धन्वन्तरिवन्दना

धन्वन्तरिवन्दना

विशिष्टरोगौषध-बोधभावात् रोग-व्रजाभाव-विधान-वीरम् । न तत्र यान्तश्च कदापि मोहं धन्वन्तरिं वैद्यवरं नमामि ॥ १॥ पीयूषपाणिं कुशलं क्रियासु धीरं निरीहं शुभदं दयालुम् । प्रबुद्धसाङ्गागद-वेद-विद्यं धन्वन्तरिं वैद्यवरं नमामि ॥ २॥ स्वस्थेषु मैत्रीं करुणां रुजार्ते प्रीति सुसाध्ये विदधानमेव । उपेक्षणञ्चासु-मुमुक्षुमर्त्ये धन्वन्तरिं वैद्यवरं नमामि ॥ ३॥ इच्छन्तमग्र्यं परमं स्व-धर्मं दुःखात्प्रयत्नेन सदातुराणाम् । निजात्म-जानामिव रक्षितारं धन्वन्तरिं वैद्यवरं नमामि ॥ ४॥ भूतानुकम्पेति परो हि धर्मः निश्चित्य पथ्येन गदघ्नमस्मात् । सुसिद्धिमन्तं सुखिनम्प्रशान्तं धन्वन्तरिं वैद्यवरं नमामि ॥ ५॥ पुंसां गदानां विविधे निदाने लिङ्गे सुशान्तौ च भवाप्रवृत्तौ । चतुर्विधज्ञान-विशेषभाजं धन्वन्तरिं वैद्यवरं नमामि ॥ ६॥ देशस्य कालस्य तनोर्गदानां द्रव्यस्य दोषस्य रसस्य चापि । अशेष-तत्त्वज्ञवरं प्रभावात् धन्वन्तरिं वैद्यवरं नमामि ॥ ७॥ स्पर्शावगम्यैर्बहुभिस्तु भावैः शरीर जातैर्गदपीडितानाम् । आयुः प्रमाणान्यवबुध्यमानं धन्वन्तरिं वैद्यवरं नमामि ॥ ८॥ असाध्यवर्जं परियाप्य याप्यान् साध्यामयान् सिद्धसुयोगसङ्घैः । निघ्नन्तमव्याहतबुद्धिवेगं धन्वन्तरिं वैद्यवरं नमामि ॥ ९॥ इति हरिनारायणशर्मा वैद्य विरचिता धन्वन्तरिवन्दना समाप्ता । Encoded and proofread by Deepakshi Kumar
% Text title            : Dhanvantari Vandana
% File name             : dhanvantarivandanA.itx
% itxtitle              : dhanvantarivandanA
% engtitle              : dhanvantarivandanA
% Category              : vishhnu, saptaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : HarinArAyaNa Sharma Vaidya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Deepakshi Kumar
% Proofread by          : Deepakshi Kumar
% Indexextra            : (Scan)
% Latest update         : August 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org