श्रीभगवन्नामरत्नावली

श्रीभगवन्नामरत्नावली

स्वनामकीर्तनादेव सुलभं व्रजवल्लभम् । शुकशास्त्रेश्वरं कृष्णमाश्रये जगतां पतिम् ॥ १॥ प्रथमस्कन्धे आपन्नः सन्तृति घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्विभेति स्वयं भयम् ॥ २॥ कुर्वाणा यत्र कर्माणि भगवच्छिक्षया सकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३॥ स वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि य- च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ४॥ नामान्यनन्तस्य गतत्रपः पठन् गुण्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटंस्तुष्टमना गतस्पृहो कालं प्रतीक्षन् विमदो विमत्सरः ॥ ५॥ भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ ६॥ कुतः पुनर्गणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तकीर्तिर्भगवाननन्तो महागुणत्वाद्यमनन्तमाहुः ॥ ७॥ द्वितीयस्कन्धे एतन्निर्विद्यमानानामिच्छतामकुसोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ८॥ श्वविडराहोष्ट्रखरैः सम्मितः पुरुषः पशुः । न यत्कर्णपथोपेतं जातु नाम गदाभृतः ॥ ९॥ तदश्मसारं हृदयं बतेदं यद्गृह्यमाणे हरिनामधेये । न विक्रियेताथ मुखे विकासो नेत्रे जलं गात्ररुहेषु हर्षः ॥ १०॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्र्वणं यदहणम् । लोकस्य सद्यो विधुनोति किल्बिषं तस्मै सुभद्रश्रवसे नमो नमः ॥ ११॥ अन्तःपरस्युरुबलेन गृहीतपादो ग्राहेण यूथपतिरम्बुजहस्त आर्तः । आहेदमादिपुरुषाखिललोकनाथ- तीर्थश्रवश्रवणमङ्गलनामधेय ॥ १२॥ धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति- र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्धे आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ १३॥ तृतीयस्कन्धे - यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १४॥ भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च । आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाञ्च मे ॥ १५॥ यन्नामधेयश्रवणानुकीर्तनात् यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ १६॥ अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानू चुर्नाम गृणन्ति ये ते ॥ १७॥ चतुर्थस्कन्धे स प्रसीद त्वमस्माकमाकाङ्क्षतां दर्शनं सम्परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ १८॥ औत्तानपाद भगवांस्तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य वाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ २९॥ पञ्चमस्कन्धे - नैवंविधः पुरुषकार उरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् । चित्रं विदूरविगतः सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम् ॥ २०॥ अथ कथञ्चित् स्खलनचलनक्षुधापतनजृम्भणदुरवस्थानादिषु विवशानां नः श्रीमच्चरणारविन्दस्मरणाय ज्वरमरणदशायामपि सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु । यस्य ह वाह क्षुतपतनप्रस्खलनादिषु सकृन्नामाभिगृणन् पुरुषः कर्मबन्धनमञ्जसा विधुनोति । यस्य ह वै प्रतिबाधनं त्विह मुमुक्षवोऽन्यथैवोपलभन्ते । यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो यदि पतितः प्रलम्भनाद्वा । हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥ २१॥ षष्ठस्कन्धे दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ २२॥ निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ २३॥ अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद्वयाजहार विवशो नाम स्वस्त्ययनं हरेः ॥ २४॥ एतेनैव ह्यघोनस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ २५॥ स्तेनः सुरापो मित्रध्रुक् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ २६॥ सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ २७॥ न निष्कृतैरुदितैर्बह्मवादिभि- स्तथा हि शुध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतै- स्तदुत्तमश्लोकगुणोपलम्भकम् ॥ २८॥ नैकान्तिकं तद्धि कृतेऽघनिष्कृते मनः पुनर्वावति चेदसत्पथे । तत्कर्मनिर्हारमभीप्सतां हरे- र्गुणानुवादः खलु सत्त्वभावनः ॥ २९॥ अथैनं मापनयत कृताशेषाघनिष्कृतिम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत ॥ ३०॥ साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव दा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ ३१॥ पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाः ॥ ३२॥ अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहत्येधो यथानलः ॥ ३३॥ यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतोऽप्यात्मगुणं कुर्यान्मन्त्रोऽप्युदाहृतः ॥ ३४॥ अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३५॥ क्व चाहं कितवः पापः ब्रह्मघ्नो निरपत्रपः । क्वच नारायणेत्येतद्भगवन्नाम मङ्गलम् ॥ ३६॥ एवं स विष्ठावितसर्वधर्मों दास्याः पतिः पतितो गर्ह्यकर्मा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ३७॥ नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं तदन्यथा ॥ ३८॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ ३९॥ एतावतालमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । आकृश्य पुत्रमघवान् सदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिम् ॥ ४०॥ जिह्वा न वक्ति भगवन् गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ ४१॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ४२॥ ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि मुच्येरन् यस्य कीर्तनात् ॥ ४३॥ न हि भगवन्नघटितं त्वदर्शनान्नृर्णामखिलपापक्षयः । यन्नाम्नः सकुच्छ्रवणात् पुल्कसोऽपि मुच्येत संसारात् ॥ ४४॥ सप्तमस्कन्धे यदा ग्रहग्रस्त इव क्वचिद्धस- त्याक्रन्दते ध्यायति वन्दते जनम् । मुहुश्च संवक्ति हरे जगत्पते नारायणेत्यात्मरतिर्गतत्रपः ॥ ४५॥ तदा पुमान् मुक्तसमस्तबन्धन- स्तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रवाहेण समेत्यधोक्षजम् ॥ ४६॥ अष्टमस्कन्धे यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद- तीर्थश्रवश्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ ४७॥ मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रं नामसङ्गीर्तनं तद ॥ ४८॥ नवमस्कन्धे अजानता ते महिमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधात- र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ४२॥ यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ ५०॥ दशमस्कन्धे श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तय- न्नामानि रूपाणि च मङ्गलानि ते । क्रियासु यस्त्वच्चरणारविन्दयो- राविष्टचित्तो न भवाय कल्पते ॥ ५१॥ उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ५२॥ यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च । सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ ५३॥ इति ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ ५४॥ देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ ५५॥ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवे ॥ ५६॥ मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः । वाचाभिधानी नाम्नां कायस्तत्प्रह्वणादिषु ॥ ५७॥ नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द गरुडध्वज ॥ ५८॥ देवदेव जगन्नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ ५९॥ तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं विद्वद्स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः । यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ६०॥ एकादशस्कन्धे श‍ृण्वन् सुभद्राणि रथाङ्गपाणे- र्जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ६१॥ एवं व्रतः स्वप्रियनामकीर्त्या जातानुरागो दुतचित्त उच्चैः । हसत्यसौ रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः ॥ ६२॥ कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थो हि लभ्यते ॥ ६३॥ कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शुभैः ॥ ६४॥ द्वादशस्कन्धे - यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ६५॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं ब्रजेत् ॥ ६६॥ कृते यद्धयायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ६७॥ श्रीकृष्ण कृष्णसख वृष्णिवृषावनिधु- ग्राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीत- तीर्थश्रव श्रवणमङ्गल पाहि भृत्यान् ॥ ६८॥ नामरत्नावलीमेतां कण्ठे धृत्वा रमापतेः । तद्दर्शनार्हो भवति भक्तिपूतः पुमानिह ॥ ६९॥ इति श्रीभगवनामावली सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Bhagavannama Ratnavali (Selected verses from Shrimad Bhagavatam) 03 04
% File name             : bhagavannAmaratnAvalI.itx
% itxtitle              : bhagavannAmaratnAvaliH (shrImadbhAgavatapurANAntargatA)
% engtitle              : bhagavannAmaratnAvalI
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Shrimad Bhagavatapurana.  From stotrArNavaH 03-04
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org