रिय᳚म् । इन्दो᳚ स॒हस्र॑वर्चसम् ॥ ९.०४३.०४ इन्दु॒रत्यो॒ न वा᳚ज॒सृत्कनि॑क्रन्ति प॒वित्र॒ आ । यदक्षा॒रति॑ देव॒युः ॥ ९.०४३.०५ पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्व॑ सु॒वीर्य᳚म् ॥ ९.०४३.०६ प्र ण॑ इन्दो म॒हे तन॑ ऊ॒र्मिं न बिभ्र॑दर्षसि । अ॒भि दे॒वाँ अ॒यास्यः॑ ॥ ९.०४४.०१ म॒ती जु॒ष्टो धि॒या हि॒तः सोमो᳚ हिन्वे परा॒वति॑ । विप्र॑स्य॒ धार॑या क॒विः ॥ ९.०४४.०२ अ॒यं दे॒वेषु॒ जागृ॑विः सु॒त ए᳚ति प॒वित्र॒ आ । सोमो᳚ याति॒ विच॑र्षणिः ॥ ९.०४४.०३ स नः॑ पवस्व वाज॒युश्च॑क्रा॒णश्चारु॑मध्व॒रम् । ब॒र्हिष्मा॒ँ आ वि॑वासति ॥ ९.०४४.०४ स नो॒ भगा᳚य वा॒यवे॒ विप्र॑वीरः स॒दावृ॑धः । सोमो᳚ दे॒वेष्वा य॑मत् ॥ ९.०४४.०५ स नो᳚ अ॒द्य वसु॑त्तये क्रतु॒विद्गा᳚तु॒वित्त॑मः । वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ॥ ९.०४४.०६ स प॑वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये । इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥ ९.०४५.०१ स नो᳚ अर्षा॒भि दू॒त्यं१॒॑ त्वमिन्द्रा᳚य तोशसे । दे॒वान्सखि॑भ्य॒ आ वर᳚म् ॥ ९.०४५.०२ उ॒त त्वाम॑रु॒णं व॒यं गोभि॑रञ्ज्मो॒ मदा᳚य॒ कम् । वि नो᳚ रा॒ये दुरो᳚ वृधि ॥ ९.०४५.०३ अत्यू᳚ प॒वित्र॑मक्रमीद्वा॒जी धुरं॒ न याम॑नि । इन्दु॑र्दे॒वेषु॑ पत्यते ॥ ९.०४५.०४ समी॒ सखा᳚यो अस्वर॒न्वने॒ क्रीळ᳚न्त॒मत्य॑विम् । इन्दुं᳚ ना॒वा अ॑नूषत ॥ ९.०४५.०५ तया᳚ पवस्व॒ धार॑या॒ यया᳚ पी॒तो वि॒चक्ष॑से । इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ॥ ९.०४५.०६ असृ॑ग्रन्दे॒ववी᳚त॒येऽत्या᳚सः॒ कृत्व्या᳚ इव । क्षर᳚न्तः पर्वता॒वृधः॑ ॥ ९.०४६.०१ परि॑ष्कृतास॒ इन्द॑वो॒ योषे᳚व॒ पित्र्या᳚वती । वा॒युं सोमा᳚ असृक्षत ॥ ९.०४६.०२ ए॒ते सोमा᳚स॒ इन्द॑वः॒ प्रय॑स्वन्तश्च॒मू सु॒ताः । इन्द्रं᳚ वर्धन्ति॒ कर्म॑भिः ॥ ९.०४६.०३ आ धा᳚वता सुहस्त्यः शु॒क्रा गृ॑भ्णीत म॒न्थिना᳚ । गोभिः॑ श्रीणीत मत्स॒रम् ॥ ९.०४६.०४ स प॑वस्व धनंजय प्रय॒न्ता राध॑सो म॒हः । अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥ ९.०४६.०५ ए॒तं मृ॑जन्ति॒ मर्ज्यं॒ पव॑मानं॒ दश॒ क्षिपः॑ । इन्द्रा᳚य मत्स॒रं मद᳚म् ॥ ९.०४६.०६ अ॒या सोमः॑ सुकृ॒त्यया᳚ म॒हश्चि॑द॒भ्य॑वर्धत । म॒न्दा॒न उद्वृ॑षायते ॥ ९.०४७.०१ कृ॒तानीद॑स्य॒ कर्त्वा॒ चेत᳚न्ते दस्यु॒तर्ह॑णा । ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥ ९.०४७.०२ आत्सोम॑ इन्द्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् । उ॒क्थं यद॑स्य॒ जाय॑ते ॥ ९.०४७.०३ स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा᳚य॒ रत्न॑मिच्छति । यदी᳚ मर्मृ॒ज्यते॒ धियः॑ ॥ ९.०४७.०४ सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे᳚षु जि॒ग्युषा᳚मसि ॥ ९.०४७.०५ तं त्वा᳚ नृ॒म्णानि॒ बिभ्र॑तं स॒धस्थे᳚षु म॒हो दि॒वः । चारुं᳚ सुकृ॒त्यये᳚महे ॥ ९.०४८.०१ संवृ॑क्तधृष्णुमु॒क्थ्यं᳚ म॒हाम॑हिव्रतं॒ मद᳚म् । श॒तं पुरो᳚ रुरु॒क्षणि᳚म् ॥ ९.०४८.०२ अत॑स्त्वा र॒यिम॒भि राजा᳚नं सुक्रतो दि॒वः । सु॒प॒र्णो अ॑व्य॒थिर्भ॑रत् ॥ ९.०४८.०३ विश्व॑स्मा॒ इत्स्व॑र्दृ॒शे साधा᳚रणं रज॒स्तुर᳚म् । गो॒पामृ॒तस्य॒ विर्भ॑रत् ॥ ९.०४८.०४ अधा᳚ हिन्वा॒न इ᳚न्द्रि॒यं ज्यायो᳚ महि॒त्वमा᳚नशे । अ॒भि॒ष्टि॒कृद्विच॑र्षणिः ॥ ९.०४८.०५ पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ । अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥ ९.०४९.०१ तया᳚ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम᳚न् । जन्या᳚स॒ उप॑ नो गृ॒हम् ॥ ९.०४९.०२ घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः । अ॒स्मभ्यं᳚ वृ॒ष्टिमा प॑व ॥ ९.०४९.०३ स न॑ ऊ॒र्जे व्य१॒॑व्ययं᳚ प॒वित्रं᳚ धाव॒ धार॑या । दे॒वासः॑ श‍ृ॒णव॒न्हि क᳚म् ॥ ९.०४९.०४ पव॑मानो असिष्यद॒द्रक्षां᳚स्यप॒जङ्घ॑नत् । प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥ ९.०४९.०५ उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि॑व स्व॒नः । वा॒णस्य॑ चोदया प॒विम् ॥ ९.०५०.०१ प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः॑ । यदव्य॒ एषि॒ सान॑वि ॥ ९.०५०.०२ अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्व॒न्त्यद्रि॑भिः । पव॑मानं मधु॒श्चुत᳚म् ॥ ९.०५०.०३ आ प॑वस्व मदिन्तम प॒वित्रं॒ धार॑या कवे । अ॒र्कस्य॒ योनि॑मा॒सद॑म् ॥ ९.०५०.०४ स प॑वस्व मदिन्तम॒ गोभि॑रञ्जा॒नो अ॒क्तुभिः॑ । इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥ ९.०५०.०५ अध्व॑र्यो॒ अद्रि॑भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ॑ज । पु॒नी॒हीन्द्रा᳚य॒ पात॑वे ॥ ९.०५१.