परमार्थस्तुतिः

परमार्थस्तुतिः

वेदान्तदेशिककृता । (गृध्रसरसि) श्रीमद्गृध्रसरस्तीरपारिजातमुपास्महे । यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥ १॥ गुरुभिस्त्वदनन्यसर्वभावैः गुणसिन्धौ कृतसम्प्लवस्त्वदीये । रणपुङ्गव वन्दिभावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥ २॥ भुवनाश्रय भूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु । वपुराहवपुङ्गव त्वदीयं महिषीणामनिमेषदर्शनीयम् ॥ ३॥ अभिरक्षितुमग्रतः स्थितं त्वां प्रणवे पार्थरथे च भावयन्तः । अहितप्रशमैरयत्नलभ्यैः कथयन्त्याहवपुङ्गवं गुणज्ञाः ॥ ४॥ कमला निरपायधर्मपत्नी करुणाद्याः स्वयमृत्विजो गुणास्ते । अवनं श्रयतामहीनमाद्यं स च धर्मस्त्वदनन्यसेवनीयः ॥ ५॥ कृपणाः सुधियः कृपासहायं शरणं त्वां रणपुङ्गव प्रपन्नाः । अपवर्गनयादनन्यभावाः वरिवस्यारसमेकमाद्रियन्ते ॥ ६॥ अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवितः सन् । लभते भवतः फलानि जन्तुः निखिलान्यत्र निदर्शनं जटायुः ॥ ७॥ शरणागतरक्षणव्रती मां न विहातुं रणपुङ्गवार्हसि त्वम् । विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते ॥ ८॥ भुजगेन्द्रगरुत्मदादिलभ्यैस्त्वदनुज्ञानुभवप्रवाहभेदैः । स्वपदे रणपुङ्गव स्वयं मां परिचर्याविभवैः परिष्क्रियेथाः ॥ ९॥ विमलाशयवेङ्कटेशजन्मा रमणीया रणपुङ्गवप्रसादात् । अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नैः ॥ १०॥ इति वेदान्तदेशिककृता परमार्थस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : paramArthastutiH
% File name             : paramArthastutiH.itx
% itxtitle              : paramArthastutiH (vedAntadeshikavirachitA)
% engtitle              : paramArthastutiH
% Category              : vishhnu, vedAnta-deshika
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : December 24, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org