गौरमुखकृतं विष्णुस्तोत्रम्

गौरमुखकृतं विष्णुस्तोत्रम्

गौरमुख उवाच । स्तोष्ये महेन्द्रं रिपुदर्पहं शिवं नारायणं ब्रह्मविदां प्रतिष्ठितम् । आदित्यचन्द्राश्वियुगस्थमाद्यं पुरातनं दैत्यहरं सदा हरिम् ॥ ९॥ चकार मात्स्यं वपुरात्मनो यः पुराकृतं वेदविनाशकाले । महामहीधृग्वपुरग्रपुच्छच्छटाहवार्च्चिः सुरशत्रुहाऽऽद्यः ॥ १०॥ तथाब्धिमन्थानकृते गिरीन्द्रं दधार यः कौर्म्मवपुः पुराणम् । हितेच्छया यः पुरुषः पुराणः प्रपातु मां दैत्यहरः सुरेशः ॥ ११॥ महावराहः सततं पृथिव्यास्तलात्तलं प्राविशद्यो महात्मा । यज्ञाङ्गसंज्ञः सुरसिद्धवन्द्यः स पातु मां दैत्यहरः पुराणः ॥ १२॥ नृसिंहरूपी च भवत्यजस्रं युगे युगे योगिवरोग्रभीमः । करालवक्त्रः कनकाग्रवर्चा रत्नाशयोऽस्मानसुरान्तकोऽव्यात् ॥ १३॥ बलेर्मखध्वंसकृते महात्मा स्वां गूढतां योगवपुःस्वरूपः । स दण्डकाष्ठाजिनलक्षणः पुनः क्षितिं पदाऽऽक्रान्तवान् यः स पातु ॥ १४॥ त्रिःसप्तकृत्वो जगतीं जिगाय जित्वा ददौ कश्यपाय प्रचण्डः । स जामदग्न्योऽभिजनस्य गोप्ता हिरण्यगर्भोऽसुरहा प्रपातु ॥ १५॥ चतुःप्रकारं च वपुर्य आद्यं हैरण्यगर्भप्रतिमानलक्ष्यम् । रामादिरूपैर्बहुरूपभेदश्चकार सोऽस्मानसुरान्तकोऽव्यात् ॥ १६॥ चाणूरकंसासुरदर्पभीतेर्भीतामराणामभयाय देवः । युगे युगे वासुदेवो बभूव कल्पे भवत्यद्भुतरूपकारी । युगे युगे कल्किनाम्ना महात्मा वर्णस्थितिं कर्त्तुमनेकमूर्त्तिः ॥ १७॥ सनातनो ब्रह्ममयः पुराणो न यस्य रूपं सुरसिद्धदैत्याः । पश्यन्ति विज्ञानगतिं विहाय अथोऽप्यनेकानि समर्च्वयन्ति । मत्स्यादिरूपाणि चराणि सोऽव्यात् ॥ १८॥ नमो नमस्ते पुरुषोत्तमाय पुनश्च भूयोऽपि नमो नमस्ते । नमः पुरस्तादथ पृष्ठतस्ते नयस्व मां मुक्तिपदं नमस्ते ॥ १९॥ एवं नमस्यतस्तस्य महर्षेर्भावितात्मनः । प्रत्यक्षतां गतो देवः स्वयं चक्रगदाधरः ॥ २०॥ तं दृष्ट्वा तस्य विज्ञानं निस्तरङ्गं स्वदेहतः । उत्तस्थौ सोऽपि तं लब्ध्वा तस्मिन् ब्रह्मणि शाश्वते । लयं जगाम देवात्मा त्वपुनर्भवसंज्ञिते ॥ २१॥ इति श्रीवराहपुराणे पञ्चदशाध्यायान्तर्गतं गौरमुखकृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय १५/९-१९॥ varAhapurANa . adhyAya 15/9-19.. Proofread by PSA Easwaran
% Text title            : Gauramukhakritam Vishnu Stotram
% File name             : gauramukhakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram gauramukhakRitaM (varAhapurANAntargatam)
% engtitle              : gauramukhakRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 15/9-19||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org