०१ दि॒वः पी॒यूष॑मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ । सु॒नोता॒ मधु॑मत्तमम् ॥ ९.०५१.०२ तव॒ त्य इ᳚न्दो॒ अन्ध॑सो दे॒वा मधो॒र्व्य॑श्नते । पव॑मानस्य म॒रुतः॑ ॥ ९.०५१.०३ त्वं हि सो᳚म व॒र्धय᳚न्सु॒तो मदा᳚य॒ भूर्ण॑ये । वृष᳚न्स्तो॒तार॑मू॒तये᳚ ॥ ९.०५१.०४ अ॒भ्य॑र्ष विचक्षण प॒वित्रं॒ धार॑या सु॒तः । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.०५१.०५ परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं᳚ नो॒ अन्ध॑सा । सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥ ९.०५२.०१ तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । स॒हस्र॑धारो या॒त्तना᳚ ॥ ९.०५२.०२ च॒रुर्न यस्तमी᳚ङ्ख॒येन्दो॒ न दान॑मीङ्खय । व॒धैर्व॑धस्नवीङ्खय ॥ ९.०५२.०३ नि शुष्म॑मिन्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् । यो अ॒स्माँ आ॒दिदे᳚शति ॥ ९.०५२.०४ श॒तं न॑ इन्द ऊ॒तिभिः॑ स॒हस्रं᳚ वा॒ शुची᳚नाम् । पव॑स्व मंह॒यद्र॑यिः ॥ ९.०५२.०५ उत्ते॒ शुष्मा᳚सो अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚ अद्रिवः । नु॒दस्व॒ याः प॑रि॒स्पृधः॑ ॥ ९.०५३.०१ अ॒या नि॑ज॒घ्निरोज॑सा रथसं॒गे धने᳚ हि॒ते । स्तवा॒ अबि॑भ्युषा हृ॒दा ॥ ९.०५३.०२ अस्य॑ व्र॒तानि॒ नाधृषे॒ पव॑मानस्य दू॒ढ्या᳚ । रु॒ज यस्त्वा᳚ पृत॒न्यति॑ ॥ ९.०५३.०३ तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् । इन्दु॒मिन्द्रा᳚य मत्स॒रम् ॥ ९.०५३.०४ अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि᳚म् ॥ ९.०५४.०१ अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां᳚सि धावति । स॒प्त प्र॒वत॒ आ दिव᳚म् ॥ ९.०५४.०२ अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ । सोमो᳚ दे॒वो न सूर्यः॑ ॥ ९.०५४.०३ परि॑ णो दे॒ववी᳚तये॒ वाजा᳚ँ अर्षसि॒ गोम॑तः । पु॒ना॒न इ᳚न्दविन्द्र॒युः ॥ ९.०५४.०४ यवं᳚यवं नो॒ अन्ध॑सा पु॒ष्टम्पु॑ष्टं॒ परि॑ स्रव । सोम॒ विश्वा᳚ च॒ सौभ॑गा ॥ ९.०५५.०१ इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥ ९.०५५.०२ उ॒त नो᳚ गो॒विद॑श्व॒वित्पव॑स्व सो॒मान्ध॑सा । म॒क्षूत॑मेभि॒रह॑भिः ॥ ९.०५५.०३ यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ । स प॑वस्व सहस्रजित् ॥ ९.०५५.०४ परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे᳚ अर्षति । वि॒घ्नन्रक्षां᳚सि देव॒युः ॥ ९.०५६.०१ यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा᳚ अप॒स्युवः॑ । इन्द्र॑स्य स॒ख्यमा᳚वि॒शन् ॥ ९.०५६.०२ अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या᳚नूषत । मृ॒ज्यसे᳚ सोम सा॒तये᳚ ॥ ९.०५६.०३ त्वमिन्द्रा᳚य॒ विष्ण॑वे स्वा॒दुरि᳚न्दो॒ परि॑ स्रव । नॄन्स्तो॒तॄन्पा॒ह्यंह॑सः ॥ ९.०५६.०४ प्र ते॒ धारा᳚ अस॒श्चतो᳚ दि॒वो न य॑न्ति वृ॒ष्टयः॑ । अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ॥ ९.०५७.०१ अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो अर्षति । हरि॑स्तुञ्जा॒न आयु॑धा ॥ ९.०५७.०२ स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः । श्ये॒नो न वंसु॑ षीदति ॥ ९.०५७.०३ स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ॑थि॒व्या अधि॑ । पु॒ना॒न इ᳚न्द॒वा भ॑र ॥ ९.०५७.०४ तर॒त्स म॒न्दी धा᳚वति॒ धारा᳚ सु॒तस्यान्ध॑सः । तर॒त्स म॒न्दी धा᳚वति ॥ ९.०५८.०१ उ॒स्रा वे᳚द॒ वसू᳚नां॒ मर्त॑स्य दे॒व्यव॑सः । तर॒त्स म॒न्दी धा᳚वति ॥ ९.०५८.०२ ध्व॒स्रयोः᳚ पुरु॒षन्त्यो॒रा स॒हस्रा᳚णि दद्महे । तर॒त्स म॒न्दी धा᳚वति ॥ ९.०५८.०३ आ ययो᳚स्त्रिं॒शतं॒ तना᳚ स॒हस्रा᳚णि च॒ दद्म॑हे । तर॒त्स म॒न्दी धा᳚वति ॥ ९.०५८.०४ पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो᳚म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥ ९.०५९.०१ पव॑स्वा॒द्भ्यो अदा᳚भ्यः॒ पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा᳚भ्यः ॥ ९.०५९.०२ त्वं सो᳚म॒ पव॑मानो॒ विश्वा᳚नि दुरि॒ता त॑र । क॒विः सी᳚द॒ नि ब॒र्हिषि॑ ॥ ९.०५९.०३ पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् । इन्दो॒ विश्वा᳚ँ अ॒भीद॑सि ॥ ९.०५९.०४ प्र गा᳚य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् । इन्दुं᳚ स॒हस्र॑चक्षसम् ॥ ९.०६०.०१ तं त्वा᳚ स॒हस्र॑चक्षस॒मथो᳚ स॒हस्र॑भर्णसम् । अति॒ वार॑मपाविषुः ॥ ९.०६०.०२ अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशा᳚ँ अ॒भि धा᳚वति । इन्द्र॑स्य॒ हार्द्या᳚वि॒शन् ॥ ९.०६०.०३ इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे । प्र॒जाव॒द्रेत॒ आ भ॑र ॥ ९.०६०.०४ अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इन्दो॒ मदे॒ष्वा । अ॒वाह᳚न्नव॒तीर्नव॑ ॥ ९.०६१.