पुरुषोत्तमकवचम्

पुरुषोत्तमकवचम्

ऋषय ऊचुः । अथ नाम्नां सहस्राख्यं वद स्तोत्रं महामुने । यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥ श्रीशाण्डिल्य उवाच - पुरा कृतयुगे देवः सविता सुषुवे सुताम् । यमुनेति च विख्यातां देवतां चे शुचिष्मतीम् ॥ २॥ पप्रच्छ पितरं सा च कः परो वापरो यतः । कथं प्राप्यो भवेदेष ततः प्राह पिता सुताम् ॥ ३॥ तपसा ब्रह्मणा पूर्वं जगत्सृष्टमिति श्रुतम् । तपसा भवती देवं स्वीयं विज्ञातुमर्हति ॥ ४॥ सा कलिन्दगिरिं प्राप्य तपश्चक्रे सुदारुणम् । ध्यायन्ती रमणं देवं ब्राह्मकल्पमनीनयत् ॥ ५॥ ततः प्रसन्नो भगवान् श्रीकृष्णो भक्तवत्सलः । प्रादुर्भूय गिरौ तत्र वेणुनादं चकार सः ॥ ६॥ तस्य नादस्य हर्षेण द्रवीभूता ततो हि सा । दिव्यरूपा ततो जाता जगतां पावनी परा ॥ ७॥ तस्यै प्रसन्नो भगवान् नवकञ्जमयीं स्रजम् । सारूप्यं च ददौ प्राह प्रिया भव सुभक्तितः ॥ ८॥ इदं नाम्नांसहस्रं मे पठ येन विबुध्यसे । मम लोके सरिद्रूपे दिव्यरूपे प्रविश्यताम् ॥ ९॥ अस्मिंश्च ते द्रवे कान्ते मज्जतां भुक्तिमुक्तयः । भविष्यन्ति वशीभूता भक्तिर्मे न च त्वां विना ॥ १०॥ दत्वा सहस्रनामाख्यं स्तोत्रं सख्यै हरिर्ययो । विवस्वन्तमनुज्ञाप्य सा गता हरिणा सह ॥ ११॥ इदं स्तोत्रं मया लब्धं स्वयं तुष्टाद्विवस्वतः । पुण्यं स्वस्त्ययनं भव्यमायुष्यं हरिभक्तिदम् ॥ १२॥ पाठादस्य प्रजायन्ते पुण्याः कामा मनोगताः । पुत्राश्चापि प्रसूयन्ते विनीताश्चिरजीविनः ॥ १३॥ भाग्यवन्तः सुकृतिनः पितृभक्ता हरेः प्रियाः । कान्ता भवन्ति सत्कान्ता दान्ताश्चापि पतिव्रताः ॥ १४॥ चतुर्द्दश महारत्नभोक्ता भवति पाठकृत् । महारोगैर्विमुच्येत दारुणैर्बन्धनैरपि ॥ १५॥ शत्रुभिश्च विषैः शस्त्रैः कृत्याभिश्च ग्रहैरपि । भूतैः प्रेतैश्च रक्षोभिर्वह्निवायुमहाभयैः ॥ १६॥ मुच्यते वारिधौ मज्जन् त्रायते चापरान्नपि । स्वचक्रे परचक्रे च सेनाक्षोभे प्रजाक्षये ॥ १७॥ महामारीभये चान्यभये वाताशने भये । गतं राज्यं गतां लक्ष्मीं रुद्धां वा दारुणैर्जनैः ॥ १८॥ साम्राज्यलक्ष्मीमाप्नोति किमन्यत् कथयामि भोः । दारिद्र्यान्मुच्यते सोऽथ कुबेर इव जायते ॥ १९॥ विद्ययाऽसौ गिरीशः स्यात् सुरेषु त्रिदशेश्वरः । वदान्यतां विधिः साक्षाल्लावण्यान्मदनोपमः ॥ २०॥ महादेवान् वशे कुर्याद् भूतान्यपि वशे नयेत् । विपर्ययं च जगतां कुर्याद्बन्धं दिवौकसाम् ॥ २१॥ लोकानां रञ्जनं कुर्यान्नारीणामपि मन्मथम् । पूज्यते जगतीमध्ये लोकानुग्रहकृद्भवेत् ॥ २२॥ तस्य वाक् जायते वेत्ता भूतभव्यभवज्जुषाम् । यद्यदिच्छति तत्सर्वं करस्थं चैव पश्यति ॥ २३॥ हरिभक्तस्तु भगवल्लीलां पश्यति सर्वशः । निजदोषान् परगुणान् हरिदासे महात्मनाम् ॥ २४॥ दैन्यप्रीतिं समाप्नोति गुरुभक्तिं च विन्दति । ततः कृतार्थ एव स्यान्निषेव्यः स्यान्महात्मनाम् ॥ २५॥ हस्तौ पादौ च प्रक्षाल्य शुचिः शुद्धात्मवासनः । जितेन्द्रियो वाग्यतश्च पूर्वास्यः स्वासने स्थितः ॥ २६॥ आचम्य प्राणानायम्य कृतरक्ष्यः पठेत्ततः । ध्यायन् भगवतो रूपं वाञ्छितार्थफलप्रदम् ॥ २७॥ हृदयं गोपिकानाथो भालं मे जगदीश्वरः । श्रीकृष्णो मे शिखां पातु कवचं पातु गोपतिः ॥ २८॥ नेत्रे पातु दधद्वेत्रमस्त्रं वेणुधरो हरिः । मूर्द्धादिकण्ठपर्यन्तं श्रीकृष्णः सर्वदाऽवतु ॥ २९॥ कण्ठादिमध्यपर्यन्तं श्रीगोविन्दोऽपि रक्षतु । श्रीगोपीजनकान्तस्तु पायान्मध्यादिपादतः ॥ ३०॥ श्रीमन्मुकुन्दचरणौ शरणं मेऽस्तु सर्वतः । श्रीकृष्णः शरणं मेऽस्तु बाल्ये बालस्वरूपधृक् ॥ ३१॥ गोविन्दश्शरणं मेऽस्तु तारुण्ये तरुणीप्रियः । केशवः शरणं मेऽस्तु वार्द्धक्ये वृद्धवन्दितः ॥ ३२॥ आपन्नं गोकुलाधीशः प्रपन्नं गिरिधारणः । विपन्नं नन्दनन्दो मां सदा व्रजपुरन्दरः ॥ ३३॥ दिने कालिन्दिनीकान्तः रात्रौ श्रीराधिकेश्वरः । सन्ध्यासु सन्धिवेलासु श्रीमच्चन्द्रावलीप्रियः ॥ ३४॥ अग्रतो मे जगन्नाथः पृष्ठतो बदरीपतिः । पार्श्वतो द्वारकानाथो रङ्गनाथस्तथा हरिः ॥ ३५॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकोनविंशोऽध्याये पुरुषोत्तमकवचं सम्पूर्णम् । The kavacham to be recited before the gopAladivyasahasranAmastotram. Proofread by Manish Gavkar
% Text title            : Purushottama Kavacham
% File name             : puruShottamakavacham.itx
% itxtitle              : puruShottamakavacham (shANDilyasaMhitAntargatam)
% engtitle              : puruShottamakavacham
% Category              : vishhnu, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org