नारदकृतं २ नारायणस्तोत्रम्

नारदकृतं २ नारायणस्तोत्रम्

नारद उवाच । नमो नमस्ते भगवञ्जगद्गुरो नारायणाऽप्राकृत दिव्यमूर्ते । अनन्तकल्याणगुणाकरस्त्वं दासे मयि प्रीततरः सदा स्याः ॥ ९.३१.१०॥ त्वं वासुदेवोऽसि जगन्निवासः क्षेमाय लोकस्य तपः करोषि । योगेश्वरेशोपशमस्थ आत्मारामाधिपस्त्वं परहंससद्गुरुः ॥ ११॥ विभुरृषीणामृषभोऽक्षरात्मा जीवेश्वराणां च नियामकोऽसि । साक्षी महापूरुष आत्मतन्त्रः कालोऽभवद्यद्भ्रुकुटेर्महांश्च ॥ १२॥ सर्गादिलीला जगतां त्वमीश करोषि मायापुरुषात्मनैव । तथाप्यकर्त्ता ननु निर्गुणोऽसि भूमा परब्रह्म परात्परश्च ॥ १३॥ सत्यः स्वयञ्ज्योतिरतर्क्यशक्तिस्त्वं ब्रह्मभूतात्मविचिन्त्यमूर्त्तिः । बृहद्व्रताचार्य महामुनीन्द्र कन्दर्पदर्पापहरप्रताप ॥ १४॥ तपस्विनां ये रिपवः प्रसिद्धाः क्रोधो रसो मत्सरलोभमुख्याः । अप्याश्रमं तेऽपि कदापि वेष्टुं नेमं क्षमा ह्येष तव प्रतापः ॥ १५॥ छन्दोमयो ज्ञानमयोऽमृताध्वा धर्मात्मको धर्मसर्गाभिपोष्टा । उन्मूलिताधर्मसर्गो महात्मा त्वमव्ययश्चाक्षयोऽव्यक्तबन्धुः ॥ १६॥ निर्दोषरूपस्य तवाऽखिलाः क्रिया भवन्ति वै निर्गुणा निर्गुणस्य । धर्मार्थकामेप्सुभिरर्चनीयस्त्वमीश्वरो नाथ मुमुक्षुभिश्च । त्वं कालमायायमसंसृतिभ्यो महाभयात्पातुमेकः समर्थः । भक्तापराधाननवेक्षमाणो महादयालुः किल भक्तवत्सलः ॥ १८॥ धृतावतारस्य हि नाममात्रं रूपं च वा यः स्मरेदन्तकाले । सोऽपि प्रभो घोरमहाघसङ्घात्सद्यो विमुक्तो दिवमाशु याति ॥ १९॥ तं त्वां विहायाऽत्र तु यो मनुष्यो देहे त्रिधातावपि दैहिकेषु । जायाऽऽत्मजज्ञातिधनेषु सज्जते स मायया वञ्चित एव मूढः ॥ ९.३१.२०॥ त्वद्भक्तियोग्यो नरदेह एव यं कामयन्तेऽपि च नाकसंस्थाः । त्वद्भक्तिहीनं हि दिवोऽपि सौख्यमहं तु जाने नरकेण तुल्यम् ॥ २१॥ तपस्त्रिलोक्याः कुरुषे सुखाय तत्रापि ते भारतवासिपुंसु । अनुग्रहो भूरितरो यदत्र कृतावतारो विचरन्विराजसे ॥ २२॥ तस्याश्रयं ये तव नात्र कुर्वते त एव शास्त्रेषु मताः कृतघ्नाः । अतस्तवैकाश्रयमेव बाढं कुर्वत्यजस्रं मयि तेऽस्तु तुष्टिः ॥ २३॥ इति श्रीस्कन्दपुराणे वैष्णवखण्डे वासुदेवमासमाहात्म्ये एकत्रिंशाध्यायान्तर्गतं नारदकृतं नारायणस्तोत्रं समाप्तम् । स्कन्दपुराण । वैष्णवखण्ड । वासुदेवखण्ड । अध्याय ३१/१०-२३॥ skandapurANa . vaiShNavakhaNDa . vAsudevakhaNDa . adhyAya 31/10-23.. Proofread by PSA Easwaran
% Text title            : Naradakritam 2 Narayana Stotram
% File name             : nAradakRRitaM2nArAyaNastotram.itx
% itxtitle              : nArAyaNastotram (nAradakRitaM 2 skandapurANAntargatam namo namaste bhagavanjagadguro)
% engtitle              : nAradakRRitaM 2 nArAyaNastotram
% Category              : vishhnu, vishnu, skandapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | vaiShNavakhaNDa | vAsudevakhaNDa | adhyAya 31/10-23||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : May 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org