०१ पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो᳚दासाय॒ शम्ब॑रम् । अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ॥ ९.०६१.०२ परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिन्दो॒ हिर᳚ण्यवत् । क्षरा᳚ सह॒स्रिणी॒रिषः॑ ॥ ९.०६१.०३ पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युन्द॒तः । स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६१.०४ ये ते᳚ प॒वित्र॑मू॒र्मयो᳚ऽभि॒क्षर᳚न्ति॒ धार॑या । तेभि᳚र्नः सोम मृळय ॥ ९.०६१.०५ स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिष᳚म् । ईशा᳚नः सोम वि॒श्वतः॑ ॥ ९.०६१.०६ ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु॑मातरम् । समा᳚दि॒त्येभि॑रख्यत ॥ ९.०६१.०७ समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ । सं सूर्य॑स्य र॒श्मिभिः॑ ॥ ९.०६१.०८ स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प॑वस्व॒ मधु॑मान् । चारु॑र्मि॒त्रे वरु॑णे च ॥ ९.०६१.०९ उ॒च्चा ते᳚ जा॒तमन्ध॑सो दि॒वि षद्भूम्या द॑दे । उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥ ९.०६१.१० ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणाम् । सिषा᳚सन्तो वनामहे ॥ ९.०६१.११ स न॒ इन्द्रा᳚य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ । व॒रि॒वो॒वित्परि॑ स्रव ॥ ९.०६१.१२ उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् । इन्दुं᳚ दे॒वा अ॑यासिषुः ॥ ९.०६१.१३ तमिद्व॑र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व॑रीरिव । य इन्द्र॑स्य हृदं॒सनिः॑ ॥ ९.०६१.१४ अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् । वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ॥ ९.०६१.१५ पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् । ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥ ९.०६१.१६ पव॑मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥ ९.०६१.१७ पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् । ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥ ९.०६१.१८ यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥ ९.०६१.१९ जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि॑वे । गो॒षा उ॑ अश्व॒सा अ॑सि ॥ ९.०६१.२० सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ । सीद᳚ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६१.२१ स प॑वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे । व॒व्रि॒वांसं᳚ म॒हीर॒पः ॥ ९.०६१.२२ सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥ ९.०६१.२३ त्वोता᳚स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुरः॑ । सोम॑ व्र॒तेषु॑ जागृहि ॥ ९.०६१.२४ अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा᳚व्णः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ ९.०६१.२५ म॒हो नो᳚ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ । रास्वे᳚न्दो वी॒रव॒द्यशः॑ ॥ ९.०६१.२६ न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि॑नन् । यत्पु॑ना॒नो म॑ख॒स्यसे᳚ ॥ ९.०६१.२७ पव॑स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ । विश्वा॒ अप॒ द्विषो᳚ जहि ॥ ९.०६१.२८ अस्य॑ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥ ९.०६१.२९ या ते᳚ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे । रक्षा᳚ समस्य नो नि॒दः ॥ ९.०६१.३० ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । विश्वा᳚न्य॒भि सौभ॑गा ॥ ९.०६२.०१ वि॒घ्नन्तो᳚ दुरि॒ता पु॒रु सु॒गा तो॒काय॑ वा॒जिनः॑ । तना᳚ कृ॒ण्वन्तो॒ अर्व॑ते ॥ ९.०६२.०२ कृ॒ण्वन्तो॒ वरि॑वो॒ गवे॒ऽभ्य॑र्षन्ति सुष्टु॒तिम् । इळा᳚म॒स्मभ्यं᳚ सं॒यत᳚म् ॥ ९.०६२.०३ असा᳚व्यं॒शुर्मदा᳚या॒प्सु दक्षो᳚ गिरि॒ष्ठाः । श्ये॒नो न योनि॒मास॑दत् ॥ ९.०६२.०४ शु॒भ्रमन्धो᳚ दे॒ववा᳚तम॒प्सु धू॒तो नृभिः॑ सु॒तः । स्वद᳚न्ति॒ गावः॒ पयो᳚भिः ॥ ९.०६२.०५ आदी॒मश्वं॒ न हेता॒रोऽशू᳚शुभन्न॒मृता᳚य । मध्वो॒ रसं᳚ सध॒मादे᳚ ॥ ९.०६२.०६ यास्ते॒ धारा᳚ मधु॒श्चुतोऽसृ॑ग्रमिन्द ऊ॒तये᳚ । ताभिः॑ प॒वित्र॒मास॑दः ॥ ९.०६२.०७ सो अ॒र्षेन्द्रा᳚य पी॒तये᳚ ति॒रो रोमा᳚ण्य॒व्यया᳚ । सीद॒न्योना॒ वने॒ष्वा ॥ ९.०६२.०८ त्वमि᳚न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः । व॒रि॒वो॒विद्घृ॒तं पयः॑ ॥ ९.०६२.०९ अ॒यं विच॑र्षणिर्हि॒तः पव॑मानः॒ स चे᳚तति । हि॒न्वा॒न आप्यं᳚ बृ॒हत् ॥ ९.०६२.१० ए॒ष वृषा॒ वृष॑व्रतः॒ पव॑मानो अशस्ति॒हा । कर॒द्वसू᳚नि दा॒शुषे᳚ ॥ ९.०६२.