रुद्रकृतं विष्णुस्तोत्रम्

रुद्रकृतं विष्णुस्तोत्रम्

रुद्र उवाच । नमोऽस्त्वनन्ताय विशुद्धचेतसे सरूपरूपाय सहस्रबाहवे । सहस्ररश्मिप्रवराय वेधसे विशालदेहाय विशुद्धकर्मिणे ॥ १७॥ समस्तविश्वार्तिहराय शम्भवे सहस्रसूर्यानिलतिग्मतेजसे । समस्तविद्याविधृताय चक्रिणे समस्तगीर्वाणनुते सदाऽनघ ॥ १८॥ अनादिदेवाच्युत शेषशेखर प्रभो विभो भूतपते महेश्वर । मरुत्पते सर्वपते जगत्पते भुवः पते भुवनपते सदा नमः ॥ १९॥ जलेश नारायण विश्वशङ्कर क्षितीश विश्वेश्वर विश्वलोचन । शशाङ्कसूर्याच्युत वीर विश्वगाप्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ २०॥ ज्वलद्धुताशार्चिविरुद्धमण्डल प्रपाहि नारायण विश्वतोमुख । नमोऽस्तु देवार्त्तिहरामृताव्यय प्रपाहि मां शरणगतं सदाच्युत ॥ २१॥ वक्त्राण्यनेकानि विभो तवाहं पश्यामि मध्यस्थगतं पुराणम् । ब्रह्माणमीशं जगतां प्रसूतिं नमोऽस्तु तुभ्यं तु पितामहाय ॥ २२॥ संसारचक्रभ्रमणैरनेकैः क्वचिद्भवान् देववरादिदेव । सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वैरुपास्यसे किं प्रलपाम्यहं त्वाम् ॥ २३॥ एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्त्यसौ सर्वविदादिबोद्धा । गुणा न तेषु प्रसभं विभेद्या विशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ २४॥ निर्वाक्यो निर्मनो विगतेन्द्रियोऽसि कर्माभवान्नो विगतैककर्मा । संसारवांस्त्वं हि न तादृशोऽसि पुनः कथं देववरासि वेद्यः ॥ २५॥ मूर्तामूर्तं त्वतुलं लभ्यते ते परं वपुर्देव विशुद्धभावैः । संसारविच्छित्तिकरैर्यजद्भिरतोऽवसीयेत चतुर्भुजस्त्वम् ॥ २६॥ परं न जानन्ति यतो वपुस्ते देवादयोऽप्यद्भुतकारणं तत् । अतोऽवतारोक्ततनुं पुराणमाराधयेयुः कमलासनाद्याः ॥ २७॥ न ते वपुर्विश्वसृगब्जयोनिरेकान्ततो वेद महानुभावः । परं त्वहं वेद्मि कविं पुराणं भवन्तमाद्यं तपसा विशुद्धः ॥ २८॥ पद्मासनो मे जनकः प्रसिद्धश्चैतत् प्रसूतावसकृत्पुराणैः । सम्बोध्यते नाथ न मद्विधोऽपि विदुर्भवन्तं तपसा विहीनाः ॥ २९॥ ब्रह्मादिभिस्तत्प्रवरैरबोध्यं त्वां देव मूर्खाः स्वमनन्तनत्या । प्रबोधमिच्छन्ति न तेषु बुद्धिरुदारकीर्त्तिष्वपि वेदहीनाः ॥ ३०॥ जन्मान्तरैर्वेदविदां विवेकबुद्धिर्भवेन्नाथ तव प्रसादात् । त्वल्लब्धलाभस्य न मानुषत्वं न देवगन्धर्वगतिः शिवं स्यात् ॥ ३१॥ त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मः स्थूलोऽसि चेदं कृतकृत्यतायाः । स्थूलः सुसूक्ष्मः सुलभोऽसि देव त्वद्वाह्यवृत्त्या नरके पतन्ति ॥ ३२॥ किमुच्यते वा भवति स्थितेऽस्मिन् खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः । तत्त्वैः सतोयैः समरूपधारिण्यात्मस्वरूपे विततस्वभावे ॥ ३३॥ इति स्तुतिं मे भगवन्ननन्त जुषस्व भक्तस्य विशेषतश्च । सृष्टिं सृजस्वेति तवोदितस्य सर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ ३४॥ चतुर्मुखो यो यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः । स ते गुणानामयुतैरनेकैर्वदेत्तदा देववर प्रसीद ॥ ३५॥ समाधियुक्तस्य विशुद्धबुद्धेस्त्वद्भावभावैकमनोऽनुगस्य । सदा हृदिस्थोऽसि भवान्नमस्ते न सर्वगस्यास्ति पृथग्व्यवस्था ॥ ३६॥ इति प्रकाशं कृतमेतदीश स्तवं मया सर्वगतं विबुद्ध्वा । संसारचक्रक्रममाणयुक्त्या भीतं पुनीह्यच्युत केवलत्वम् ॥ ३७॥ इति वराहपुराणे त्रिस्सप्ततितमाध्यायान्तर्गतं रुद्रकृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय ७३/१७-३७॥ varAhapurANa . adhyAya 73/17-37.. Proofread by PSA Easwaran
% Text title            : Rudarakritam Vishnu Stotram
% File name             : rudrakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram rudrakRitaM (varAhapurANAntargatam)
% engtitle              : rudrakRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 73/17-37||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org