श्रीगोपालस्तवराजः

श्रीगोपालस्तवराजः

स्तवराजं प्रवक्ष्यामि श्रीगोपालस्य भावतः । भुक्तिमुक्तिप्रदं दिव्यं भक्तानामभिवर्द्धनम् ॥ १॥ नवीननीरदश्यामो गाम्भीर्यादृष्ट्यगोचरः । पीतवासानुरागेण लावण्येकपरावधिः ॥ २॥ सच्चिदानन्दमन्त्रैको नित्याखण्डात्मविग्रहः । सदा सकामः सर्वात्मा निगमागमसंस्तुतः ॥ ३॥ द्विभुजो भुक्तिमुक्तिभ्यां वाप्या पीयूषवर्षणः । नवकञ्जदलाक्षिभ्यां सृष्टिस्थितिकरः प्रभुः ॥ ४॥ भक्तिभिर्भूषितो देव आपादतलमस्तकम् । क्रीडन्नेव सदा बालैर्गोपालो लोकपालकः ॥ ५॥ वेदवेत्रेण शास्ते गा लोकानुग्रहकाम्यया । स्वानन्दे गोपिकावृन्दे वृन्दारण्ये परात्मनि ॥ ६॥ मन्दस्मितेन भक्तान्स्वान्हर्षयन्मोहयन्परान् । सदात्मराधसा दासो भजतां कामधुग्घरिः ॥ ७॥ अक्लिष्टकर्मा निर्दोषो निर्गुणो निरपाश्रयः । अप्राकृतगुणोदारो नित्यानन्दगुणात्मकः ॥ ८॥ गोपीभिः श्रुतिभिर्गीतः लीलानुग्रहविग्रहः । लीलया योगमायां यस्तया सर्वं करोति च ॥ ९॥ तपसः सुकृतस्यापि योगविज्ञानयोरपि । भक्तेरनुग्रहस्याक्ष्णा दर्शनं ह्यस्य सत्फलम् ॥ १०॥ देहि तद्दर्शनं नाथ लोचने कुरु शीतले । संसारतापजनितमज्ञानतिमिरं हरे ॥ ११॥ सर्वतः साधनैर्हीनं शिश्नोदरपरायणम् । दम्भार्थमखिलारम्भं पाहि मां करुणानिधे ॥ १२॥ साम्प्रतं रमसे ह्यस्मिन् व्रजे वृन्दावने वने । अज्ञानतिमिरान्धानामस्माकं नावभाससे ॥ १३॥ देहवाक्कायवृत्तीनामासुरीणां सुरेश्वर । न शक्यसे ह्यवस्थानं त्वयि कल्पशतैरपि ॥ १।४॥ न चोत्पादयितुं शक्या त्वयि प्रीतः सुखात्मनि । प्रसादं भवतो हित्वा त्वां प्राप्तुं को भवेत्प्रभुः ॥ १५॥ नित्याखण्डसुखस्थस्य पूर्णकामस्य नित्यशः । स्वलाभपरितुष्टस्य कथं तोषो विधीयताम् ॥ १६॥ सर्वत्र समभावेन पश्यतः परमात्मनः । कया युक्त्या प्रसादः स्यात्प्रसन्नस्यैव नित्यदा ॥ १७॥ तथापि तस्य देवस्य लीलालीलस्य बालवत् । प्रसादा निजभक्तेषु प्रवर्तन्ते स्वयं प्रभोः ॥ १८॥ न रागो वा विरागो वा क्रीडितुः क्रीडने शिशोः । यथा तथा कल्पतरोः प्रसादः संश्रिते स्वयम् ॥ १९॥ अथवा जगतामीशे किं कुतर्को गिरां मिते । विशिष्टेष्टैरुपदिष्टेऽस्मिन् वर्तना युज्यते पथि ॥ २०॥ कदा यशोदातनयः कदा श्रीनन्दनन्दनः । कदा श्रीराधिकाकान्तो दीनेहां पूरयिष्यति ॥ २१॥ यथा द्रुपदजा दीना कुन्तिका महिला यथा । अनुग्रहीता भवतां यथा मां स्वीकुरु प्रभो ॥ २२॥ यदि मां कुकृतिं वीक्ष्य उदास्तेऽथ भगवन्विभो । तदा धरण्यां रुष्टायां क्व यामि शरणं वद ॥ २३॥ रङ्गेण सार्वभौमस्य न शक्योपकृतिः क्वचित् । तथाप्ययं मलाङ्केन तेन सम्भाव्यते न किम् ॥ २४॥ असारेऽस्मिन्नु संसारे कारागारे स्थितं जनम् । मामुद्धर मुरारे श्रीकंसारे शरणं गतम् ॥ २५॥ श्रीमच्चरणराजीवरजोलिप्सुर्मुखम्पच । सुरतं समुपासीनोऽभग्नशक्तिं भवामि भोः ॥ २६॥ तिर्यक्षु नाथ यादस्सु नारकेषु नरेषु वा । जनिर्मे भ्रमतो नाथ भवतान्नासुरेषु च ॥ २७॥ यत्र न श्रीमतः सेवा कथा नो भक्तसङ्गतिः । न तत्र मे जनिर्भूयादिति याचे पुनः पुनः ॥ २८॥ मनसा वपुषा वाचा नान्यं येन समाश्रये । तथा मां कुरु कल्याण श्रीमन् श्याम मनोहर ॥ २९॥ विहाय सकलं विश्वं विश्वेशानपि सर्वशः । त्यामेवाहं प्रपन्नोऽस्मि त्वमेव परमा गतिः ॥ ३०॥ वृन्दारण्ये तरणितनयातीरजे दिव्यकुञ्जे पीठे चिन्तामणिवरमये वेणुमापूरयन्तम् । नीलाम्भोदद्युतिमनुपमं पीतवासो वसानं वन्दे मुक्ताभरणकुसुमैर्भूषितं नन्दनन्दम् ॥ ३१॥ स्तवराजमिमं पुण्यं श्रीकृष्णस्य परात्मनः । भगवान् भजतोऽमुष्य वश्यो भवति भूतले ॥ ३२॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे स्तोत्रनिरूपणं नाम षोडशोऽध्याये श्रीगोपालस्तवराजः सम्पूर्णः । Proofread by Manish Gavkar
% Text title            : Shri Gopala Stavaraja
% File name             : gopAlastavarAjaH.itx
% itxtitle              : gopAlastavarAjaH (shANDilyasaMhitAntargataH)
% engtitle              : gopAlastavarAjaH
% Category              : vishhnu, stavarAja, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org