श्रीगोविन्दस्तवराजः

श्रीगोविन्दस्तवराजः

स्थिते मनसि गोविन्द दूरतो याति पातकम् । उदयाचलमारूढे दिलनाथे तमो यथा ॥ १॥ गोविन्देति तथा प्रोक्तं भक्त्या वा भक्तिवर्जितैः । सर्वपापानि दहति कल्पान्ताग्निर्गिरीन् यथा ॥ २॥ शौनक उवाद -- अम्बरीष शुभं वाक्यं मयोक्तं श‍ृणु भक्तितः । धर्मार्थकाममोक्षाणां कुरु गोविन्दकीर्तनम् ॥ ३॥ यदीच्छसि परं ज्ञानं ज्ञानात्तत्परमं पदम् । तदादरेण राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४॥ कर्मणा मनसा वाचा यदीच्छसि भवक्षयम् । तदा सदा महीपाल कुरु गोविन्दकीर्तनम् ॥ ५॥ सर्वरोगविनाशाय चात्मनः शुभवाञ्छया । अहर्निशं सदा नित्यं कुरु गोविन्दकीर्तनम् ॥ ६॥ संसारानलतापस्य यदीच्छसि शमं नृप । तदा चित्तं स्थिरं कृत्वा कुरु गोविन्दकीर्तनम् ॥ ७॥ यदीच्छसि भयं त्यक्तुं परलोकसमुद्भवम् । तदा नित्यं महीपाल कुरु गोविन्दकीर्तनम् ॥ ८॥ जीवितस्य फलं नित्यं यदि वाञ्छसि भूपते । प्रत्यहं परया भक्त्या कुरु गोविन्दकीर्तनम् ॥ ९॥ ब्रह्महत्यादिपापानां यदीच्छसि परं क्षयम् । संयतेन्द्रियसन्दोहः कुरु गोविन्दकीर्तनम् ॥ १०॥ राज्यं भोगांश्च विपुलान् पुत्रं वेच्छसि सम्पदम् । तदा यत्नेन महता कुरु गोविन्दकीर्तनम् ॥ ११॥ त्यक्तुमिच्छसि रजेन्द्र जन्मरोगज्वरादिकम् । भयं यदि सदा भक्त्या कुरु गोविन्दकीर्तनम् ॥ १२॥ रणे यदि भ यं जेतुं त्वमिच्छसि नराधिप । सदा सर्वात्मना नित्यं कुरु गोविन्दकीर्तनम् ॥ १३॥ वाजियज्ञसहस्त्राणां फलं नित्यं यदीप्ससि । प्रातरुत्थाय भूपाल कुरु गोविन्दकीर्तनम् ॥ १४॥ यदि संसारजं दुःखं हन्तुमिच्छसि भूमिप । तदा भक्तिं समास्थाय कुरु गोविन्दकीर्तनम् ॥ १५॥ वैष्णवस्य च धर्मस्य पारं गन्तुं यदीच्छसि । नरेन्द्र तन्मना भूत्वा कुरु गोविन्दकीर्तनम् ॥ १६॥ किं करिष्यसि साङ्ख्येन पोगेन नरनायक । मुक्तिमिच्छसि राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ १७॥ परान्नं गर्हितं भुक्तं पर्वकाले विशेषतः । सुनिष्टप्तं गतं पापं कुरु गोविन्दकीर्तनम् ॥ १८॥ अभक्षसम्भवं राजन् दुष्परिग्रहसम्भवम् । तत्पापं यातु विलयं कुरु गोविन्दकीर्तनम् ॥ १९॥ संसर्गे पापिना नित्यं पाषण्डजनरक्षणे । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २०॥ यद्बाल्ये यौवने चैव वार्धके समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २१॥ पूर्वाह्णे वापराह्णे वा मध्याह्ने यदुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २२॥ वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २३॥ मेरुमन्दरतुल्यं तु मनसा समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २४॥ यत्त्वया पापमनसा परदाराभिमर्शनम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २५॥ धर्मं वै पितृदेवानां वित्तशाठ्येन यत्कृतम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २६॥ गुरुनिन्दाकृतं पापं वेदशास्त्रद्विजादिजम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २७॥ गतायां तीर्थयात्रायां परान्नेन तु पातकम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २८॥ पूज्यानामवमानेन यत्कृतं पातकं महत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २९॥ वसतां महतां चासे कुग्रामे च सतां च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३०॥ तटाककूपवापीषु जलविघ्नकृतं गवाम् । तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३१॥ मार्गभङ्गकृतं पापं क्षेत्रसेतुविभेदजम् । तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३२॥ गुरुतल्पाभिगमने स्वजनस्त्रीनिषेवणे । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३३॥ अनभ्यर्च्य पि तॄन् देवान् यत्र यत्र च भोजनम् । तत्पापं यादु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३४॥ कथायां कथ्यमानायां विघ्नाचरणजं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३५॥ अकुर्वतामातिथेयं होमान्ते च विशेषतः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३६॥ सूर्योदयमुखे राजन् यत्पापं समुपार्जितम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३७॥ हेतुवादभरेणापि धर्मपक्षनिषूदनम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३८॥ एकेन यत्त्वया भुक्तमेकान्ते शुभसंस्थितेः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३९॥ समं तु भागं न पिता पुत्रादीनां न यच्छति । तत्पापं यातु राजेन्द्र कुरु गोविन्दुकीर्तनम् ॥ ४०॥ मातापित्रोरभक्तानां भार्यापुत्रहतादिजम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४१॥ दिवामैथुनजं पापं पर्वकाले विशेषतः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४२॥ मित्रद्रोहकृतं पापं स्वामिद्रोहकृतं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४३॥ नित्य क्रियाविहीनानां देवतातिथिवञ्चनात् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४४॥ अयथोक्तं व्रतं कृत्वा यत्त्वया पातकं कृतम् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४५॥ गोवधादिसमं पापं ब्रह्महत्यासमं च यत् । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४६॥ पत्यौ जीवति या नारी मृते वा व्यभिचारिणी । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४७॥ भुक्तं क्षीरमवत्साया घृतं दुग्धं तथा दधि । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४८॥ वर्णधर्मपरित्यागे यत्पापं सञ्चितं त्वया । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४९॥ विना चान्द्रायणैः कृच्छस्तीर्थैर्दानैर्व्रतैर्मखैः । तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ५०॥ गोविन्दकीर्तनं नाम स्तवानामुत्तमः स्तवः । पापप्रणाशमभ्येति सिंहस्येव यथा गजः ॥ ५१॥ कृत्वा पापसहस्राणि स्तवं गोविन्दकीर्तनम् । यः पठेदन्तकालेऽपि स गच्छेत् परमं पदम् ॥ ५२॥ नित्यं पठति यो ममर्त्यः श‍ृणोति हरिवासरे । विष्णूत्सवेषु राजेन्द्र मोक्षमाप्नोत्यसंशयः ॥ ५३॥ हत्यासमानि पापानि गोविन्दस्तवकीर्तनात् । विलयं यान्ति राजेन्द्र प्रोक्तं देवेन शम्भुना ॥ ५४॥ कृष्णाचैर्बहुभिः स्तोत्रैः पठितैर्यत्फलं श्रुतम् । स्तवेनैकेन तत्प्रोक्तं गोविन्दाख्येन भूमिप ॥ ५५॥ यत्फलं पठितैर्वेदैः पुराणैश्च प्रकीर्तितम् । तत्फलं पठिते स्तोत्रे गोविन्दाख्ये प्रकीर्तितम् ॥ ५६॥ तावत् पापानि तिष्ठन्ति जन्मकोटिशतैरपि । यावत् पठति जन्तुर्न गोविन्दाख्यं स्तवं कलौ ॥ ५७॥ लोके न तं च स्पृशति भयमित्यक्षरद्वयम् । कलौ पठति यो नित्यं गोविन्दाख्यं महास्तवम ॥ ५८॥ लिखितस्तिष्ठति यस्य गोविन्दाख्यो महास्तवः । ग्रहशान्तिर्गृहे नित्यं सुप्रसन्नाः पितामहाः ॥ ५९॥ गोविन्देति कृतोच्चारे अहन्यहनि भू भुज । क्षिप्त्वा कलिमुखे पांसुं दोर्भ्यां तु मनुजेश्वर । गतोऽसौ परमं लोकं कृत्वा गोविन्दकीर्तनम् ॥ ६०॥ इति श्रीगोविन्दस्तवराजः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Govindastavaraja 05 09
% File name             : govindastavarAjaH.itx
% itxtitle              : govindastavarAjaH
% engtitle              : govindastavarAjaH
% Category              : vishhnu, krishna, stavarAja
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-09
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org