श्रीहयाननविंशतिः

श्रीहयाननविंशतिः

ध्यानम् (स्तुति प्रशंसः - वन्देऽहं वागधीशानं वेदान्तस्तुतवैभवम् । विद्यासम्पत्प्रदं लक्ष्मीहयग्रीवं दयानिधिम् ॥ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तग्ं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ अथ श्रीहयाननविंशतिः । स्वस्ति वस्तु दिशताद्धयवक्त्रं किञ्चिदब्जसदृशाक्ष मनन्तम् । यत्कटाक्षपरिपातवशेन ज्ञानवान् भुवि भवेत् खलु जन्तुः ॥ १॥ रक्षोहृतवेदतया स्रष्टारं कलुषितान्तरं देवः । रक्षोहननेन च यो निगमेनातूतुषत् स पात्वस्मान् ॥ २॥ मधुकैटभहन्तृ रमाधरं विलसदब्जसुदर्शनदोर्युगम् । रमतां हृदये तुरगाननं किमपि सुन्दरमव्ययवस्तु मे ॥ ३॥ काचिन्मूर्तिर्वासुदेवस्य शुभ्रा लक्ष्मीविद्युच्छारदाम्भोरुहाभा । वागीशाना वाजिवक्त्राऽतिलोका चित्तेऽस्माकं नृत्यताद्वर्तमाना ॥ ४॥ सितस्फटिकभासुरे सरसिजे निषण्णं विभुं कराग्रधृतपुस्तकं कमलया समालिङ्गितम् । हिमांशुसदनं प्रतिस्वनितरोदसीहेषकं हयाननमनुत्तमं सततमन्तरीडीमहि ॥ ५॥ अस्तु मेऽद्य हृदये कमलाधृत् वस्तु किञ्चिदरविन्दनिभाक्षम् । प्रस्तुतार्थदमनुत्तममेवं कस्तु चेन्मम पुरो विजयी स्यात् ॥ ६॥ हृद्या लक्ष्मीर्वाजिवक्त्रस्य रक्षेत् हृद्या भक्तिर्वाजिवक्त्रस्य मेऽस्तु । हृद्या प्रीतिर्वाजिवक्त्रस्य भूयात् हृद्यास्तां मे वाजिवक्त्रस्सपद्मः ॥ ७॥ तुरङ्गवदनाय ते निखलवाक्प्रपञ्चेशिने नमोवचनमहिमप्रबलविघ्ननिर्वापिणे । तनोतु शुभमीयिवांसमतिशीतनेत्राब्रुहो भवा निममकिञ्चनं दृढतरं निरीक्ष्य स्वयम् ॥ ८॥ लक्ष्मीनट्या मे हृदब्जाख्यरङ्गे विद्याख्याया नाटिकायाः पुरस्तात् । सर्वालङ्कारैश्चमत्कारितायाः सूच्यात् स्थित्वा सूत्रधारो हयास्यः ॥ ९॥ प्रकटितनिजहेषारूपभक्ताभिकाङ्क्षं करधृतदरचक्रं दुष्टसंहारदक्षम् । उरसि निवसदब्जाऽश्लिष्टमम्भोरुहाक्षं भजत तुरगवक्त्रं स्वाश्रितारक्षदीक्षम् ॥ १०॥ प्रीतिं दधातु मयि वागधिपः प्रकामं पद्मासखः परमकारुणिकोऽब्जनाभः । वेदाकृतिर्विमलचन्द्रनिभो हयास्यः पाण्डुप्रफुल्लजलजासनसंस्थ ईड्यः ॥ ११॥ अन्तर्ध्वान्तं मे नाशयेद्वाजिवक्त्रः प्रोद्यत्कान्त्याऽसौ दीयतामप्यमोघा । शक्तिर्विघ्नानां ध्वंसिनी वाक्प्रपञ्चे सर्वं भूयात्तत्प्रेमलिप्ताक्षिपातात् ॥ १२॥ शरदभ्रसमान शरीररुचिः शितिमेघसमानशिरोजततिः । चपलासदृशेन्दिरया सहितो रमतां हृदये मम वाजिशिराः ॥ १३॥ य उद्गीथरूपस्सिताभ्राभवर्ष्मा य ओङ्काररूपो रमासङ्गताङ्कः । स मे ज्ञानरूपं तमः प्रोच्छिनत्तु स मे सर्व सम्पद्विवृद्धिं तनोतु ॥ १४॥ प्रभुहयाननमीडिमहे सदा विभुरसौ मम बोधयताद्गिरम् । न भुविमादृगनाथजनावनात् स्वभुव आत्मसमादितरद्भवेत् ॥ १५॥ त्रय्यात्मकं प्रणवरूपमुदारभावं उद्गीथ वेदततिमूल विगीयमानम् । विश्वोत्तराकृति हयाननमिन्दिराभृत् शुभ्रं किमप्यतिजगत् परधाम नौमि ॥ १६॥ हयास्य मीडीमहि धाम हृद्यं आज्ञान तामिस्र सहस्ररश्मि । क्रीडा विभक्तीकृत कैटभासु लक्ष्मीधरं शाश्वतमद्य किञ्चित् ॥ १७॥ दलन्नलिनपेशलं सनलिनाक्षमालं करं दधच्छतमखारिभेदन जयश्रियं दक्षिणम् । भजज्जगदपारनिर्भयद मीड्यसव्याख्यकं भजन्ति मुनयस्सदा य मितरानपेक्षं स्तुमः ॥ १८॥ सव्यं करं दक्षिण माश्रितानां सपुस्तकं वार्धिसुतावलम्बि । ज्ञानप्रदं रम्यमिभेन्द्रतुण्डद्युतिं भजामोऽश्वमुखस्य नित्यम् ॥ १९॥ मथितदितिजसैन्यं पाञ्चजन्यं दधानं पवनसखशिखाभृच्चक्रमत्युग्रवक्रम् । भुजयुगमवतान्न स्सव्यसव्येतराख्यं भजति यदमराणां बृन्दमश्वाननस्य ॥ २०॥ एवं हयाननस्तोत्रं भक्ता कृत्वाऽर्पय द्विभोः । पादयोस्तत्सतां प्रीत्यै भवेदेतत्पदे रताः ॥ २१॥ श्रीमते हयवक्त्राय श्रितरक्षणदीक्षिणे । श्रियाऽऽलिङ्गितपार्श्वाय मङ्गलं नित्यमङ्गळम् ॥ २२॥ इति श्रीहयाननविंशतिस्सम्पूर्णा । Proofread by Chandrasekhar Karumuri
% Text title            : Hayanana Vimshatih
% File name             : hayAnanaviMshatiH.itx
% itxtitle              : hayAnanaviMshatiH
% engtitle              : hayAnanaviMshatiH
% Category              : vishhnu, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : August 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org