कृष्णस्तुतिः

कृष्णस्तुतिः

हितं न जानाम्यहितं न जाने नाकर्तुमीशो नच कर्तुमीशः । यथा नटान्नाटकदारुयन्त्रं तथा हरेः प्रेरणयैव वर्ते ॥ १॥ यदभूत्तद्धरेर्यच्च नाभूत्तच्च हरेः परात् । जीवो विष्टिगृहीतोऽस्मात्किं भवेत्किं च नो भवेत् ॥ २॥ कर्मणो यदि तत्कर्म स्वानिष्टं कुरुते कुतः । अनाद्यनिष्टकर्माणि करोत्यन्यवशो ध्रुवम् ॥ ३॥ नित्यो जीवोऽस्वतन्त्रश्चेदनित्यं कर्म जन्मनि । स्थितौ लये परापेक्षमन्याधीनं कथं न तत् ॥ ४॥ यत इत्येकवचनादेको दाधार चेत्यलम् । स्पष्टश्रुतेर्न कर्माणि कर्मद्वारा न चेतनाः ॥ ५॥ अनन्ताः सर्वजगतां कर्तारो लाघवादपि । लोकेऽदृष्टद्वारकर्तृमात्रात्क्वापि क्रियाजनेः ॥ ६॥ कृतिपूर्वककर्तैव कर्ताऽन्यस्तूपचारतः । अन्यथा कन्यकायाः स्याद्भर्ताऽपि पितृवत्पिता ॥ ७॥ अतो नामुख्यकर्त्रैव महाकार्यमिदं भवेत् । किं स्त्रीपुंसोर्विनाऽपि स्यात्पुत्रः पुत्रेष्टिमात्रतः ॥ ८॥ न चेदुपादानमपि तद्वत्स्यादौपचारिकम् । दृष्टानुसारतस्तच्चेत्कर्ताऽपि स्यात्तथैव हि ॥ ९॥ अदृष्टमपि बीजाद्यं कल्प्यं फलबलाद्यथा । तथाऽदृष्टोऽपि कर्ताऽस्य कल्प्यः कोऽप्युरुशक्तिमान् ॥ १०॥ न च कालादिकं तस्य प्रेरकं जडवस्तुनः । स्वतः प्रवृत्ययोगेन प्रेर्यत्वात्कर्तृतोऽन्यतः ॥ ११॥ नापि तत्प्रेरको ब्रह्मा नेशो नेन्द्रोऽपरे कुतः । अङ्घ्रयर्चनेन तत्तीर्थजुष्ट्या तद्दत्तभूत्वतः ॥ १२॥ किञ्च सृज्यं वशे स्रष्टुर्हार्यं हर्तुर्वशे परम् । पातुर्वशे स्थितं सर्वमतो विष्णोर्वशेऽखिलम् ॥ १३॥ न पिताऽधिपतिर्नॄनाँअ न हर्ता यामकोऽपि वा । ?? किन्तु रक्षक एवातो विष्णुरेव जगत्पतिः ॥ १४॥ दशदिक्पतिभावेन देवा ब्रह्मेशपूर्वकाः । खण्डाधिपतयो विष्णुस्तदभावाज्जगत्पतिः ॥ १५॥ अस्य देवस्येति वेदे यथा विष्णोर्वशे हरः । स्पष्टं श्रुतस्तथा वेदे न क्वापीशवशे हरिः ॥ १६॥ श्रौतो लब्धपदः सोमो नेशो वेदविदां मते । विश्वाधिकत्वगीः सावकाशेन्द्रादिश्रुताविव ॥ १७॥ सोऽरोदीदिति वेदे हि रोदनाद्रुद्रतोदिता । न ते महित्वमिति तु विष्णोरसमतोदिता ॥ १८॥ या ह्युच्छेषणभागो वै रुद्र इत्याह वेदवाक् । जुषेथां यज्ञमित्याद्या सा विष्णुं वक्त्यतस्स राट् ॥ १९॥ प्रलये वटपत्रेऽप्सु शेते नारायणः किल । तदा क्वान्ये सुरास्तस्मात्सर्वेशो विष्णुरेव हि ॥ २०॥ किञ्च गीतोपनिशदि सर्वं द्विपुरुषाख्यया । सङ्गृहीतं हरिस्त्वेकः पुरुषोत्तम ईरितः ॥ २१॥ रामः प्रभूरामभृत्या देवाः सर्वेऽपि वानराः । कृष्णः प्रभुः कृष्णभृत्या देवा धर्मात्मजादयः ॥ २२॥ अर्हत्तमो ह्यग्रपूजामर्हत्यन्यो न संसदि । यथेवेह तथाऽमुत्र तद्विष्णुरखिलप्रभुः ॥ २३॥ तस्मात्सर्वेश्वरो विष्णुः सर्वं सर्वत्र सर्वदा । प्रवर्तयति सर्वत्र सर्वशक्तिः सनातनः ॥ २४॥ यद्भूतं भूतमेतस्माद्भवच्च भवति प्रभोः । भाव्यं भविष्यतीह्यस्य कृपया नान्यतः क्वचित् ॥ २५॥ अतः सर्वेष्टलाभाय सर्वानिष्टनिवृत्तये । तमर्च्यमर्चय स्तुत्यं स्तुहि नम्यं नमाच्युतम् ॥ २६॥ वादिराजयतिप्रोक्तमेवं कृष्णस्तवं नवम् । पठन् सर्वेष्टमाप्नोति सर्वानिष्टनिवृत्तिमान् ॥ २७॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता श्रीकृष्णस्तुतिः सम्पूर्णा । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Jayalakshmi Jayaraman
% Text title            : Krishnastutih 2
% File name             : kRRiShNastutiH2vAdirAja.itx
% itxtitle              : kRiShNastutiH 2 (vAdirAjavirachitam hitaM na jAnAmyahitaM na jAne)
% engtitle              : kRiShNastutiH 2
% Category              : vishhnu, vAdirAja, vishnu, stuti, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayalakshmi Jayaraman, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 26, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org