श्रीलक्ष्मीहयाननसुप्रभातम्

श्रीलक्ष्मीहयाननसुप्रभातम्

कौसल्या सुप्रजाराम! पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ वागीश! उत्तिष्ठ तुरगानन । उत्तिष्ठ रमया स्वामिन्! मद्बुद्धिं विशदां कुरु ॥ २॥ मातर्हयाननकृपापयसां प्रदात्रि! सूरीन्द्रसंस्तुतपदे! करुणाम्बुराशे!। वाचां विदूरमहिमास्पद चारुशीले! वागीशभव्यदयिते! तव सुप्रभातम् ॥ ३॥ तव सुप्रभातमधुना दयानिधे! वरकिङ्किणीध्वनित वेदसुस्वरे!। अमराङ्गनामधुरगान बोधिते! दरहासभासि! तुरगाननप्रिये!॥ ४॥ कप्यासशब्दविवृतिं यतिराड्विधाय श्री भाष्यकारबिरुदं भवदीयमूर्तिम् । वाण्या अवाप्य भवदर्चनलालसोऽसौ लक्ष्मी हयानन! विभो! तव सुप्रभातम् ॥ ५॥ वेदेषु राक्षसहृतेषु विमूढबुद्धिः प्रत्यर्पितेषु दयया भवता हि धाता । प्राज्ञो निवेदयति देव! कृतज्ञतां स्वां लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ६॥ आराधिता सततमेव बुधैश्च वाणी पाण्डित्य सत्कवनभाषणशक्तियुक्तीः । तेषां प्रकल्पयितुमाश्रयते भवन्तं लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ७॥ वास्तोष्पतिर्दितिसुतैरपहन्यमानां त्रातुं धिया महितया सुरराज्यलक्ष्मीम् । त्वां सेवते समधिगन्तुमहीनबुद्धिं लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ८॥ इन्द्राग्निकालनिकषात्मज पाशिवायु- यक्षाधिराजगिरिशास्तव दासभूताः । शक्त्या तवैव हि दिशः प्रभवन्ति पातुं लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ९॥ प्राचीं दिशं भजति भास्कर एष रक्तः गाढं तमो विगतमाविकसन्ति सद्यः । पूजासुमानि मधुमन्ति तवार्चनाय लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १०॥ पद्मोदरे मृदुल शीतलडोलिकायां निद्रासुखं समनुभूय नितान्ततृप्तम् । एतन्मराळमिथुनं विधुनोति पक्षौ लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ ११॥ तेजो जहाति विधुरुत्पलतारकाभिः सूर्योऽम्बरं समधिगच्छति बाल एषः । आवाति मन्दपवनः क्रमुकीवनान्तात् लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १२॥ आदाय दर्पणमिमं कपिलां च धेनुं मत्तं गजं वृषभराजमपां च कुम्भम् । त्वां सेवितुं धृतधियः मुनयश्च देवाः लक्ष्मीहयानन! विभो! तव सुप्रभातम्॥। १३॥ आपूरयन्ति मुरलीर्मृदुगोपबालाः गायन्ति पुष्पमधुपानविमत्त भृङ्गाः । अर्घ्येण भास्करममी प्रणमन्ति विप्राः लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १४॥ वेदापहार्यसुरभञ्जक! मत्स्यरूप! मन्थाद्रिभारवह! कूर्म! महा वराह!। श्रीमन्नृसिंह! बलिभञ्जक! वामनाख्य! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १५॥ भूभारभूतकुनृपान्तक! भार्गवाख्य! स्वामिन्! दशाननविलुण्ठन! सौम्यरूप!। शेषांशभूत! बलराम! विनीलवासः! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १६॥ गीतोपदेशविमलीकृत पार्थचेतः! धर्मापदेश मृदुताखिलधूर्तबुद्धे!। कल्पक्षये खलविनाशक! कल्किरूप! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १७॥ वागीश! वाक्प्रद! तमोहर! जाड्यनाश! सारस्वतप्रद! जपप्रिय! वेदवेद्य!। अज्ञाननाशक! विधीन्द्रसमर्चिताङ्घ्रे! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १८॥ गोविन्द! केशव! निरीश! शरण्य! विष्णो! लोकत्रयेश! पर! पारग! शान्त! दान्त!। श्रेयःप्रदाच्युत! विधिस्तुत! नित्यतृप्त! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ १९॥ पूर्णेन्दुसौम्य! शिव! शान्तिद! हंस! योगिन्! वेदान्तपारग! पुराण! शरण्य! जीव!। जाड्यापहारि! निरुपद्रव! सर्वसाक्षिन्! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २०॥ धर्मो यदा खलजनाल्लभते स्मनाशं संवर्धतेऽधिकमधर्म अनाहतात्मा । सङ्कल्प्यमामिह सृजामि न संशयोऽस्ती त्युक्तं त्वया खलु विभो! तव सुप्रभातम् ॥ २१॥ त्राणाय साधु विततेर्मम दर्शनेन दुष्कर्मचारनिरतान् विनिहन्तु माशु । संस्थापनार्थमपि धर्मततेर्भवामी त्युक्तं त्वया खलु विभो! तव सुप्रभातम् ॥ २२॥ संशुद्धधीर्घनविभापरिपूर्णदेह! विज्ञानदानविधये दृढबद्धदीक्ष!। कारुण्यपूर्ण! जय! देहभृतां शरण्य! लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २३॥ शीतास्त्वदीयकरुणाप्रभवाः कटाक्षाः वाणीं दिशन्तु पुरुषश्रवणेन्द्रियाणाम् । आप्यायनीममृतकल्परुचिं सदा मे लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २४॥ वेदास्त्वदीयमहिमानमपौरुषेयाः नाद्यापि नूनमधिगन्तु ममी समर्थाः । त्वामल्पया स्तुतिपरो न बिभेमि वाचा लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २५॥ लक्ष्म्या वसन् मम हृदन्तरपुण्डरीके आभासनीतिबहुलै रविकम्पनीयम् । शङ्काकलङ्करहितं वद ते स्वरूपं लक्ष्मीहयानन! विभो! तव सुप्रभातम् ॥ २६॥ एकेन शङ्खमपरेण करेण चक्रं व्याख्यानचिह्नमितरेण परेण पुस्तम् । धृत्वा श्रिया सह वसन् सितपुण्डरीके मां रक्ष ज्ञानद! विभो! तव सुप्रभातम् ॥ २७॥ इत्थं हयानन विभोरिह सुप्रभातं लक्ष्म्यायुतस्य सितपद्मनिविष्टमूर्तेः । ये मानवाः पठितुमादरपूर्णचित्ताः ते प्राप्नुवन्ति कवितां च वचोविलासम् ॥ २८॥ इति श्रीलक्ष्मीहयाननसुप्रभातं सम्पूर्णम् । श्रीलक्ष्मीहयवदनार्पणमस्तु । Proofread by Chandrasekhar Karumuri
% Text title            : Shri Lakshmihayanana Suprabhatam
% File name             : lakShmIhayAnanasuprabhAtam.itx
% itxtitle              : lakShmIhayAnanasuprabhAtam
% engtitle              : lakShmIhayAnanasuprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Indexextra            : (Telugu)
% Latest update         : September 19, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org