श्रीचक्रपाणिस्तोत्रम्

श्रीचक्रपाणिस्तोत्रम्

सूर्यकृतं (कुम्भकोणे सुदर्शन-नरसिंह-घटित चक्रपाणिमूर्तेः स्तोत्रम् ।) देवदेव जगन्नाथ नमस्ते भक्तवत्सल । प्रपन्नं पाहि मां विष्णो कृपया पुरुषोत्तम ॥ १॥ अपराधं क्षमस्वाद्य मयाऽज्ञानकृतं प्रभो । त्वां विना शरणं नास्ति त्वमेव शरणं मम ॥ २॥ चक्राम्बुजे समासीनं चक्राद्यायुधभूषणम् । चक्रमन्त्राधिदेवेशं चक्रराजमहं भजे ॥ ३॥ सर्वावयवसम्पूर्णमष्टबाहुं त्रिलोचनम् । दंष्ट्राकरालवदनं भयस्यापि भयङ्करम् ॥ ४॥ उग्रपिङ्गलकेशाढ्यं ज्वालामालापरिष्कृतम् । अप्रदृश्यमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ॥ ५॥ अष्टायुधपरीवारं अष्टशक्तिसमन्वितम् । अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा ॥ ६॥ पद्मं दक्षिणपार्श्वे तु चतुर्भिर्बाहुभिर्वृतम् । वामतः शङ्खसशरचापपाशगदाधरम् ॥ ७॥ रक्तवस्त्रधरं देवं रक्तमाल्योपाशोभितम् । रक्तचन्दनलिप्ताङ्गं रत्नमालाविभूषितम् ॥ ८॥ दिव्यरत्नविचित्रेण मकुटेन विराजितम् । दुष्टनिग्रहकर्तारं भक्तानुग्रहरूपिणम् । सुदर्शनाभिधानं त्वामात्मनोऽभिमुखं भजे ॥ ९॥ अव्याद्भास्करसप्रभाभिरखिलाभाभिर्दिशो भासयन् भीमाक्षस्फुरदट्टहासविलसद्दंष्ट्रः प्रदीप्ताननः । दोर्भिश्चक्रदरौ गदाब्जमुसलान् शार्ङ्गं च पाशाङ्कुशौ बिभ्रत्पिङ्गशिरोरुहोऽतिधवलश्चक्राभिधानो हरिः ॥ १०॥ मध्याह्नसूर्यप्रतिमप्रकाशं पिशङ्गकेशं स्फुरदट्टहासम् । त्रिरूपदीप्ताम्बरमुग्रमीडे चक्रस्थितं चक्रिणमष्टबाहुम् ॥ ११॥ कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलदहनं भीमदंष्ट्राट्टहासम् । शङ्खं चक्रं गदाब्जे पृथुतरमुसलं चापपाशाङ्कुशादीन् बिभ्राणं दोर्भिरीड्यं मनसि मुररिपुं भावये चक्रपाणिम् ॥ १२॥ त्रिणेत्रं चतुश्चक्रसंशोभिहस्तं स्थितं तञ्च पङ्केरुहे योगपीठे । महोग्राकृतिं कालविद्युत्सकाशं नृसिंहं भजे चक्रपश्चात्सुसंस्थम् ॥ १३॥ इति सूर्यकृतं चक्रपाणिस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : chakrapANistotram
% File name             : chakrapANistotram.itx
% itxtitle              : chakrapANistotram (sUryavirachitaM)
% engtitle              : chakrapANistotram
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org