श्रीगोकुलेशोत्सववर्णनम्

श्रीगोकुलेशोत्सववर्णनम्

नन्दालयान्ते निगमैरगम्यं सनातनं ब्रह्म यदस्ति भूम्या । गोरूपया प्रार्थित एव कृष्णो वारत्रयं चाविरभूत् स एव ॥ १॥ तदा हि भूमावजनिष्ट पूर्वं श्रीवल्लभाचार्य इति प्रसिद्धः । श्रीविठ्ठलेशोऽपि तथोत्तरस्मात् श्रीवल्लभोऽभूत् कुलनामदीपः ॥ २॥ पुराभिषिक्तः पयसा सुरभ्या कृतः पतित्वे निजगोकुलस्य । सर्वेन्द्रियस्वामितयापि नाम्ना भक्तैर्निरुक्तोऽपि स गोकुलेशः ॥ ३॥ यस्मिन्प्रभुः प्रादुरभूत्स भूमौ कालो महाशोभन एव जातः । तदा हि सर्वत्र जगज्जनानां सुखाय तज्जन्मदिनं बभूव ॥ ४॥ यज्जन्मनि जगज्जातं मङ्गलैकातिमङ्गलम् । गोकुलं सकलं चासीन्नवमङ्गलपूरितम् ॥ ५॥ प्रतिसंवत्सरं तस्मिन् गोकुलेशजनुर्दिने । महामहोत्सवा आसन् सकला गोकुलौकसः ॥ ६॥ आबालवृद्धमखिला धन्या गोकुलवासिनः । नित्योत्सवास्तदा ह्यासन्नत्युत्सवसमुत्सकाः ॥ ७॥ वादित्राणि विचित्राणि वादयन्ति स्म वादकाः । जगुर्मङ्गलगीतानि सुस्वराण्यङ्गनागणाः ॥ ८॥ प्रतिद्वारमगाराणां नवपल्लवतोरणम् । बबन्धुः सेविनोऽन्योन्यं चक्रुः कुङ्कुममञ्जनम् ॥ ९॥ अभूत्तस्मिन् मनोहारिशुभकारिजनुर्दिने । गोकुलेशगृहद्वारि भूरिवाद्यान्यवादिषुः ॥ १०॥ तत्र दुन्दुभयो धीरं मधुरध्वनि दध्वनुः । गोमुखानि सुखान्यासन्नखण्डं डिण्डिमोनदद् ॥ ११॥ भेर्यश्च भूरिशो नेदुर्गम्भीरा भैरवारवाः । पणवाश्च तथा विप्रा प्रणवाद्याशिषोऽभवन् ॥ १२॥ वैणविका अनणीयांसो वीणाः कलभरीणान् ? । नवीना वेणवो रेणुः प्रवीणा आपणादिषु ॥ १३॥ अमन्दानन्दसन्दोहदायका गायका जगुः । मृदङ्गा वृन्दशो नेदुर्नृत्यतालक्रमानुगाः ॥ १४॥ तदा श‍ृङ्गारभोगान्ते गोकुलेशः स्वयं प्रभुः । मन्दिरान्मङ्गलं स्नातुमाजगाम निजं गृहम् ॥ १५॥ तत्र स्थित्वाङ्गणे भद्रं कर्तुं स्नानं प्रचक्रमे । स्नानीयसाधनं सर्वमानिन्युर्निजसेवकाः ॥ १६॥ केचन मस्तके तैलं सिषिचुः पुष्पवासितम् । केचिन्मृगमदैः केचिद्घुसृणैः केऽपि चन्दनैः ॥ १७॥ सुगन्धोद्वर्तनैस्सर्वे जिजिषुस्तस्य विग्रहम् । तत उष्णोदकैः सस्नौ तदा तद्दर्शनोत्सुकैः ॥ १८॥ तदाङ्गणगतैर्भक्तैरनुरक्तैस्ससम्भ्रमैः । प्रासादशिखरारूढः स घोषोऽतिमहानभूत् ॥ १९॥ संव्याय वाससी पीते गत्वा स्वप्रभुमन्दिरम् । ततोऽसौ राजभोगान्ते प्रभोर्नीराजनं व्यधात् ॥ २०॥ अथ तत्राङ्गणे सोऽयं चतुष्कोपरि शोभने । पुत्रपौत्रप्रपौत्रैः स्वैर्निषसाद सहासने ॥ २१॥ पुरपीतस्थितानष्टमुष्टितण्डुलकल्पितान् । सखिबन्धूदितैर्मन्त्रैरुपचारैरपूपुजत् ॥ २२॥ तदन्ते गोकुलेशस्य स्वसृपुत्र्यादयः स्त्रियः । पतिमत्यः सतिलकं मौक्तिकारार्तिकं व्यधुः ॥ २३॥ निजभक्तस्त्रियोऽप्यस्य कृत्वा नीराजनं तथा । तन्मूर्ध्नि मौक्तिकस्वर्ण-पुष्पाञ्जलिमवाकिरन् ॥ २४॥ ततोऽनुरक्तैर्भक्तैः स्वै रत्नाभरणभूषितः । बन्धुभिः सह विप्रैश्च भोजनस्थानमाययौ ॥ २५॥ ब्राह्मणान्भोजयित्वा स सबन्धुर्बुभुजे स्वयम् । भोजिकाः सेवकाः सर्वे स्वहस्तपरिवेषणैः ॥ २६॥ भोजनान्ते सताम्बूला ब्राह्मणा ददुराशिषः । ततः स्वमन्दिरास्तीर्णनवासनसुखस्थितः ॥ २७॥ पुत्रपौत्रप्रपौत्रैश्च वृतोऽसौ शुशुभेतराम् । नृत्यवादित्रगीताढ्यं नानोपायनसम्भृतम् ॥ २८॥ महामहोत्सवं चक्रुस्तदाऽऽसन्ध्यं स्वसेवकाः । दिव्यानि परिश्रेयानि पट्टवस्त्राण्यनेकधा ॥ २९॥ मौक्तिकानि सरत्नानि सौवर्णाभरणानि च । सकुटुम्बं गोकुलेशं प्रीतितः पर्यधापयन् ॥ ३०॥ अनन्याः सेविनो धन्या द्रव्याण्यन्यान्यनेकशः । उपायनान्यमी निन्युरन्योन्येभ्योऽधिकाधिकम् ॥ ३१॥ रराज गोकुलेशोऽसौ सकुटुम्बोऽतिभूषितः । पुष्पितः फलितो मूर्तः श्रङ्गारद्रुरिवाद्भुतः ॥ ३२॥ गोकुले गोकुलेशस्य सदा जन्मदिनोत्सवः । दृष्ट आसन्ध्यमाधिक्यं कृष्णरायेण वर्णितः ॥ ३३॥ इति श्रीकृष्णरायविरचितं श्रीगोकुलेशोत्सववर्णनं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : gokuleshotsavavarNanam
% File name             : gokuleshotsavavarNanam.itx
% itxtitle              : gokuleshotsavavarNanam (kRiShNarAyavirachitam)
% engtitle              : gokuleshotsavavarNanam
% Category              : vishhnu, krishna, puShTimArgIya, kRiShNarAya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : kRRiShNarAya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org