११ आ प॑वस्व सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् । पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह᳚म् ॥ ९.०६२.१२ ए॒ष स्य परि॑ षिच्यते मर्मृ॒ज्यमा᳚न आ॒युभिः॑ । उ॒रु॒गा॒यः क॒विक्र॑तुः ॥ ९.०६२.१३ स॒हस्रो᳚तिः श॒ताम॑घो वि॒मानो॒ रज॑सः क॒विः । इन्द्रा᳚य पवते॒ मदः॑ ॥ ९.०६२.१४ गि॒रा जा॒त इ॒ह स्तु॒त इन्दु॒रिन्द्रा᳚य धीयते । विर्योना᳚ वस॒तावि॑व ॥ ९.०६२.१५ पव॑मानः सु॒तो नृभिः॒ सोमो॒ वाज॑मिवासरत् । च॒मूषु॒ शक्म॑ना॒सद᳚म् ॥ ९.०६२.१६ तं त्रि॑पृ॒ष्ठे त्रि॑वन्धु॒रे रथे᳚ युञ्जन्ति॒ यात॑वे । ऋषी᳚णां स॒प्त धी॒तिभिः॑ ॥ ९.०६२.१७ तं सो᳚तारो धन॒स्पृत॑मा॒शुं वाजा᳚य॒ यात॑वे । हरिं᳚ हिनोत वा॒जिन᳚म् ॥ ९.०६२.१८ आ॒वि॒शन्क॒लशं᳚ सु॒तो विश्वा॒ अर्ष᳚न्न॒भि श्रियः॑ । शूरो॒ न गोषु॑ तिष्ठति ॥ ९.०६२.१९ आ त॑ इन्दो॒ मदा᳚य॒ कं पयो᳚ दुहन्त्या॒यवः॑ । दे॒वा दे॒वेभ्यो॒ मधु॑ ॥ ९.०६२.२० आ नः॒ सोमं᳚ प॒वित्र॒ आ सृ॒जता॒ मधु॑मत्तमम् । दे॒वेभ्यो᳚ देव॒श्रुत्त॑मम् ॥ ९.०६२.२१ ए॒ते सोमा᳚ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिन्त॑मस्य॒ धार॑या ॥ ९.०६२.२२ अ॒भि गव्या᳚नि वी॒तये᳚ नृ॒म्णा पु॑ना॒नो अ॑र्षसि । स॒नद्वा᳚जः॒ परि॑ स्रव ॥ ९.०६२.२३ उ॒त नो॒ गोम॑ती॒रिषो॒ विश्वा᳚ अर्ष परि॒ष्टुभः॑ । गृ॒णा॒नो ज॒मद॑ग्निना ॥ ९.०६२.२४ पव॑स्व वा॒चो अ॑ग्रि॒यः सोम॑ चि॒त्राभि॑रू॒तिभिः॑ । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥ ९.०६२.२५ त्वं स॑मु॒द्रिया᳚ अ॒पो᳚ऽग्रि॒यो वाच॑ ई॒रय᳚न् । पव॑स्व विश्वमेजय ॥ ९.०६२.२६ तुभ्ये॒मा भुव॑ना कवे महि॒म्ने सो᳚म तस्थिरे । तुभ्य॑मर्षन्ति॒ सिन्ध॑वः ॥ ९.०६२.२७ प्र ते᳚ दि॒वो न वृ॒ष्टयो॒ धारा᳚ यन्त्यस॒श्चतः॑ । अ॒भि शु॒क्रामु॑प॒स्तिर᳚म् ॥ ९.०६२.२८ इन्द्रा॒येन्दुं᳚ पुनीतनो॒ग्रं दक्षा᳚य॒ साध॑नम् । ई॒शा॒नं वी॒तिरा᳚धसम् ॥ ९.०६२.२९ पव॑मान ऋ॒तः क॒विः सोमः॑ प॒वित्र॒मास॑दत् । दध॑त्स्तो॒त्रे सु॒वीर्य᳚म् ॥ ९.०६२.३० आ प॑वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् । अ॒स्मे श्रवां᳚सि धारय ॥ ९.०६३.०१ इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त॑मः । च॒मूष्वा नि षी᳚दसि ॥ ९.०६३.०२ सु॒त इन्द्रा᳚य॒ विष्ण॑वे॒ सोमः॑ क॒लशे᳚ अक्षरत् । मधु॑माँ अस्तु वा॒यवे᳚ ॥ ९.०६३.०३ ए॒ते अ॑सृग्रमा॒शवोऽति॒ ह्वरां᳚सि ब॒भ्रवः॑ । सोमा᳚ ऋ॒तस्य॒ धार॑या ॥ ९.०६३.०४ इन्द्रं॒ वर्ध᳚न्तो अ॒प्तुरः॑ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् । अ॒प॒घ्नन्तो॒ अरा᳚व्णः ॥ ९.०६३.०५ सु॒ता अनु॒ स्वमा रजो॒ऽभ्य॑र्षन्ति ब॒भ्रवः॑ । इन्द्रं॒ गच्छ᳚न्त॒ इन्द॑वः ॥ ९.०६३.०६ अ॒या प॑वस्व॒ धार॑या॒ यया॒ सूर्य॒मरो᳚चयः । हि॒न्वा॒नो मानु॑षीर॒पः ॥ ९.०६३.०७ अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥ ९.०६३.०८ उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚ अयुक्त॒ यात॑वे । इन्दु॒रिन्द्र॒ इति॑ ब्रु॒वन् ॥ ९.०६३.०९ परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् । अव्यो॒ वारे᳚षु सिञ्चत ॥ ९.०६३.१० पव॑मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् । यो दू॒णाशो᳚ वनुष्य॒ता ॥ ९.०६३.११ अ॒भ्य॑र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् । अ॒भि वाज॑मु॒त श्रवः॑ ॥ ९.०६३.१२ सोमो᳚ दे॒वो न सूर्योऽद्रि॑भिः पवते सु॒तः । दधा᳚नः क॒लशे॒ रस᳚म् ॥ ९.०६३.१३ ए॒ते धामा॒न्यार्या᳚ शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम᳚न्तमक्षरन् ॥ ९.०६३.१४ सु॒ता इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः । प॒वित्र॒मत्य॑क्षरन् ॥ ९.०६३.१५ प्र सो᳚म॒ मधु॑मत्तमो रा॒ये अ॑र्ष प॒वित्र॒ आ । मदो॒ यो दे᳚व॒वीत॑मः ॥ ९.०६३.१६ तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु॑ वा॒जिन᳚म् । इन्दु॒मिन्द्रा᳚य मत्स॒रम् ॥ ९.०६३.१७ आ प॑वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत्सोम वी॒रव॑त् । वाजं॒ गोम᳚न्त॒मा भ॑र ॥ ९.०६३.१८ परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत । इन्द्रा᳚य॒ मधु॑मत्तमम् ॥ ९.०६३.१९ क॒विं मृ॑जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः॑ । वृषा॒ कनि॑क्रदर्षति ॥ ९.०६३.२० वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्राः॒ सम॑स्वरन् ॥ ९.०६३.२१ पव॑स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः॑ । वा॒युमा रो᳚ह॒ धर्म॑णा ॥ ९.०६३.२२ पव॑मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् । प्रि॒यः स॑मु॒द्रमा वि॑श ॥ ९.०६३.२३ अ॒प॒घ्नन्प॑वसे॒ मृधः॑ क्रतु॒वित्सो᳚म मत्स॒रः । नु॒दस्वादे᳚वयुं॒ जन᳚म् ॥ ९.०६३.