परमपुरुषप्रार्थना

परमपुरुषप्रार्थना

(विष्णुपादादिकेशान्तवर्णनस्तुतिपूर्विका ) सेवाहेवाकदेवाधिपमकुटतटीस्रस्तमन्दारमाला- लीलमालम्बमाना मधुरसपृषतश्रेणिकेनाङ्घ्रिपद्मे । गङ्गाभङ्गानुषङ्गादिव दनुजरिपोः पाण्डिमानं वहन्ती पायादस्मानपायान्नखमणिसरणिस्तारकाकारकान्ता ॥ १॥ सेवाघूर्णन्मृडानीपरिवृढमकुटीकोटिकान्तारवाटी- लीलालोलोर्मिमालोच्चलदमरसरित्पूरबिन्दुप्रबन्धाः । शोभन्ते हंसशाला इव नलिनधिया यत्र संश्लेषभाजो राजीवाक्षस्य दद्यात् किसलयसदृशं तत्पदं सम्पदं नः ॥ २॥ गङ्गां वामाङ्घ्रिसङ्गान्महिमगरिमगां काममत्येतुकामा सा मार्ताण्डस्य कन्या चरणनलिनयोः किन्नु लग्ना चिराय । इत्येषा शङ्क्यमाना विबुधसमुदयैः श्रीपतेरिन्द्रनील- प्रत्युप्तात्यन्तदीप्यत्कटकरुचिझरी रक्षतादक्षतान्नः ॥ ३॥ नादं कादम्बिनीनामिव तरलधियो यां समाकर्ण्य भूरि त्रासादासादिताशाविधिसितगरुतो नाभिपद्मोपविष्टाः । छत्रायन्ते मुरारेरुपरिवलयिनः साद्यमञ्जीरशिञ्जा- नल्पा कल्पान्तयूनो मम दुरितततेः कल्पतामरूपतायै ॥ ४॥ पूर्वं पादारविन्दे परिपतनजुषां योगिनां मानसाना- मूर्ध्वारोहाय शातक्रतवमणिसमाबद्धनिश्रेणिकेव । अन्योन्यांशुप्ररोहप्रसरणसुभगं भावुकं शौरिजङ्घा- युग्मं तिग्मांशुलीलामिह बहतु तमोमूलनिर्मूलनेन ॥ ५॥ अस्ताश्लोषाधिरज्यद्दिनकरकिरणश्रेणिशोषीकृताभ्र- च्छायालीढेन्द्रनीलाचलविपुलतटीसाम्यमाटीकमानम् । श्रीमत्पीताम्बरश्रीपरिकलनवशादूरुयुग्मं मुरारेः कान्तं स्वान्तं धिनोतु स्थिरचरकदलीकाण्डदण्डोपमं नः ॥ ६॥ ऊरुव्याजेन राजन्मृदुलकदलिकामूलकन्दायमानौ संवीतौ पीतिमश्रीविहसितविकसत्किंशुकेनांशुकेन । लावण्यस्येव राशी मणिमयविरणत्काञ्चिदामाभिरामौ पातां पीताम्बरस्य प्रमुषितनलिनश्रीकदम्बौ नितम्बौ ॥ ७॥ वक्षोदेशस्थलक्ष्मीवदनविलसितस्तेयकृत्यै निलीय- च्छिद्रान्वेषीव निद्रारसमपि विजहात्यद्य नालीकमेकम् । निम्नं नाभीबिलं तद्दनुजविजयिनः कान्तिलीलातटाकं लोकस्यैकं वितानं विहितवदसितं पातु नो मध्यमस्य ॥ ८॥ एषा मेऽशेषदोषाञ्छमयतु शयनीभूतभोगीन्द्रसान्द्र- स्फायन्निःश्वासवातैरनवरतमधः प्रेर्यमाणा मुरारेः । लक्ष्मीलीलागृहान्तर्ज्वलदमलमहाकौस्तुभच्छद्मदीप- प्रोद्भूतश्यामधूमावलिरिव विरलान्येतरा रोमराजिः ॥ ९॥ अश्रान्तं दिव्यलीलाकमलविकसनापादनाय प्रियायाः पार्श्वे विश्वप्रसिद्धाद्भुतमहिमवता कामिना केशवेन । निर्माय स्थापितान्यो निधिरिव महसामेष वक्षःस्थलस्थः प्रत्यक्पर्यायमूर्तिर्वितरतु चतुरं कौस्तुभं प्रातिभं नः ॥ १०॥ शङ्खं चक्रं कृपाणं धनुरपि दनुजच्छेदनायोद्वहन्तः क्रान्ता मूर्तैः प्रतापैरिव भुजवलयैः पद्मरागानुविद्धैः । अर्थानामर्थितानां समसमयमिव त्यागहेतोश्चतुर्णां चातुर्विध्यं दधाना मधुमथनभुजा भूतये नो भवन्तु ॥ ११॥ स्वान्तःशुद्धान्तदीव्यज्जलनिधितनयालोलनेत्रान्तसीमा- निर्यत्कारुण्यधारावलिभिरिव समामुक्तमुक्तालताभिः । बिभ्राणं शारदेन्दुद्युतिझररुचिराभोगताराध्वलक्ष्मीं वक्षः श्रीवत्सलक्ष्म क्षपयतु दुरितं न्यक्षमक्षीणरौक्ष्यम् ॥ १२॥ मध्ये लावण्यसिन्धोर्दयितदृढपरीरम्भगम्भीरलीला- लोलाक्षीरोदकन्यामृदुलभुजलुतावेष्टनस्य क्षणेषु । कम्बोराडम्बरं यो वहति वलयिनो वीरुधा विद्रुमाणां वैकुण्ठस्यैष कण्ठः प्रचुरयतु चिरं भव्यमव्याहतं नः ॥ १३॥ संवर्तोद्दण्डचण्डच्छविशतसदृशं घाम सौदर्शनं त- ज्ज्वालामालावलीढं प्रदहतु दुरितं तूलजालं समूलम् । चित्रं यत्राधिरूढे समरभुवि हरेर्दिव्यहस्तोदयाद्रिं स्यन्दन्ते चन्द्रकान्ता दितिसुतसुदृशामायता लोचनान्ताः ॥ १४॥ शौरेर्दिव्याधराग्रोद्गलदमृतरसास्वादमेदस्विमूर्तिः कल्पान्तोन्निद्रपाथोनिधिविपुलसमारम्भगम्भीरनादः । शङ्खोऽसौ पाञ्चजन्यो दनुजरिपुवपुःकान्तिकालिन्दिवेणी- लीलैर्यद्राजहंसो विशदयतु मनः कल्मषक्षालनेन ॥ १५॥ श्रीनासावंशबिम्बाधरदशनमणिश्रेणिकान्तित्रिवेणी- मध्ये कॢप्तावगाहं प्रशमितविविधानल्पतापे विशुद्धम् । लोलश्रीकण्ठनाले गलदलकभैरैरञ्चिते केसरौघै- र्धत्तां लोलम्बलीलां मम हृदयमिदं नाथवक्त्रारविन्दे ॥ १६॥ त्वमादिर्लोकानां युगशतसहस्राणि नियतः समाराध्य श्रीमन् पदनलिनरेणुं तव विधिः । त्रिलोकीधातृत्वं पुनरपि समापन्मुनिगणा घृणन्त्युच्चैर्घोषं परमपुरुषौदार्यमिति ते ॥ १७॥ सकृद्वा पादाब्जं तव नमति यः प्राकृतमतिः कुटुम्बं स्वं दीनं झटिति भगवंस्त्याजयसि तम् । चिरोपात्तं वित्तं तिरयसि तमन्ते तु कुरुषे परव्योम्नि श्रीमन्नहह करुणानीरधिरसि ॥ १८॥ न ते रूपं किञ्चिन्न च जगति नामापि भवतो न वाधारः कश्चिन्न च भवसि दृश्यः क्वचिदपि । भुजङ्गे वासस्ते क्वचन जलराशौ तु भगव- न्नहो ते विख्यातो निखिलजगदीशत्वमहिमा ॥ १९॥ विश्वं च विश्वमुदरे दधतो मुरारे चेतोऽभवत् सुमनसां परमाणुरूपम् । धाम्नः परादपि तवादरणास्पदं यद् व्यक्तीकृतं किल ततो नतवत्सलत्वम् ॥ २०॥ विमलगुणावलीरुचिरमौक्तिकहारलता पदनलिनद्वयेन भगवन्नवतंसवती । तव पदरेणुभिर्मलयजैरनुलिप्ततनू- र्दृढपरिरम्भकेलिमयते श्रुतिमौलिसती ॥ २१॥ सहृदयशेमुषीस्फटिकशैलतटीप्रसृता परिहृतमध्यलब्धविबुधान्तरशैलहतिः । अकृतकसूक्तिभावतटिनी त्वयि निम्नतरा गुणगणसागरे पुरुषवर्य पतत्यनघा ॥ २२॥ निरुध्य प्राणादीनपि मुनिभिरन्तर्विधिमुखै- श्चिराद् ये मृग्ये ते चरणनलिने माधव विभो । अपीमे कामं मे कलयसि पुरस्तान्नयनयो- रहो मे सौभाग्यं मयि पतति कारुण्यलहरी ॥ २३॥ क्व ते भूमासीमा निगममकुटीकोटिविनुतः क्व चाहं नीचात्मा विषयपदवीजाङ्घिकपदम् । तदप्येनं दीनं स्वजनमनुगृह्वासि भगवन् कथङ्कारं ब्रूमस्तव कृपणवात्सल्यबहुताम् ॥ २४॥ चरन्तोऽपि श्रीमन्ननवरतमारादिह विधे- र्न विन्देयुर्लोका बहिरपगमा जात्वसि यथा । तथा ते सर्वात्मन् विततमपि सर्वत्र जगति स्वरूपं नो विद्मः कृपणविषणामोहतमसा ॥ २५॥ झषशिशुकस्य याति बडिशामिषलोभवतो विषयनिषद्वरे कृतपढ़ओ विपदं न चिरात् । पुनरपि जन्तुरेष कुरुते पदमत्र हरे न तु तव तारकं चरणमञ्चति धिग् धगमुम् ॥ २६॥ त्रिदशकदम्बमान्यमपि मानुषजन्म हरे सुकृतशतैर्वीतीर्णमधिगम्य जनो भवता । अहह न चिन्तयत्ययमुपायमपायहरं वनभुवि चन्द्रिकमिव तनोति तवोपकृतिम् ॥ २७॥ त्रिविधदुरन्ततापबडबार्चिरसह्यतनो- र्विषयजलभ्रमैरविकलं परिमोहयतः । ननु भवतो वृणे परमपूरुष लिप्सुरहं भवगुरुसागरस्य तरणं चरणं शरणम् ॥ २८॥ इति रङ्गनाथसूरिविरचिता श्रीपरमपुरुषप्रार्थना समाप्ता । स्तोत्रसमुच्चयः २ (६५) Proofread by Rajesh Thyagarajan
% Text title            : Paramapurusha Prarthana
% File name             : paramapuruShaprArthanA.itx
% itxtitle              : paramapuruShaprArthanA (raNganAthasUrivirachitA)
% engtitle              : paramapuruShaprArthanA
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : raNganAthasUri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org