श्रीहरिनीराजनस्त्रोत्रम्

श्रीहरिनीराजनस्त्रोत्रम्

अथ चारार्तिकं स्तोत्रं वक्ष्ये परमशोभनम् । यद्गीयते ललितया वृन्दावनमहेशितुः ॥ १॥ जय निगमागमगीतमहोदयश्रीव्रजराज हरे ! सच्चित्सुखघनस्वात्ममहित्वे रमसे प्रकृतिपरे । नित्याखण्डे सुखां निजलीलां कर्त्तुं दृक्प्रसरे ! यो राधसा द्विधात्मनि धत्ते पुंस्त्रीरूपवरे ॥ २॥ वामांशतोऽस्य वामं नित्यायूथशतं सौभाग्यैकनिकेतं स्वामिन्या विततम् । जातं ततोऽन्यतोऽपि लीलानुप्रकृतं (?) गोगोपालीविपिनविहारं प्रकटानन्दभृतम् ॥ ३॥ फुल्लेन्दीवरसुन्दररूपं लावण्यैकधनं परमोदारचरित्रं कल्याणैकधनम् । वञ्जुलमणिमञ्जिरितुलसीशोभितयुगचरणं चन्द्रकलाकलिताम्बुजकल्पं भजतां यश्शरणम् ॥ ४॥ मञ्चकरम्भास्तम्भसुजङ्घे जानुयुघे मुकुरे उदितारुणवासति हरिदश्चप्रतिभोरुप्रवरे । काञ्चनकाञ्चीविराजिनितम्बनाभिवियच्छशी रे (?) त्रिवलिसरित्सङ्गमकृतशोभे लोकानन्दभरे ॥ ५॥ मुद्रितसुमहेन्द्रमणिकवाटं हृत्सुषमागारं मञ्जुलमण्डनरत्ननिहारैर्लक्ष्म्याः सुविहारम् । भोगिसुभोगनिभे भुजयुगले भव रक्षासारं केयूरैः कटकैर्मुद्राभिर्लोकेऽभिस्फारम् ॥ ६॥ सितहीरकचिबुकं गुरुमुक्ताकृतनासाभरणं शोणसरलविराजिततिलकं भव मङ्गलकरणम् । मारकतोज्ज्वलकुण्डलयुगलं मकराकृतिहरणं यस्याननेन्दुमण्डलममलं ज्योतिः स्मितशरणम् ॥ ७॥ छुरितालकचूडाचूडामणिबर्हापीडवरं केतकदलावतंसमनुश्रितमल्लीमाल्यभरम् । यस्याम्बुजतुलसीगुञ्जालीकृतदामप्रसरं काञ्चनसूत्रसुगुम्फविचित्रं पीतनिचोलसरम् ॥ ८॥ मृगमदघुसृणसुशोभितलेपं विमलाञ्जनं नयने ताम्बूलारुणो भाससि रे अधरे मन्दस्मितरदने । दाडिमकुलानुकृतदन्तालिः स्फुरति वदि (?) दयने कूजति हरेर्मुरलिका मधुरं करपल्लवशयने ॥ ९॥ वृन्दाविपिनरासविहारे सुरवरविटपितले चिन्तामणिचटिते क्षुरपीठे युक्तहृदब्जदले । श्रुतिमुनिरूपव्रजस्त्रीयूथे विहरसि गीतकले यमुनातीरे मन्दसमीरे मुखरितभृङ्गबले ॥ १०॥ कामदुहां निवहे गोपानामनुरूपधरो वर्षसि अधरसुधां निजवेणौ पूर्णानन्दभरः । नृत्यसि राजे व्रजबालाभिस्तावद्रूपकरो मन्मथमन्मथनिकारापीच्यां मूर्तिं वहसि वरः ॥ ११॥ भज भज नन्दयशोदानन्दं भज वृन्दावनकेलं भज वृषभानुसुताकृतिसङ्गिनित्यनवीनसुखेलम् । भज गोविन्दं गोकुलनाथं भज धृतपीतसुचैलं भज भजतां सुरतरुजितसारं त्यज चान्यमनुवेलम् ॥ १२॥ जय मङ्गलमङ्गल निजरूपैः निजमङ्गलदारै- र्जय मङ्गलमङ्गल निजभक्तैः सुविहारैः ॥ १३॥ आरार्तिकमिदं स्तोत्रं यः पठेद्धरिसन्निधौ । तस्याश्रये भवेत् कृष्ण इति श्रीललितोदितम् ॥ १४॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये श्रीहरिनीराजनस्तोत्रं सम्पूर्णम् । आरार्तिकस्तोत्रम् । Proofread by Manish Gavkar
% Text title            : Shri Hari Nirajana Strotram
% File name             : harinIrAjanastrotram.itx
% itxtitle              : harinIrAjanastrotram hariArARtikastotram (shANDilyasaMhitAntargatam)
% engtitle              : harinIrAjanastrotram
% Category              : vishhnu, AratI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org