२४ पव॑माना असृक्षत॒ सोमाः᳚ शु॒क्रास॒ इन्द॑वः । अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥ ९.०६३.२५ पव॑मानास आ॒शवः॑ शु॒भ्रा अ॑सृग्र॒मिन्द॑वः । घ्नन्तो॒ विश्वा॒ अप॒ द्विषः॑ ॥ ९.०६३.२६ पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत । पृ॒थि॒व्या अधि॒ सान॑वि ॥ ९.०६३.२७ पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः॑ । ज॒हि रक्षां᳚सि सुक्रतो ॥ ९.०६३.२८ अ॒प॒घ्नन्सो᳚म र॒क्षसो॒ऽभ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ ९.०६३.२९ अ॒स्मे वसू᳚नि धारय॒ सोम॑ दि॒व्यानि॒ पार्थि॑वा । इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ॥ ९.०६३.३० वृषा᳚ सोम द्यु॒माँ अ॑सि॒ वृषा᳚ देव॒ वृष॑व्रतः । वृषा॒ धर्मा᳚णि दधिषे ॥ ९.०६४.०१ वृष्ण॑स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः॑ । स॒त्यं वृ॑ष॒न्वृषेद॑सि ॥ ९.०६४.०२ अश्वो॒ न च॑क्रदो॒ वृषा॒ सं गा इ᳚न्दो॒ समर्व॑तः । वि नो᳚ रा॒ये दुरो᳚ वृधि ॥ ९.०६४.०३ असृ॑क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो अश्व॒या । शु॒क्रासो᳚ वीर॒याशवः॑ ॥ ९.०६४.०४ शु॒म्भमा᳚ना ऋता॒युभि॑र्मृ॒ज्यमा᳚ना॒ गभ॑स्त्योः । पव᳚न्ते॒ वारे᳚ अ॒व्यये᳚ ॥ ९.०६४.०५ ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि॑वा । पव᳚न्ता॒मान्तरि॑क्ष्या ॥ ९.०६४.०६ पव॑मानस्य विश्ववि॒त्प्र ते॒ सर्गा᳚ असृक्षत । सूर्य॑स्येव॒ न र॒श्मयः॑ ॥ ९.०६४.०७ के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य॑र्षसि । स॒मु॒द्रः सो᳚म पिन्वसे ॥ ९.०६४.०८ हि॒न्वा॒नो वाच॑मिष्यसि॒ पव॑मान॒ विध᳚र्मणि । अक्रा᳚न्दे॒वो न सूर्यः॑ ॥ ९.०६४.०९ इन्दुः॑ पविष्ट॒ चेत॑नः प्रि॒यः क॑वी॒नां म॒ती । सृ॒जदश्वं᳚ र॒थीरि॑व ॥ ९.०६४.१० ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष॑रत् । सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.११ स नो᳚ अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत॑मः । इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥ ९.०६४.१२ इ॒षे प॑वस्व॒ धार॑या मृ॒ज्यमा᳚नो मनी॒षिभिः॑ । इन्दो᳚ रु॒चाभि गा इ॑हि ॥ ९.०६४.१३ पु॒ना॒नो वरि॑वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः । हरे᳚ सृजा॒न आ॒शिर᳚म् ॥ ९.०६४.१४ पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र॑स्य याहि निष्कृ॒तम् । द्यु॒ता॒नो वा॒जिभि॑र्य॒तः ॥ ९.०६४.१५ प्र हि᳚न्वा॒नास॒ इन्द॒वोऽच्छा᳚ समु॒द्रमा॒शवः॑ । धि॒या जू॒ता अ॑सृक्षत ॥ ९.०६४.१६ म॒र्मृ॒जा॒नास॑ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द॑वः । अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६४.१७ परि॑ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज॑सा । पा॒हि नः॒ शर्म॑ वी॒रव॑त् ॥ ९.०६४.१८ मिमा᳚ति॒ वह्नि॒रेत॑शः प॒दं यु॑जा॒न ऋक्व॑भिः । प्र यत्स॑मु॒द्र आहि॑तः ॥ ९.०६४.१९ आ यद्योनिं᳚ हिर॒ण्यय॑मा॒शुरृ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥ ९.०६४.२० अ॒भि वे॒ना अ॑नूष॒तेय॑क्षन्ति॒ प्रचे᳚तसः । मज्ज॒न्त्यवि॑चेतसः ॥ ९.०६४.२१ इन्द्रा᳚येन्दो म॒रुत्व॑ते॒ पव॑स्व॒ मधु॑मत्तमः । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ९.०६४.२२ तं त्वा॒ विप्रा᳚ वचो॒विदः॒ परि॑ ष्कृण्वन्ति वे॒धसः॑ । सं त्वा᳚ मृजन्त्या॒यवः॑ ॥ ९.०६४.२३ रसं᳚ ते मि॒त्रो अ॑र्य॒मा पिब᳚न्ति॒ वरु॑णः कवे । पव॑मानस्य म॒रुतः॑ ॥ ९.०६४.२४ त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच॑मिष्यसि । इन्दो᳚ स॒हस्र॑भर्णसम् ॥ ९.०६४.२५ उ॒तो स॒हस्र॑भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् । पु॒ना॒न इ᳚न्द॒वा भ॑र ॥ ९.०६४.२६ पु॒ना॒न इ᳚न्दवेषां॒ पुरु॑हूत॒ जना᳚नाम् । प्रि॒यः स॑मु॒द्रमा वि॑श ॥ ९.०६४.२७ दवि॑द्युतत्या रु॒चा प॑रि॒ष्टोभ᳚न्त्या कृ॒पा । सोमाः᳚ शु॒क्रा गवा᳚शिरः ॥ ९.०६४.२८ हि॒न्वा॒नो हे॒तृभि॑र्य॒त आ वाजं᳚ वा॒ज्य॑क्रमीत् । सीद᳚न्तो व॒नुषो᳚ यथा ॥ ९.०६४.२९ ऋ॒धक्सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो᳚ दृ॒शे ॥ ९.०६४.३० हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ स्वसा᳚रो जा॒मय॒स्पति॑म् । म॒हामिन्दुं᳚ मही॒युवः॑ ॥ ९.०६५.०१ पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ । विश्वा॒ वसू॒न्या वि॑श ॥ ९.०६५.०२ आ प॑वमान सुष्टु॒तिं वृ॒ष्टिं दे॒वेभ्यो॒ दुवः॑ । इ॒षे प॑वस्व सं॒यत᳚म् ॥ ९.०६५.०३ वृषा॒ ह्यसि॑ भा॒नुना᳚ द्यु॒मन्तं᳚ त्वा हवामहे । पव॑मान स्वा॒ध्यः॑ ॥ ९.०६५.०४ आ प॑वस्व सु॒वीर्यं॒ मन्द॑मानः स्वायुध । इ॒हो ष्वि᳚न्द॒वा ग॑हि ॥ ९.०६५.०५ यद॒द्भिः प॑रिषि॒च्यसे᳚ मृ॒ज्यमा᳚नो॒ गभ॑स्त्योः । द्रुणा᳚ स॒धस्थ॑मश्नुषे ॥ ९.०६५.०६ प्र सोमा᳚य व्यश्व॒वत्पव॑मानाय गायत । म॒हे स॒हस्र॑चक्षसे ॥ ९.०६५.०७ यस्य॒ वर्णं᳚ मधु॒श्चुतं॒ हरिं᳚ हि॒न्वन्त्यद्रि॑भिः । इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥ ९.०६५.०८ तस्य॑ ते वा॒जिनो᳚ व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ । स॒खि॒त्वमा वृ॑णीमहे ॥ ९.०६५.०९ वृषा᳚ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा᳚न॒ ओज॑सा ॥ ९.०६५.१० तं त्वा᳚ ध॒र्तार॑मो॒ण्यो॒३॒ः॑ पव॑मान स्व॒र्दृश᳚म् । हि॒न्वे वाजे᳚षु वा॒जिन᳚म् ॥ ९.०६५.११ अ॒या चि॒त्तो वि॒पानया॒ हरिः॑ पवस्व॒ धार॑या । युजं॒ वाजे᳚षु चोदय ॥ ९.०६५.१२ आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः । अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥ ९.०६५.१३ आ क॒लशा᳚ अनूष॒तेन्दो॒ धारा᳚भि॒रोज॑सा । एन्द्र॑स्य पी॒तये᳚ विश ॥ ९.०६५.१४ यस्य॑ ते॒ मद्यं॒ रसं᳚ ती॒व्रं दु॒हन्त्यद्रि॑भिः । स प॑वस्वाभिमाति॒हा ॥ ९.०६५.१५ राजा᳚ मे॒धाभि॑रीयते॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥ ९.०६५.१६ आ न॑ इन्दो शत॒ग्विनं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् । वहा॒ भग॑त्तिमू॒तये᳚ ॥ ९.०६५.१७ आ नः॑ सोम॒ सहो॒ जुवो᳚ रू॒पं न वर्च॑से भर । सु॒ष्वा॒णो दे॒ववी᳚तये ॥ ९.०६५.१८ अर्षा᳚ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा᳚नि॒ रोरु॑वत् । सीद᳚ञ्छ्ये॒नो न योनि॒मा ॥ ९.०६५.१९ अ॒प्सा इन्द्रा᳚य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ । सोमो᳚ अर्षति॒ विष्ण॑वे ॥ ९.०६५.२० इषं᳚ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं᳚ सोम वि॒श्वतः॑ । आ प॑वस्व सह॒स्रिण᳚म् ॥ ९.०६५.२१ ये सोमा᳚सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे । ये वा॒दः श॑र्य॒णाव॑ति ॥ ९.०६५.२२ य आ᳚र्जी॒केषु॒ कृत्व॑सु॒ ये मध्ये᳚ प॒स्त्या᳚नाम् । ये वा॒ जने᳚षु प॒ञ्चसु॑ ॥ ९.०६५.२३ ते नो᳚ वृ॒ष्टिं दि॒वस्परि॒ पव᳚न्ता॒मा सु॒वीर्य᳚म् । सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥ ९.०६५.२४ पव॑ते हर्य॒तो हरि॑र्गृणा॒नो ज॒मद॑ग्निना । हि॒न्वा॒नो गोरधि॑ त्व॒चि ॥ ९.०६५.२५ प्र शु॒क्रासो᳚ वयो॒जुवो᳚ हिन्वा॒नासो॒ न सप्त॑यः । श्री॒णा॒ना अ॒प्सु मृ᳚ञ्जत ॥ ९.०६५.२६ तं त्वा᳚ सु॒तेष्वा॒भुवो᳚ हिन्वि॒रे दे॒वता᳚तये । स प॑वस्वा॒नया᳚ रु॒चा ॥ ९.०६५.२७ आ ते॒ दक्षं᳚ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे । पान्त॒मा पु॑रु॒स्पृह᳚म् ॥ ९.०६५.२८ आ म॒न्द्रमा वरे᳚ण्य॒मा विप्र॒मा म॑नी॒षिण᳚म् । पान्त॒मा पु॑रु॒स्पृह᳚म् ॥ ९.०६५.२९ आ र॒यिमा सु॑चे॒तुन॒मा सु॑क्रतो त॒नूष्वा । पान्त॒मा पु॑रु॒स्पृह᳚म् ॥ ९.०६५.३० पव॑स्व विश्वचर्षणे॒ऽभि विश्वा᳚नि॒ काव्या᳚ । सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥ ९.०६६.०१ ताभ्यां॒ विश्व॑स्य राजसि॒ ये प॑वमान॒ धाम॑नी । प्र॒ती॒ची सो᳚म त॒स्थतुः॑ ॥ ९.०६६.०२ परि॒ धामा᳚नि॒ यानि॑ ते॒ त्वं सो᳚मासि वि॒श्वतः॑ । पव॑मान ऋ॒तुभिः॑ कवे ॥ ९.०६६.०३ पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा᳚नि॒ वार्या᳚ । सखा॒ सखि॑भ्य ऊ॒तये᳚ ॥ ९.०६६.०४ तव॑ शु॒क्रासो᳚ अ॒र्चयो᳚ दि॒वस्पृ॒ष्ठे वि त᳚न्वते । प॒वित्रं᳚ सोम॒ धाम॑भिः ॥ ९.०६६.०५ तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं᳚ सोम सिस्रते । तुभ्यं᳚ धावन्ति धे॒नवः॑ ॥ ९.०६६.०६ प्र सो᳚म याहि॒ धार॑या सु॒त इन्द्रा᳚य मत्स॒रः । दधा᳚नो॒ अक्षि॑ति॒ श्रवः॑ ॥ ९.०६६.०७ समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मयः॑ । विप्र॑मा॒जा वि॒वस्व॑तः ॥ ९.०६६.०८ मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये᳚ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने᳚ ॥ ९.०६६.०९ पव॑मानस्य ते कवे॒ वाजि॒न्सर्गा᳚ असृक्षत । अर्व᳚न्तो॒ न श्र॑व॒स्यवः॑ ॥ ९.०६६.१० अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ॑ग्रं॒ वारे᳚ अ॒व्यये᳚ । अवा᳚वशन्त धी॒तयः॑ ॥ ९.०६६.११ अच्छा᳚ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नवः॑ । अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥ ९.०६६.१२ प्र ण॑ इन्दो म॒हे रण॒ आपो᳚ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे᳚ ॥ ९.०६६.१३ अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः । इन्दो᳚ सखि॒त्वमु॑श्मसि ॥ ९.०६६.१४ आ प॑वस्व॒ गवि॑ष्टये म॒हे सो᳚म नृ॒चक्ष॑से । एन्द्र॑स्य ज॒ठरे᳚ विश ॥ ९.०६६.१५ म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा᳚मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥ ९.०६६.