भजनाष्टकम्

भजनाष्टकम्

(कोकिलक वृत्तम्) विहरति योऽक्षरेऽक्षर-पदाक्षर-मुक्तपतिः पुरुषविधो विधिं विधिहरीश्वरमुख्यबुधाः । शिरसि वहन्ति ते समुदितं किल येन मुदा हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ १॥ प्रकृतिमया गुणा न च भवन्ति हि यत्र हरौ- इति निगमागमा अपि वदन्ति च निर्गुणकम् । इति सगुणं गुणैरपि युतं परदिव्यशुभै- र्हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ २॥ शमदम-कौशलसमृति-तपोबल-कान्तिभग- श्रुतशुचिसत्यता-स्ववशतार्जव-कीर्तिमुखाः । अपरिमिता गुणा ध्रुवतयात्र वसन्ति सदा हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ३॥ प्रकृति-पराक्षरे बृहति धामनि मूर्तिधरैर् निगमनिजायुधैश्च निजपार्षद-मुख्यगणैः । उरु य उपास्यतेऽपि रमया रमणीयतनुर् हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ४॥ निखिलभगैश्च योऽक्षरपदे दिवि देवगणै- रखिलविभूतिभिर्विभवभूमिरुपास्यत ए । रतिपतिदर्पहा-रमणरम्यक-रूपनिधिर् हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ५॥ विजितमनोभवा भुवि भजन्ति च यं सततं शमदमसाधनैः प्रशमितेन्द्रिय-वाजिरयाः । प्रकटित-मानुषाकृतिमिमे मुनिदेवगणा हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ६॥ द्विज-वृष-साधुगो-मुनिगणानवितुं भुवि यो वृषभवने वृषाद् धृतजनिर्जनको जगताम् । प्रकृतिभुवामपि प्रशमितुं यदधर्मकुलं हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ७॥ ऋषिभिरभिष्टुतो नृपगणैर्नत-पादतलः श्रुतिशिरसां गणैरुदितसूज्जवल-कीर्तिरसौ । अतिकृतिभिः प्रगीत इति यः कविकोकिलकैर् हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥ ८॥ इति श्रीयोगानन्दमुनिविरचितं भजनाष्टकं सम्पूर्णम् ।
% Text title            : Bhajana Ashtakam
% File name             : bhajanAShTakam.itx
% itxtitle              : bhajanAShTakam (yogAnandamunivirachitam)
% engtitle              : bhajanAShTakam
% Category              : vishhnu, svAminArAyaNa, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : yogAnandamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Gujarati, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org