श्री आर्तिषोडशी

श्री आर्तिषोडशी

जन्मानन्त्यसमुत्थकिल्बिषपरीपाकोत्थदुश्शेमुषी- सञ्जातानभिजातकृत्यकलनाशीलं सदा श्रीपते । पाहि श्रीकरिशैलनाथ करुणाकूपार पापाकरं दासं मामरुणाब्जनेत्र यतिरामुख्यार्यसेव्य प्रभो ॥ १॥ संसारे दुर्वचाधिक्षुदहितबहुलव्यध्यकाण्डातपाद्यैः दुःखैःप्रोते मया तु क्षणमपि भगवन् वर्तनं सह्यते न । श्रीमन्तं त्वां प्रपन्नः शरणमहमतिव्याकुलं मां करीश स्वामिन् मुक्तैश्च साकं कृतविविधभवद्यास्यमेनं कुरुष्व ॥ २॥ शरीराशक्तेः प्राङ् मम मनसि च त्वत्पदयुग- स्मृतिस्थे चैव श्रीसहचर करिक्ष्माधरपते । अनायासेनैतत् कलुषदशरीरात् करुणया क्षणादुन्मोच्य त्वच्चरणयुगलं मां नय हरे ॥ ३॥ महापापकोटिं गते मय्यनाथे दयाक्षान्तिपूर्णो भवान् हस्तिनाथ । कटाक्षं प्रकुर्वन् विशेषेण दीनं त्वनायासतो मां नयत्वङ्ग्घ्रियुग्मम् ॥ ४॥ सदा मच्चित्ते त्वत्पदसरसिजध्यानमधिकं मुदा मद्वाचि त्वन्मधुरतरनामालिकथनम् । त्वदीयैः सत्त्वाढयैः सततसहवासं च कृपया समुत्पाद्य श्रीमन् वरद नय मां त्वत्पदयुगम् ॥ ५॥ कृतान्ताज्ञप्तातिप्रकटकटुवाग्भीषणनिज- स्वरूपप्रेष्यौघप्रचितबहुबाधा मम हरे । यथा न स्याल्लक्ष्मीपरिबृढतया कामपि भवान् कृपां कुर्वन् दिव्यं पदमपि च भो प्रापयतु माम् ॥ ६॥ मयि त्वत्स्वे जाते स्वकविषयचिन्ता तव हि तत् स्वकं भूतं स्वस्मै कुरु वरद भोगाय तरसा । त्वदेकोपायत्वध्यभिधवृतिमातत्य किमिदं फलप्राक्कालीनं किमपि करणीयं न कुरुषे ॥ ७॥ सत्कर्माणि सरोरुहाक्ष वरद ज्ञानं लसद्भक्तिर- प्यत्याश्चर्यकरत्वदीयचरितव्यूहे श्रुतेऽप्यादरः । सत्यं त्वत्पदपङ्कजैकनिरतस्वान्तेषु संसेवनं चैतेष्वन्यतमं च नाथ न कृतं पापात्मना हा मया ॥ ८॥ मुधा चिन्ता भीतिर्व्यसनमधिकं चाधिरमिता प्रकृष्टस्वस्तौत्यं महदधिकनिन्दा च मम भो । न मुञ्चन्ति स्वान्तं नयननलिनेमानि सततं महाप्रारब्धस्यानुगुणफलमेतन्न विशयः ॥ ९॥ पिता माता भ्राता सुहृदपि सुतः सद्गुरुरपि त्वमेव श्रीमन् मे जय जय करिक्ष्माधरपते । हरे ब्रह्येन्द्रादित्रिदिवपटलीसेवितपदा- म्बुजद्वन्द्व स्वामिन् सकलभुवनाधीश्वर विभो ॥ १०॥ रागद्वेषविलोभमानमदसम्मोहादिजन्मावनिः मज्जन्मप्रभवाम्बुधावहमयं त्वां सर्वलोकेश्वरम् । स्वामिन् भो कथमाप्नुयां वरद ते क्षान्त्याः पराया भृशं दासं मां विषयीकरोतु दयया श्रीमन् भवान् वत्सलः ॥ ११॥ महापापव्यूहो व्यपनयति सत्कर्मधिषणा- मकृत्यव्यूहोऽतिप्रयतनमनीषां वितनुते । स्वरूपं च प्राप्तन्द् यदिह महतां सम्मततमं सुवृत्तं तन्नित्यं सुगुणनिलयोत्पादय हरे ॥ १२॥ धन्यास्त्वत्करुणोत्थवित्तविभवस्वाराधितत्वत्पद त्वद्दासा विलसन्ति केचिदसमा लीलाविभूत्यामहो । तद्भाग्यं वरद प्रभो मम कथं जायेत जातैनसो नित्यं त्वत्पदपद्मसंस्मृतिरियं स्यान्चेन्ममालं हरे ॥ १३॥ मत्स्यात्मन् कूर्मरूपिन् महितकिटितनो नारसिंहरवरूपिन् भूयाञ्चोद्युक्तवर्णिन नृपकुलबहुरुड्भार्गवाकारशोभिन् । धात्रीपुत्रीशरूप स्वकरतललसत्सीर तालाङ्कमूर्तें लीलागोपाल कल्के वरद मुरहरे त्वां शरण्यं भजामि ॥ १४॥ दृष्टार्थं प्रार्थितेऽपीप्सितफलद मया वासनातः प्रकृत्याः तं मे त्वं मा कृथास्त्वत्पदकमलयुगीदास्यवृत्त्येकलिप्सोः । सम्भूताद्देहबन्धाज्ज्ञटिति करुणया मां विमोच्य त्वदीयैः नित्यैर्मुक्तैश्च साकं कृतविविधभवद्दास्यमेनं कुरुष्व ॥ १५॥ कटाक्षविषयं कृत्वा दासं कमललोचन । अनायासेन नय मां त्वत्पादाम्भोरुहद्वयम् ॥ १६॥ अष्टगोत्रनृसिंहार्यकलितामार्तिषोडशीम् । यः पठेत्तस्य तु भवेत् करीशकरुणामिता ॥ १७॥ इति श्री आर्तिषोडशी सम्पूर्णा । Proofread by Saritha Sangameswaran
% Text title            : Shri Arti Shodashi 06 04
% File name             : ArtiShoDashI.itx
% itxtitle              : ArtiShoDashI
% engtitle              : ArtiShoDashI
% Category              : vishhnu, ShoDasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Nrisimharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-04
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org