१६ य उ॒ग्रेभ्य॑श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर॑तरः । भू॒रि॒दाभ्य॑श्चि॒न्मंही᳚यान् ॥ ९.०६६.१७ त्वं सो᳚म॒ सूर॒ एष॑स्तो॒कस्य॑ सा॒ता त॒नूना᳚म् । वृ॒णी॒महे᳚ स॒ख्याय॑ वृणी॒महे॒ युज्या᳚य ॥ ९.०६६.१८ अग्न॒ आयूं᳚षि पवस॒ आ सु॒वोर्ज॒मिषं᳚ च नः । आ॒रे बा᳚धस्व दु॒च्छुना᳚म् ॥ ९.०६६.१९ अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी᳚महे महाग॒यम् ॥ ९.०६६.२० अग्ने॒ पव॑स्व॒ स्वपा᳚ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॑द्र॒यिं मयि॒ पोष᳚म् ॥ ९.०६६.२१ पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् । सूरो॒ न वि॒श्वद॑र्शतः ॥ ९.०६६.२२ स म᳚र्मृजा॒न आ॒युभिः॒ प्रय॑स्वा॒न्प्रय॑से हि॒तः । इन्दु॒रत्यो᳚ विचक्ष॒णः ॥ ९.०६६.२३ पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां᳚सि॒ जङ्घ॑नत् ॥ ९.०६६.२४ पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे᳚श्च॒न्द्रा अ॑सृक्षत । जी॒रा अ॑जि॒रशो᳚चिषः ॥ ९.०६६.२५ पव॑मानो र॒थीत॑मः शु॒भ्रेभिः॑ शु॒भ्रश॑स्तमः । हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥ ९.०६६.२६ पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः । दध॑त्स्तो॒त्रे सु॒वीर्य᳚म् ॥ ९.०६६.२७ प्र सु॑वा॒न इन्दु॑रक्षाः प॒वित्र॒मत्य॒व्यय᳚म् । पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥ ९.०६६.२८ ए॒ष सोमो॒ अधि॑ त्व॒चि गवां᳚ क्रीळ॒त्यद्रि॑भिः । इन्द्रं॒ मदा᳚य॒ जोहु॑वत् ॥ ९.०६६.२९ यस्य॑ ते द्यु॒म्नव॒त्पयः॒ पव॑मा॒नाभृ॑तं दि॒वः । तेन॑ नो मृळ जी॒वसे᳚ ॥ ९.०६६.३० त्वं सो᳚मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥ ९.०६७.०१ त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः । इन्द्रा᳚य सू॒रिरन्ध॑सा ॥ ९.०६७.०२ त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥ ९.०६७.०३ इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा᳚ण्य॒व्यया᳚ । हरि॒र्वाज॑मचिक्रदत् ॥ ९.०६७.०४ इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां᳚सि॒ वि सौभ॑गा । वि वाजा᳚न्सोम॒ गोम॑तः ॥ ९.०६७.०५ आ न॑ इन्दो शत॒ग्विनं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् । भरा᳚ सोम सह॒स्रिण᳚म् ॥ ९.०६७.०६ पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शवः॑ । इन्द्रं॒ यामे᳚भिराशत ॥ ९.०६७.०७ क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा᳚य पू॒र्व्यः । आ॒युः प॑वत आ॒यवे᳚ ॥ ९.०६७.०८ हि॒न्वन्ति॒ सूर॒मुस्र॑यः॒ पव॑मानं मधु॒श्चुत᳚म् । अ॒भि गि॒रा सम॑स्वरन् ॥ ९.०६७.०९ अ॒वि॒ता नो᳚ अ॒जाश्वः॑ पू॒षा याम॑नियामनि । आ भ॑क्षत्क॒न्या᳚सु नः ॥ ९.०६७.१० अ॒यं सोमः॑ कप॒र्दिने᳚ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत्क॒न्या᳚सु नः ॥ ९.०६७.११ अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत्क॒न्या᳚सु नः ॥ ९.०६७.१२ वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा अ॑सि ॥ ९.०६७.१३ आ क॒लशे᳚षु धावति श्ये॒नो वर्म॒ वि गा᳚हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ ९.०६७.१४ परि॒ प्र सो᳚म ते॒ रसोऽस॑र्जि क॒लशे᳚ सु॒तः । श्ये॒नो न त॒क्तो अ॑र्षति ॥ ९.०६७.१५ पव॑स्व सोम म॒न्दय॒न्निन्द्रा᳚य॒ मधु॑मत्तमः ॥ ९.०६७.१६ असृ॑ग्रन्दे॒ववी᳚तये वाज॒यन्तो॒ रथा᳚ इव ॥ ९.०६७.१७ ते सु॒तासो᳚ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥ ९.०६७.१८ ग्राव्णा᳚ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं᳚ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य᳚म् ॥ ९.०६७.१९ ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते । र॒क्षो॒हा वार॑म॒व्यय᳚म् ॥ ९.०६७.२० यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह । पव॑मान॒ वि तज्ज॑हि ॥ ९.०६७.२१ पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे᳚ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥ ९.०६७.२२ यत्ते᳚ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा । ब्रह्म॒ तेन॑ पुनीहि नः ॥ ९.०६७.२३ यत्ते᳚ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥ ९.०६७.२४ उ॒भाभ्यां᳚ देव सवितः प॒वित्रे᳚ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वतः॑ ॥ ९.०६७.२५ त्रि॒भिष्ट्वं दे᳚व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षैः᳚ पुनीहि नः ॥ ९.०६७.२६ पु॒नन्तु॒ मां दे᳚वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या । विश्वे᳚ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥ ९.०६७.२७ प्र प्या᳚यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥ ९.०६७.