लक्ष्मीनृसिंहमालामन्त्रः

लक्ष्मीनृसिंहमालामन्त्रः

श्रीगणेशाय नमः । ॐ अस्य श्रीलक्ष्मीनृसिंहमालामन्त्रस्य प्रह्लादऋषिः गायत्री छन्दः श्रीलक्ष्मीनृसिंहो देवता स्तम्भोद्भवमिति बीजं हिरण्यकशिपुसंहरणार्थमितिकीलकं सृष्टिरक्षणार्थमिति शक्तिः । श्रीलक्ष्मीनृसिंहप्रसादसिद्ध्यर्थे श्रीनृसिंहमालामन्त्रजपे विनियोगः ॥ ॐ नमो भगवते रौद्ररूपाय पिङ्गललोचनाय वज्रनखाय वज्रदंष्ट्रकरालवदनाय गार्ह्यसाहवनीय दक्षिणाग्न्यन्तककरालवक्त्राय ब्रह्मराक्षससंहरणाय प्रह्लादरक्षकस्तम्भोद्भवाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः हन हन दह दह घें घें घें वज्रनृसिंहाय आत्मरक्षकाय आत्ममन्त्र आत्मयन्त्र आत्मतन्त्र रक्षणाय ॐ ह्रां इतिषट् । लं लं लं श्रीवीरप्रलयकालनृसिंहाय राजभयोरभयं दुष्टभयं सकलभयं उच्चाटनाय उच्चाटनाय ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः वज्रदंष्ट्राय सर्वशत्रून् ब्रह्मग्रहान् पिशाचग्रहान् शाकिनीग्रहान् डाकिनीग्रहान् मारय मारय कीलय छेदय छेदय यद्मलं चूरय लपमलं चूरय शवमलं चूरय सर्वमलं चूरय हवमलं चूरय । ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः लं लं लं श्रीवीरनृसिंहाय इन्द्रादिशं बन्ध बन्ध वज्रनखाय अग्निदिशं बन्ध बन्ध ज्वालावक्त्राय यमदिशं बन्ध बन्ध करालदंष्ट्राय नैरृतोदिशं बन्ध बन्ध पिङ्गलाक्षाय वरुणदिशं बन्ध बन्ध ऊर्ध्वनखाय वायव्यदिशं बन्ध बन्ध नीलकण्ठाय कुबेरदिशं बन्ध बन्ध ज्वलत्केशाय ईशानीं दिशं बन्ध बन्ध । ऊर्ध्वबाहवे ऊर्ध्वदिशं बन्ध बन्ध आधाररूपाय पातालदिशं बन्ध बन्ध । कनकश्यप संहारणाय आकाशदिशं बन्ध बन्ध उग्रदेहाय अन्तरिक्षदिशं बन्ध बन्ध । भक्तजनपालकाय स्तम्भोद्भवाय सर्वदिशः बन्ध बन्ध । घां (३) घीं (३) घूं (३) घैं (३) घौं (३) घः (३) ॥ शाकिनीग्रहं डाकिनीग्रहं ब्रह्मराक्षसग्रहं सर्व ग्रहान् बालग्रहं भूतग्रहं प्रेतग्रहं पिशाचग्रहं ईरकोटयोगग्रहं वैरिग्रहं कालपापग्रहं वध्यवीरग्रहं कूष्माडग्रहं मलभक्षकग्रहं रक्तदुर्गग्रहं स्मशानदुर्गग्रहं कामिनीग्रहं मोहिनीग्रहं छेदिग्रहं छिदिग्रहं श्रोत्रग्रहं मूकग्रहं ज्वरग्रहं सर्वग्रहं ईश्वरदेवताग्रहं कालभैरवग्रहं वीरभद्रग्रहं अग्निदिक् यमदिक् ग्रहं सर्वदुष्टाग्रहान् नाशय (३) भूतप्रेतापिशाच ग्रहान् नाशय (३) । ब्रह्मराक्षसराक्षसग्रहान् छेदय (३) सर्व ग्रहान् निर्मूलय (३) ॥ ॐ नमो भगवते वीरनृसिंहाय वीरदेवतायै । ग्रहं करालग्रहं दुष्टदेवताग्रहं उग्रग्रहं कालभैरवग्रहं रणग्रहं दुर्गग्रहं प्रलयकालग्रहं महाकालग्रहं योगग्रहं भेदग्रहं शङ्खिनीग्रहं महाबाहुग्रहं इन्द्रादिदेवताग्रहं खण्डय (३) ॥ ॐ नमो नृसिंहाय करालदंष्ट्राय किन्नरकिम्पुरुषगरुडगन्धर्वसिद्धविद्याधरान् दिशोग्रहान् स्तम्भय (३) ॥ गदाधराय शङ्खचक्रशार्ङ्गधराय आत्मसंरक्षणाय । छेदिन् अनन्तकण्ठ हिरण्यकशिपुसंहरणाय प्रह्लादवरप्रदाय देवताप्रतिपालकाय रुद्रसखाय रुद्रमुखाय स्तम्भोद्भवाय नारसिंहाय ज्वालादाहकाला महाबलाय श्रीलक्ष्मीनृसिंहाय योगावताराय योगपावनाय परान् छेदय (३) ॥ भार्गवक्षेत्रपीठ भोगानन्द सर्वजनग्रथित ब्रह्मरुद्रादिपूजितवज्रनखाय ऋग्यजुःसामाथर्वणवेदप्रतिपालनाय ऋषिजनवन्दिताय दयाबुधे ॥ लं (३) श्रीनृसिंहाय घें (३) कुरु (३) क्षं (३) मां रक्ष (३) हुं हुं फट् स्वाहा ॥ इति श्रीलक्ष्मीनृसिंहमालामन्त्रः सम्पूर्णः ॥ श्रीमन्लक्ष्मीनृसिंहप्रसादः आगच्छतु इति ॥
% Text title            : Lakshminrisimha Mala Mantrah 2
% File name             : lakShmInRRisiMhamAlAmantraH2.itx
% itxtitle              : nRisiMhamAlAmantraH 2 athavA lakShmInRisiMhamAlAmantraH 2
% engtitle              : lakShmInRisiMhamAlAmantraH 2
% Category              : vishhnu, dashAvatAra, mAlAmantra, mantra, bIjAdyAkSharamantrAtmaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : April 14, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org