मुकुन्दप्रसादस्तवराजः

मुकुन्दप्रसादस्तवराजः

अलङ्कारमोङ्कारमञ्जूषिकाया- स्त्रिलोकीनिदानं त्रिवेदी निधानम् । मणिं कञ्चिदीडे सुमङ्गल्यशीलं यशोदानशूरं यशोदाकिशोरम् ॥ १॥ ?? आन्द्राभमिन्द्वरश्यामगात्रं सनन्दादियोगीन्द्रवन्द्यं पवित्रम् । शरण्यं सहस्रांशुशीतांशुनेत्र प्रपद्येऽनवद्याङ्गमक्रूरमित्रम् ॥ २॥ प्रकाशैकरूपं हृदाकाशदीपं प्रमातारविन्दप्रभाचोरपादम् । महारत्नविन्यस्तमञ्जीरभूषा- मयूखावलीलिप्तपादाङ्गुलीकम् ॥ ३॥ समुत्तप्तचामीकराकारवस्त्रं कनद्दिव्यमाणिक्यकाञ्चीकलापम् । स्फुरत्कौस्तुभश्रीपरिव्याप्तवक्षः- स्थलीलोलहारावलीराजमानम् ॥ ४॥ बृहत्कङ्कणाबद्धशोणाश्ममाला- रुचिस्तोमसंरक्तहस्तारविन्दम् । सुवर्णाङ्गदज्योतिरुद्भासितांसं परिष्कारनिष्केण पर्याप्तकण्ठम् ॥ ५॥ गदाशङ्खचक्रासिकोदण्डसेव्यं भुजङ्गाधिराजाभिरामोरुबाहुम् । लसत्कम्बुबिम्बोकहृत्कन्धराभं नवीनप्रवालप्रवाहारुणोष्ठम् ॥ ६॥ सुवृत्तातिशुद्धद्युतिस्निग्धदन्त- प्रतिक्षिप्तसम्भिन्नकुन्दप्रसूनम् । हसत्कर्णिकारस्फुरत्कर्णिकार- प्रभामञ्जरीपिञ्जरीभूतगण्डम् ॥ ७॥ प्रबुद्धारविन्दप्रतीकारनेत्रं प्रकृष्टप्रकाशेन्दुदायादवक्त्रम् । किरीटद्युतिक्षिप्तसौवर्णगात्रं कृपालुं परं नौमि पद्माकलत्रम् ॥ ८॥ समाकर्णितोदीर्णगन्धर्वचाटु- प्रबन्धः पतङ्गप्रधानाधिरूढः । प्रपन्नर्तिहारः प्रणोदप्रवीणः पुरस्ताददस्तात् पुराणः पुमान् नः ॥ ९॥ सुधासारसुश्वेतया देहभासा समन्तान्निषिञ्चन् स पञ्चायुधो नः । सदा सन्निधानं निधानं बुधानां विधेयादमेयागमान्ताविधेयः ॥ १०॥ जगन्नाथ जन्मादयस्ते न सन्ती- त्यनेके गृणन्ति श्रुतीनां निगुम्भाः । असक्तस्वभक्तानुकम्पी पुरस्त्वं दरीदृश्यसे देव नन्दादिगेहे ॥ ११॥ इहाजायमानो मुहुर्जायतेऽपी- त्यसावादिदेवः श्रुतिः काचिदिन्धे । न चेयं विरोधप्रसक्तिर्यतस्ते न खल्वीदृशं जन्मकर्मादि दिव्यम् ॥ १२॥ य एषोऽन्तरादित्य उद्यत्प्रकाशः सुवर्णारुणश्मश्रुकेशः सुपर्णः । ज्वलद्दिव्यभूषांशुदेदीप्यमानः स एवेति निश्चीयते साधुभिस्त्वम् ॥ १३॥ न तत्र प्रकाशत्यसौ तीव्रभानु- र्न वा शीतभानुर्न ताराकुलानि । इमा विद्युतो नैव वह्निः कुतोऽयं त्वदीयेन सर्वं प्रकाशन भाति ॥ १४॥ रसोऽसि त्वमप्सु प्रभा चण्डमानौ सुगन्धोऽसि भूमौ सुधा शीतधाम्नि । भवान् पुंसि चैतन्यमूष्मा कृशानौ धनुर्व्यानि च त्वं समीरे च सत्त्वम् ॥ १५॥ नरेन्द्रं नराणां सुरेन्द्रं सुराणां धरित्रीधराणां च सौवर्णशैलम् । कवीनां च शुक्रं सुरायें गुरूणां भृगुं त्वामृषीणां बुधाः सङ्गिरन्ते ॥ १६॥ कुमारो भवान् नाथ सेनापतीनां मुनीनां भवान् व्यासनामा मुनीन्द्रः । भवान स्थावराणां तुषाराद्रिरुचै- र्भवान् पारिजातोऽस्ति कल्पद्रुमाणाम् ॥ १७॥ भवान् शङ्करो नाम रुद्वेषु भद्रो भवान् कापिली योगसिद्धेषु मूर्तिः । भवान् वासुकिः पन्नगेषु प्रवीरो भवानुत्तमौजाः पतङ्गेषु तार्क्ष्यः ॥ १८॥ भवानक्षराणामकारः प्रतीतो भवान् पाण्डवानामपि श्वेतवाहः । भवान् पादपानां वरः पिप्पलद्रु- र्भवान् सामवेदोऽस्ति वेदेषु शौरे ॥ १९॥ त्वमुच्चैःश्रवा वाजिनां वारणानां त्वमैरावतस्त्वं गवां कामधेनुः । त्वमम्भोधिजन्मासि रत्नं मणीनां त्वमोङ्कारनामासि मन्त्रो मनूनाम् ॥ २०॥ श्रिया संविदा वा बलेनापि शक्त्या रुचा वापि युक्तं परं वस्तु यद्यत् । तदेतत् समस्तं पुराणप्रवीण त्वदीयांशसम्भूतमेवामनन्ति ॥ २१॥ ज्वलत्यग्निरूर्ध्वं मरुद् वाति दिव्यं तपत्येष भानुः सृजत्यभ्रमम्भः । भुजङ्गाधिराजो भुवं चापि धत्ते तवैव श्रियेति श्रुतिः प्राह शौरे ॥ २२॥ रमानाथ मध्येहृदम्भोजमध्ये सदा सन्निविष्टं भवन्तं स्मरन्तः । अपारं समुत्तीर्य संसारवार्धिं परं तत्पदं ते भजन्ते हि सन्तः ॥ २३॥ सलक्ष्मीकमम्भोधिमध्याधिवासं समुल्लासिकल्हारमालाभिरामम् । घनश्यामवर्णं कदाचिद् भवन्तं परं भावयन्तो भवन्तीह धन्याः ॥ २४॥ भवान् शङ्खचक्रे दधद् भानुचक्रे सरोजाक्ष संवीक्ष्यते येन साक्षी । स निर्धूतपापस्तथा चाकशीति प्रकृष्टोऽनिकृष्टो यथा भानुकान्तः ॥ २५॥ यदा चिन्त्यसे यैर्हरे चन्द्रबिम्बे सुवाभिः प्रभाभिः प्रपञ्चं निषिञ्चन् । तदा त्वं पुरस्तान्मनस्तापमाला- मशेवाममीषां धुनीषे निमेषात् ॥ २६॥ वरं पुस्तकं चाभयं हस्तपद्मे- र्वहन्नक्षमालामपि स्फाटिकीं त्वम् । सुधानाथ सम्भाव्यसे येन शुभ्रः स कर्ता भवेदाशु काव्यावलीनाम् ॥ २७॥ मुहुर्वल्लवीनां गणं मोहयन्तं प्रलम्बालकान्तं कदम्बाधिरूढम् । निधत्ते यदा कृष्ण चित्ते स्थितं त्वां तदा कामिनीनां भवेदेव कामः ॥ २८॥ महानीलगोत्रप्रभामित्रगात्रं महाचित्रमायूरपिञ्छावतंसम् । महानन्दगोवृन्दमध्यस्थितं त्वां महान्तः स्मरन्तो महीपा भवन्ति ॥ २९॥ समाक्रम्य पादेन दुष्टं भुजङ्गं समालम्ब्य हस्तेन पुच्छं तदीयम् । सलीलं फणामण्डले तस्य नृत्यन् समाधीयसे साधुचित्ते विषार्ते ॥ ३०॥ समुद्धृत्य गोवर्धनं छत्ररूपं समस्तानि भूतानि भीतानि वर्षात् । अवन्तं भवन्तं सकृच्चिन्तयन्तो दुरन्ताननन्तापदब्धींस्तरन्ति ॥ ३१॥ पवित्रं विचित्रं त्वदीयं चरित्रं समाकर्ण्य कर्णामृतं पूर्णकामाः । गलत्तोयनेत्राः स्फुरद्रोमगात्राः प्रहर्षप्रकर्षप्रवाहं प्रयान्ति ॥ ३२॥ कृती जीर्णचेलः कुचेलः कृशस्त्वां प्रपेदे यदा देवभावानभिज्ञः । समस्तानि भाग्यानि तस्मै तदानी- मदास्त्वं दुरापानि तत्तादृशानि ॥ ३३॥ हरे कृष्ण कृष्णेति कृष्णां वदन्ती- मरक्षः समक्षं रिपूणां सभायाम् । अरण्ये शरण्योऽभवः पाण्डवानां सरस्यां गजस्यापि जीवातुरासीः ॥ ३४॥ अहो देवदेव प्रभो कैटभारे कुमारं चिरप्राप्तकीनाशलोकम् । मुकुन्द्रादिशस्त्वं मुदं चाप्यपूर्वा- मुपाध्यायवर्याय विद्याप्रदाय ॥ ३५॥ इहानेकशोकावलीढाय गाढं प्रतप्ताय वित्तानिलश्लेष्मपूगैः । हृषीकेश हीनाय दीनाय मह्यं प्रसीद प्रसीद प्रसीद प्रसीद ॥ ३६॥ वदेयं वदेयं भवन्नाम दिव्यं भजेयं भजेयं त्वदीयं प्रपन्नम् । जपेयं जपेयं मनुं तावकीनं स्मरेयं स्मरेयं तवैवाङ्घ्रिपद्मम् ॥ ३७॥ हरे चक्रधारिन् हरे ह्लादकारिन् महानक्रवैरिन् महीभारहारिन् । अहं त्वत्कथादुग्धपानं विनान्यत् त्यजेयं त्यजेयं त्यजेयं त्यजेयम् ॥ ३८॥ इदं देव दृष्टिद्वयं मामकीनं तवैवाङ्गसौन्दर्यमीक्षेत साक्षात् । असो नासिकापि प्रजिघ्रेत् पवित्रं भवत्पादमूलार्पितं पत्रपुष्पम् ॥ ३९॥ नमेदेष मूर्चा पदाम्भोरुहं ते तवैवार्चयेत् ताविमौ चापि हस्तौ । त्वदीयानि पुण्यानि धामानि गच्छेत् पदद्वन्द्वमेतन्ममानन्त विष्णो ॥ ४०॥ पुरे वा बने वा गिरौ वा समुद्रे यदा यत्र कुत्रापि यायाज्जनोऽयम् । तदा तत्र तत्रापि पक्षीन्द्रकेतो भवानेव भद्रं विधेयादमेयम् ॥ ४१॥ तनोति श्रियं तावदाधिं धुनीते करोति द्रुतं शर्म कर्माणि दोग्धि । प्रतापं दुरापं च विज्ञानरत्नं प्रदत्ते च मुक्तिं मुकुन्दप्रसादः ॥ ४२॥ इति मुकुन्दप्रसादो नाम स्तोत्रराजः सम्पूर्णः । स्तोत्रसमुच्चयः २ (६७) Proofread by Rajesh Thyagarajan
% Text title            : Mukundaprasada Stavaraja
% File name             : mukundaprasAdastavarAjaH.itx
% itxtitle              : mukundaprasAdastavarAjaH
% engtitle              : mukundaprasAdastavarAjaH
% Category              : vishhnu, stavarAja
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org