२८ उप॑ प्रि॒यं पनि॑प्नतं॒ युवा᳚नमाहुती॒वृध᳚म् । अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ॥ ९.०६७.२९ अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम । आ॒खुं चि॑दे॒व दे᳚व सोम ॥ ९.०६७.३० यः पा᳚वमा॒नीर॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा᳚त॒रिश्व॑ना ॥ ९.०६७.३१ पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भिः॒ सम्भृ॑तं॒ रस᳚म् । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ॥ ९.०६७.३२ Supplement 1 to Rigveda Mandala 9-3 खिलानि पावमानीः । १० । पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः सु॒दुघा॒ हि घृ॑त॒श्चुतः॑ । ऋषि॑भिः॒ संभृ॑तो॒ रसो᳚ ब्राह्म॒णेष्व॒मृतम्᳚ हि॒तम् ॥ खि९-३.१.२ ॥ पा॒व॒मा॒नीर्दि॑शन्तु न इ॒मं लो॒कमथो᳚ अ॒मुम् । कामा॒न् सम॑र्धयन्तु नो दे॒वीर्देवैः स॒माहि॑ता ॥ खि९-३.१.२ ॥ येन॑ दे॒वाः प॒वित्रे᳚णा॒त्मानं᳚ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑ धारेण पा॒व॒मा॒न्यः पु॑नन्तु माम् ॥ खि९-३.१.२ ॥ प्रा॒ज॒प॒त्यं प॒वित्रं᳚ श॒तोद्या᳚मं हिर॒ण्मयम्᳚ । तेन॑ ब्रह्म॒विदो᳚ व॒यं पू॒तं ब्रह्म॑ पुनीमहे ॥ खि९-३.१.२ ॥ इन्द्रः॑ पुनी॒ती स॒ह मा᳚ पुनातु॒ सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा जा॒तवे᳚दा मू॒र्जयं᳚त्यापुनातु ॥ खि९-३.१.२ ॥ ऋ॒ष॒यः॒ तु त॑पस्ते॒पुः स॒र्वे स्व॑र्ग जि॒गीष॑वः । त॒पं॒त॒स्त॒प॒सो॒ग्रे᳚ण पा॒वमा᳚नीऋ॒चोऽब्रु॑वन् ॥ खि९-३.१.२ ॥ यन्मे॒गर्भे॒ वस॑तः पा॒पमु॒ग्रं यज्जा᳚यमा॒नस्य॑ च॒ किञ्चि॑दन्यत् । जा॒तस्य॑ च॒ यच्चा᳚पि च॒ वर्ध॑तो मे॒ तत्पाव᳚मा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ मा॒तापि॒त्रोर्य॒न्न कृ॑तं॒ वचो᳚ मे॒ यत्स्था᳚व॒रं ज॒ङ्गम॑माबभूव॑ । विश्व॑स्य॒ तत्प्र॑हृषि॒तं वचो᳚ मे॒ तत्पाव᳚मा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ गोघ्ना॒त्तस्क॑रत्वा॒त् स्त्रीव॑धा॒द्यच्च॒ किल्बि॑षम् । पा॒प॒कं च॒ चर॑णेभ्य॒स्तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ ब्रह्म॑वधा॒त्सुरा᳚पाना॒त्स्वर्णस्तेया॒त्वृष॑लिगमनमैथुनसङ्ग॒मात् । गु॒रो॒र्दा॒राधि॒गम॑नाच्च तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ बाल॑घ्ना॒न्मातृपि॑तृवधा॒द्भूमित॑स्करा॒त्सर्वव॑र्णगमनमैथुनसङ्ग॒मात् । पा॒पेभ्य॑श्च प्रतिग्र॑हा॒त्सद्यः॑ प्रहरति॒ सर्व॑दुष्कृतं॒ तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ क्रय॑विक्रया॒द्योनि॑दोषा॒द्भक्षा॒द्भोज्या᳚त्प्र॒तिग्र॑हात् । अ॒स॒म्भो॒ज॒नाच्चा᳚पि नृ॒शंसं॒ तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.२.२ ॥ दुर्य॑ष्टं॒ दुर॑धीतं पापं॒ यच्चा᳚ज्ञान॒तो कृ॑तम् । अ॒या॒जि॒ताश्चा॒संया᳚ज्या॒स्तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.३.२ ॥ अ॒म॒न्त्र॒मन्नं᳚ यत्कि॒ञ्चिद्धुयते᳚ च हु॒ताश॑ने । संव॑त्स॒रकृ॑तं पापं॒ तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.३.२ ॥ ऋ॒तस्य॒योन॑योऽमृ॒तस्य॒धाम॒ विश्वा᳚दे॒वेभ्यः पुण्य॑गन्धाः । ता॒ न॒ आ॒पः॒ प्र॒वह॑न्तु पा॒पं शु॒द्धा॒ग॒च्छा॒मि॒ सु॒कृता᳚मुलो॒कं तत्पा᳚वमा॒नीभि॑र॒हं पु॑नामि ॥ खि९-३.३.२ ॥ पा॒व॒मा॒नीः स्व॒स्त्यय॑नी॒र्याभि॑र्गच्छति नान्द॒नम् । पुण्यां᳚श्च भ॒क्ष्यान्भ॑क्षयत्यऽमृत॒त्वं च॑ गच्छति ॥ खि९-३.३.२ ॥ पा॒व॒मा॒नीः॒ पि॒तॄ॒न्देवान्ध्या॒येद्य॑च्छ स॒रस्व॑तीम् । पितॄन्᳚ त॒स्योप॑वर्ते॒तत्क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ॥ खि९-३.३.२ ॥ पा॒व॒मा॒नं प॑रं ब्र॒ह्म शु॒क्रं ज्यो᳚तिः स॒नात॑नम् । ऋषीं᳚त॒स्योप॑तिष्ठे॒तत्क्षी॒रं स॒र्पिर्मधू᳚द॒कम् ॥ खि९-३.३.२ ॥ पा॒व॒मा॒नं प॑रं ब्र॒ह्म ये॒ पठ॑न्ति म॒नीषि॑णः । सप्तज॒न्म भवे॒द्विप्रो ध॒नाढ्यो᳚ वेद॒पारगाः ॥ खि९-३.३.२ ॥ दशो᳚त्त॒राण्यृ॑चांश्चै॒व पा॒वमा᳚नीः श॒तानि॑ ष॒ट् । ए॒त॒ज्जुह्व॒न्ज॒पे॒न्मन्त्रं᳚ घोरमृ॑त्युभ॒यं ह॑रेत् ॥ खि९-३.३.२ ॥ एतत् पुण्यं पा᳚पहरं रोग मृत्यु भयाव॑हम् । पठतां श‍ृण्वतां श्चैव ददाति॑ परमां गतिम् ॥ खि९-३.३.२ ॥
% Text title            : Pavamanasuktam 2 from Rigveda Mandala 9
% File name             : pavamana.itx
% itxtitle              : pavamAnasUktam 2 RigvedIya maNDala 9
% engtitle              : PavamAnasuktam 2 from Rigveda
% Category              : sUkta, veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Proofread by          : BS
% Indexextra            : (sUktAni, Mandala 9 : 1, 2, 3, Videos 1, 2, 3, 4)

% Latest update         : June 11, 2024
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org