निर्वेदतारावली

निर्वेदतारावली

तर्केषु कर्कशतरापि मदीयवाणी नैवोज्जहाति मृदुतां कविताप्रसङ्गे । दंष्ट्राग्रमुद्भटसुरारिगिरीन्द्रभेदि कान्ताधरे नरहरेः सुकुमारमेव ॥ १॥ कदा वा सुस्नातो जलनिधिसुतानाथचरण- द्वयाम्भोजश्रद्धासुरसरिति शुद्धात्महृदयः । दुहानं निर्वाणं वसुतिलकमष्टाक्षरमनुं मुदा जापाञ्जापं निमिषमिव नेष्यामि दिवसान् ॥ २॥ कदा वा निर्लज्जं सुखतदितरे चापि तुलयन् समो निन्दास्तुत्योरपि कलितशीतोष्णसहनः । प्रकृत्येवोन्मत्तो दनुजरिपुनामानि बहुधा जपञ्छृण्वन् गायन् निमिषमिव नेष्यामि दिवसान् ॥ ३॥ कदा वा सम्मोहान् विषयजनितान् बुद्बुदनिभान् धिगित्येतानल्पान् जडजनमनोमोहनफलान् । परित्यज्य प्राज्ञैर्मुररिपुपदाब्जैकशरणैः परिष्वक्तः सुख्यन् निमिषमिव नेष्यामि दिवसान् ॥ ४॥ कदा वा संसर्गं परमपुरुषध्यानविमुखैः सुखभ्रान्त्या पङ्के महति निपतद्भिः परिहरन् । सतां सङ्गाज्जानन्नथ च हरिदास्यैकविभवं स्वमात्मानं हृष्यन् निमिषमिव नेष्यामि दिवसान् ॥ ५॥ कदा वा दीनोऽपि प्रबलदनुजारातिचरण- द्वयाम्भोजश्रद्धाकवचखचिताङ्गो गतभयः । अपेहि त्वं दूरं यमभट वृथा ते प्रहरणं मयीति व्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ६॥ कदा वा सत्कर्माण्यनुदिनमुदारेण मनसा यथाशक्त्यातिष्ठन् हरिचरणयोरर्पितफलः । सुधीभिस्त्रय्यन्तप्रवणमतिभिः साधु विमृशन् गुरूणां श्रीसूक्तीर्निमिषमिव नेष्यामि दिवसान् ॥ ७॥ कदा वा वेतालीं द्रुहिणशतपूर्णायुरवधिं विवेकं धुन्वानां विफलधनचिन्तां विजहति । नवादर्शस्वच्छे मम मनसि नाथे प्रतिफल- त्यमन्दानन्दोऽहं निमिषमिव नेष्यामि दिवसान् ॥ ८॥ कदा वा दावाग्नेर्मृग इव हरिद्वेषिजनता- मुखालोकाद् भीतो भगवदनुभूत्याहितहृदाम् । सतां तु प्रेक्षातः कुवलयदृशां कामुक इव प्रहर्षादुन्मत्तो निमिषमिव नेष्यामि दिवसान् ॥ ९॥ कदा वा जित्वारीन् षडपि परवृत्त्याहमसतां कथायामुत्तीर्णो निपुणगणनां प्रागिव ततः । सतामेव प्राप्तस्त्रिदशमहितैर्दास्यविभवै- रमीषां निर्विष्टैर्निमिषमिव नेष्यामि दिवसान् ॥ १०॥ कदा वा घोरेभ्यो जठरपिठरापूरणकृते कृतेभ्यः पापेभ्यो निरयजनकेभ्योऽतिचकितः । हरे लक्ष्मीकान्त द्विरदवरबन्धो मधुरिपो दयस्वेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ ११॥ कदा वा कान्तारे विषमविषयाख्ये तत इतो यथेच्छासञ्चारात् कथमपि निवर्त्याङ्घ्रियुगले । मुरारेरालाने हृदयमुरुदन्तावलमिमं निरुन्धन् निष्पन्दं निमिषमिव नेष्यामि दिवसान् ॥ १२॥ कदा वा मांसासृङ्मयवपुषि सम्प्रोषितरुचि- स्तटित्कल्पे स्वल्पे त्रिदशनिलयोत्थेऽपि च सुखे । महानन्दब्रह्मानुभवकुतुकी कालगणना- समासक्तो नित्यं निमिषमिव नेष्यामि दिवसान् ॥ १३॥ कदा या कामाद्यैरनुपहतचित्तेन मुरजित्- पदैकालम्बेन प्रशमनिधिना केनचिदिह । क्वचिज्जुष्टे देशे कृतवसतिरन्यानधिगते तदीयैः संलापैर्निमिषमिव नेष्यामि दिवसान् ॥ १४॥ कदा वा नाथैकप्रवणहृदयेषु त्रिकरणैः स्वसत्तालोपादेर्जनितमपराधं परिहरन् । प्रभोराज्ञासेतोः सकृदपि महानिग्रहफलाद् विभेदात् सन्त्रस्तो निमिषमिव नेष्यामि दिवसान् ॥ १५॥ कदा वा खण्डेन्दुप्रतिमनखरेखांशुलहरी- परीवाहैः शश्वन्मनसि विमलैः क्षालितमलः । गलत्सम्मोहाश्रु प्रकटपुलकं चापि चरणौ हरेर्ध्यायन्ध्यायं निमिषमिव नेष्यमि दिवसान् ॥ १६॥ कदा वा कंसारेश्चरणपरिचर्याप्रणयिनां सतां सङ्गं लब्ध्वा सुकृतपरिपाकैकसुलभम् । पवित्रं चित्रं तच्चरितममृतस्यन्दसुभगं ततः श्रावंश्रावं निर्मिषमिव नेष्यामि दिवसान् ॥ १७॥ कदा वा कालिन्दीतटपरिसरे वेणुनिनदैः पवित्रे सुत्रामप्रभृतिमहिते वल्लवशिशोः । जनित्वा बन्धूको वकुलविटपी वाथ कुटज- स्त्रिभिस्तापैस्त्यक्तो निमिषमिव नेष्यामि दिवसान् ॥ १८॥ कदा वा गोपीनां करकमलसंवाहनविधि- क्षमं श्रुत्यन्तेषु प्रथितविभवं वल्लवशिशोः । पदाम्भोजं श्रीमद्विजयरथभूषायितमहं हृदि प्रेम्णा रुन्धन् निमिषमिव नेष्यामि दिवसान् ॥ १९॥ कदा वा सन्त्रस्तो विषमविषयाहीन्द्रपटलात् पुमांसं प्राचीनं रविकुलनरेन्द्रं शरणयन् । अये पाहि स्वामिन् सकृदवनतत्राणकुतुक प्रसीदेति क्रोशन् निमिषमिव नेष्यामि दिवसान् ॥ २०॥ कदा वा सामोदैर्मरकतशिलाभङ्गसुभगै- र्वनात् स्वेनानीतैस्तुलसिदलवृन्दैरभिनवैः । समभ्यर्च्य श्रीमद्रघुपतिपदत्राणयुगलं दधानो मूर्ध्नाहं निमिषमिव नेष्यामि दिवसान् ॥ २१॥ कदा वा सद्वृत्तो जगति गणनीयो धुरि सतां स्थिरप्रज्ञः श्रीमान् भरत इव सन्त्यज्य ममताम् । गृहारामक्षेत्रादिषु रघुपतेस्तानि चरणे समर्प्य स्वस्थोऽहं निमिषमिव नेष्यामि दिवसान् ॥ २२॥ कदा वा गभ्भीरे प्रकृतिमरुकान्तारजठरे वृथा यातायातैः श्रममधिगतः केवलमहम् । गुणारामे रामे सकलसुलभायां गुरुकृपा- सुधावाप्यां मज्जन् निमिषमिव नेष्यामि दिवसान् ॥ २३॥ कदा वा वैदेहीरमणचरणन्याससुभगे मरुत्पोताक्रान्ते महति सरयूरोधसि वसन् । मनुं श्रीरामेति प्रणतजनचिन्तासुरतरुं जपञ्छश्वद् भक्त्या निमिषमिव नेष्यामि दिवसान् ॥ २४॥ कदा वा साकेते सकलजगदंहः प्रशमनं रजः स्रस्तं वीथ्यां रघुकुलपतेरङ्घ्रिजलजात् । प्रतीकेष्वालिम्पन् निटिलभुवि कुर्वेंश्च तिलकं वहन् मूर्ध्ना धन्यो निमिषमिव नेष्यामि दिवसान् ॥ २५॥ कदा वा साकेते रथचरणशङ्खाङ्कुशयव- ध्वजाम्भोजच्छत्राङ्कितचरणमुद्रापरिचयैः । प्रतोल्यां पुण्यायां रघुकुलसुधांशोः परिलुठन् सुरेन्द्रैर्लाल्योऽहं निमिषमिव नेष्यामि दिवसान् ॥ २६॥ कदा वा रक्ताम्भोरुहदलसुवर्णाङ्गुलितलं नमन् नाकिश्रेणीमकुटमणिरोचिःशबलितम् । पदं सीताजानेः कनकमयपीठे विनिहितं दृशा साक्षात्कुर्वन् निमिषमिव नेष्यामि दिवसान् ॥ २७॥ कदा वापादाग्रं रघुतिलकमाचूडमुचितै- रनर्धैर्लावण्यैरिव विलसितं भूषणगणैः । चिरं दर्शन्दर्शं प्रमदभरनिःष्पन्दनयनः कृतार्थम्मन्योऽहं निमिषमिव नेष्यामि दिवसान् ॥ २८॥ इति श्रीकौशिकरङ्गनाथसूरिकृता निर्वेदतारावली समाप्ता । स्तोत्रसमुच्चयः २ (६३) The nirvedatArAvalI (63) is a fine specimen of devotional lyric expressing the yearning of the devotee to be constantly engaged in the service of the Lord repeating his names. Proofread by Rajesh Thyagarajan
% Text title            : Nirveda Taravali
% File name             : nirvedatArAvalI.itx
% itxtitle              : nirvedatArAvalI (kaushikaraNganAthasUrikRitA)
% engtitle              : nirvedatArAvalI
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : kaushikaraNganAthasUri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org